समाचारं

मस्कस्य व्यक्तिगतस्य अंगरक्षकदलस्य रहस्यं प्रकाशयन् : तेषां रक्षणार्थं २० जनाः सर्वदा हस्ते एव सन्ति, यात्रायाः पूर्वं पलायनमार्गाः च व्यवस्थापिताः भविष्यन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent technology news विदेशीयमाध्यमानां समाचारानुसारं टेस्ला-क्लबस्य मुख्याधिकारी एलोन् मस्कः सर्वदा दीर्घकालं यावत् जनसामान्यं प्रति निर्भीकं चित्रं दर्शयति सः विश्वस्य परिभ्रमणं करोति, सर्वेषां वर्गानां प्रसिद्धैः सह गपशपं करोति, हसति च। परन्तु यथा यथा तस्य धनं प्रसिद्धिः च वर्धते, तस्य सार्वजनिकटिप्पण्याः कारणेन विवादः वर्धते, तथैव मस्कः अधिकाधिकं तीव्रसुरक्षाधमकीनां सामनां कर्तुं अर्हति, अधिकाधिकं अंगरक्षकाणां पृष्ठतः निगूहति च

अमेरिकीपुलिसस्य टेस्लायाश्च आन्तरिकसूचनानुसारं २४० अरब अमेरिकीडॉलरात् अधिकं सम्पत्तियुक्तः विश्वस्य सर्वाधिकधनवान् इति नाम्ना मस्कः समये समये प्रखरप्रशंसकानां सम्मुखीभवति, परन्तु अधुना तस्य शत्रुभिः स्तब्धैः, मृत्युधमकीभिः च बहुधा निबद्धः भवति अस्य परिवर्तनस्य सम्मुखे मस्कः स्वस्य व्यक्तिगतसुरक्षापरिपाटनं महत्त्वपूर्णतया सुदृढं कृतवान्, यस्य परिमाणं तीव्रता च अन्येषां अरबपतिनां मानकात् दूरम् अतिक्रमति

आन्तरिकरूपेण "यात्री" इति कोडनामकरणेन वार्षिकसुरक्षाव्ययः कोटिकोटिरूप्यकाणां भवति ।

दस्तावेजाः दर्शयन्ति यत् टेस्ला, स्पेसएक्स इत्यादयः सम्बद्धाः कम्पनयः प्रतिवर्षं मस्कस्य सुरक्षाकार्य्ये कोटिकोटिरूप्यकाणां निवेशं कुर्वन्ति, येन गेविन् डी बेकर एण्ड् एसोसिएट्स् इत्यादिभिः अन्तर्राष्ट्रीयप्रसिद्धैः सुरक्षाकम्पनीभिः सह सहकार्यस्य व्ययः भवति अपि च, मस्कः स्वस्य सुरक्षारक्षणस्य पूर्णनियन्त्रणं प्राप्तुं सुरक्षाकम्पनीं फाउण्डेशन सिक्योरिटी इति अपि स्वयमेव स्थापितवान् ।

अमेरिकीसुरक्षाविशेषज्ञाः दर्शितवन्तः यत् मस्कस्य सुरक्षादलः अधुना लघुगुप्तसेवासदृशः अस्ति तथा च सः निगमकार्यकारीणां अपेक्षया राज्यप्रमुखस्य सदृशः अस्ति इति। पूर्वं मस्कस्य सह केवलं द्वौ अंगरक्षकौ आस्ताम्, परन्तु अधुना यात्रायां २० तः अधिकैः व्यावसायिकसुरक्षाकर्मचारिभिः परितः भवति ते पलायनमार्गस्य सावधानीपूर्वकं योजनां कुर्वन्ति, प्रत्येकं वातावरणं सावधानीपूर्वकं पश्यन्ति यत् किमपि भ्रष्टं न भवति इति एते अंगरक्षकाः बहु सशस्त्राः, चिकित्साविशेषज्ञाः च सन्ति, ते मस्कस्य सुरक्षां स्वस्य सर्वोच्चप्राथमिकतारूपेण मन्यन्ते, तस्मै "voyager" इति आन्तरिकं कोडनाम दत्तवन्तः ।

