समाचारं

the paper weekly丨अमेरिकन बोइङ्ग् श्रमिकाः ग्रीनलैण्ड् सुनामी चेतावनी

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोइङ्ग-कर्मचारिणः हड़तालं कुर्वन्ति

१३ सेप्टेम्बर् दिनाङ्के अमेरिकादेशस्य बोइङ्ग् कम्पनी इत्यस्य प्रायः ३३,००० कर्मचारीः हड़तालं कृतवन्तः । पूर्वं संघेन कम्पनीयाः प्रस्तावितं श्रमसम्झौतां ९४.६% मतैः अङ्गीकृत्य ९६% मतैः हड़तालस्य अनुमोदनं कृतम् ।

१६ वर्षेषु बोइङ्ग्-कर्मचारिणां प्रथमः प्रहारः अस्ति, अतः बोइङ्ग्-कम्पनीयाः वाणिज्यिकविमानस्य उत्पादनं स्थगितम् भविष्यति । २००८ तमे वर्षे अन्तिमः प्रहारः ५२ दिवसान् यावत् अभवत्, तत्र बोइङ्ग्-संस्थायाः प्रतिदिनं १० कोटि-डॉलर्-रूप्यकाणां व्ययः अभवत् इति फॉक्स-व्यापार-संस्थायाः सूचना अस्ति । राष्ट्रीयसार्वजनिकरेडियोद्वारा (npr) दत्तः अनुमानः कुलम् प्रायः २ अर्ब डॉलरः अस्ति ।

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १३ दिनाङ्के स्थानीयसमये सिएटल-पोर्ट्लैण्ड्-क्षेत्रेषु बोइङ्ग्-संस्थायाः विधानसभासंस्थासु प्रायः ३३,००० श्रमिकाः हड़तालं कर्तुं मतदानं कृतवन्तः । हड़तालस्य आरम्भः आधिकारिकतया १४ सितम्बर् दिनाङ्के स्थानीयसमये ०:०० वादने भविष्यति।

२०१८ तमे वर्षे इन्डोनेशियादेशे लायन् एयर बोइङ्ग् ७३७ max इति विमानस्य दुर्घटनातः आरभ्य "अमेरिकन उद्योगस्य मुकुटमणिः" इति नाम्ना प्रसिद्धः बोइङ्ग् विमानः पतनस्य दीर्घमार्गं प्रारब्धः इति दृश्यते बोइङ्ग् २०१८ तः वार्षिकलाभं न प्राप्तवान् तथा च उत्पादस्य गुणवत्तायाः सुरक्षानियन्त्रणस्य च समस्याः निरन्तरं अनुभवन्ति, येन तस्य स्टॉकमूल्यं क्षीणं जातम् अस्ति तथा च सम्प्रति तस्य ऋणं प्रायः ६० अरब डॉलरं यावत् अस्ति