मस्कस्य समीपस्थत्रयस्य जनानां मते वर्धमानाः सुरक्षाधमकीः तस्य भयं गभीरं कृतवन्तः, अधिकाधिकं एकान्तजीवनं च जीवितुं प्रेरितवान् २०२३ तमे वर्षे विच्छेदवेतनसम्बद्धस्य मुकदमेन मस्कः निजीक्षणेषु अपि दुर्लभतया एव स्वस्य अंगरक्षकाणां दृष्टिं त्यजति, यथा सामाजिकमाध्यमकम्पनी x इत्यस्य स्नानगृहस्य उपयोगं कुर्वन्

अस्मिन् वर्षे जूनमासे टेस्ला इत्यस्य वार्षिकभागधारकसभायां मस्कः स्पष्टतया अवदत् यत् तस्य विरुद्धं धमकाः अधिकाधिकं उन्मत्ताः भवन्ति, येन सः जनसामान्यं प्रति अधिकं शीतलं मनोवृत्तिम् अपि स्वीकुर्वितुं बाध्यः अभवत्

मस्कस्य सुरक्षापद्धतिः अन्येभ्यः अतिधनवन्तः जनानां अपेक्षया महत्त्वपूर्णतया भिन्ना अस्ति । यथा, वारेन बफेट्, यस्य मूल्यं १४५ अरब डॉलरात् अधिकं भवति, सः बहुवर्षेभ्यः केवलं व्यक्तिगतं अंगरक्षकेन सह निम्न-कुंजी-जीवनं निर्वाहितवान्;

अस्मिन् वर्षे टेस्ला-संस्थायाः आधिकारिकदस्तावेजेषु प्रथमवारं सार्वजनिकरूपेण प्रकटितं यत् २०२३ तमे वर्षे मस्क् इत्यस्मै प्रदत्तस्य सुरक्षाव्ययस्य भागः २.४ मिलियन अमेरिकी-डॉलर् (प्रायः १७ मिलियन आरएमबी) यावत् अधिकः आसीत् तदतिरिक्तं २०२४ तमस्य वर्षस्य प्रथममासद्वये व्ययः ५,००,००० अमेरिकी-डॉलर् (प्रायः ३.५५ मिलियन आरएमबी) यावत् अभवत्, यत् २०१९ तमस्य वर्षस्य समानकालस्य व्ययस्य पञ्चगुणाधिकम् अस्ति २०१५ तः २०१८ पर्यन्तं मस्कस्य औसतमासिकसुरक्षाव्ययः प्रायः १४५,००० अमेरिकीडॉलर् (प्रायः १.०३ मिलियन आरएमबी) एव अभवत् ।

तस्य विपरीतम् एप्पल्, अमेजन च सुरक्षानिवेशे अधिकं रूढिवादी दृश्यन्ते । एप्पल् इत्यनेन गतवर्षे मुख्यकार्यकारी टिम कुक् इत्यस्य सुरक्षायाः कृते ८२०,००० डॉलरं व्ययितम्, अमेजन इत्यनेन संस्थापकं जेफ् बेजोस् इत्यस्मै प्रायः १६ लक्षं डॉलरं वार्षिकं सुरक्षाबजटं प्रदाति । मेटा कतिपयेषु कम्पनीषु अन्यतमः अस्ति यः स्वस्य सुरक्षाव्ययस्य अधिकं उदारः अभवत्, गतवर्षे मुख्याधिकारी मार्क जुकरबर्ग् इत्यस्य सुरक्षायै २३.४ मिलियन डॉलर (प्रायः १६६ मिलियन आरएमबी) आवंटितवान्

व्यक्तिगत अंगरक्षकाणां कृते अपि अंशकालिकरूपेण कार्याणि चालयितुं भवति, बार-टिप्स-देयतायां च सहायता भवति ।

मस्कस्य समीपस्थजनानाम् अनुसारं सः आकस्मिकं चित्रं दर्शितवान् अस्ति, तस्य कारस्य कुञ्जीः कारमध्ये त्यक्त्वा अंगरक्षकाणां आवश्यकतां विना एकान्ते गन्तुं च अभ्यस्तः अस्ति परन्तु यथा यथा तस्य प्रोफाइलः उच्छ्रितः भवति स्म तथा तथा टेस्ला इत्यस्य बोर्डः स्वस्य व्यक्तिगतसुरक्षायाः उत्तरदायित्वं ग्रहीतुं तस्य आवश्यकतायाः उपरि बलं दातुं आरब्धवान् । २०१४ तमे वर्षे मस्कः आधिकारिकतया व्यावसायिक-अंगरक्षकदलं सुसज्जितवान् । अधुना यत्र यत्र गच्छति तत्र तत्र हस्तचयनितैः अंगरक्षकैः सह भवति, येषु अधिकांशस्य सैन्यस्य विस्तृतः अनुभवः अस्ति ।

एतासां प्रीमियमसुरक्षासेवानां मूल्यं प्रायः प्रतिमासं षड्-अङ्कानां अधिकं भवति । एकः दस्तावेजः दर्शयति यत् २०१६ तमस्य वर्षस्य जनवरीमासे मस्कस्य मेक्सिको, हाङ्गकाङ्ग, लण्डन्, पेरिस्, इजरायल्, टेक्सास् इत्येतयोः भ्रमणकाले सुरक्षाव्ययः कुलम् us$163,674.59 (प्रायः rmb 1.16 मिलियन) अभवत्, यत् spacex द्वारा प्रदत्तम् आसीत्, टेस्ला, मस्कः च स्वयमेव संयुक्तरूपेण उत्तरदायी स्तः .

मस्कस्य अंगरक्षकदलः न केवलं तस्य सुरक्षायाः उत्तरदायी अस्ति, अपितु सार्वजनिकरूपेण तस्य संपर्कसमयं न्यूनीकर्तुं तस्य दैनन्दिनजीवनस्य विस्तरेण प्रबन्धनं करोति । ते तस्य कारं प्रक्षालितवन्तः, शुष्कशुद्धिम् उद्धृतवन्तः, लण्डन्-नगरस्य एकस्य बारवेटरस्य कृते ८० डॉलरस्य टिप् त्यक्तुं अपि तस्य साहाय्यं कृतवन्तः । ते मस्कस्य "धमकीमूल्यांकन" कार्ये अपि गहनतया संलग्नाः सन्ति, उच्चमूल्यकपरामर्शदातृन् (प्रतिघण्टां $४०० तः अधिकं) नियुक्त्य "अनुचितनिरीक्षकाः" इति मन्यमानानाम् व्यक्तिनां गहनविश्लेषणं कुर्वन्ति

दस्तावेजाः, दूरभाषस्य रिकार्डिङ्ग् च दर्शयन्ति यत् ये जनाः मस्क इत्यनेन सह सम्पर्कं कर्तुं प्रयतन्ते स्म, तेषु बहवः जनाः वास्तवतः दुर्भावनापूर्णाः न आसन् । कतिपयवर्षेभ्यः पूर्वं एका महिला मस्कस्य कम्पनीयां तं "डैडी मस्क" इति आह्वयन्त्याः ध्वनिपत्रं त्यक्त्वा गतवर्षे तेषां टेलिपैथिक्-सम्बन्धः अस्ति इति दावान् अकरोत् । सा अवदत् यत् भवतः अन्तरिक्षे मम प्रस्तावः भवतु इति अहं प्रतीक्षां कर्तुं न शक्नोमि ।

२०२२ तमे वर्षे मस्कस्य सम्पत्तिः २०० अरब अमेरिकी डॉलरात् अधिकं यावत् उच्छ्रितवती अस्ति तथा च नासा कृते अन्तरिक्षयात्रिकाणां परिवहनस्य स्पेसएक्स् इत्यस्य सफलं मिशनं च तस्य वैश्विकलोकप्रियतां बहु वर्धितवान्, परन्तु तत्सहकालं इदं महत्त्वपूर्णतया अपि वर्धितवान् स्वस्य व्यक्तिगतसुरक्षाविषये तस्य चिन्ताम् उच्चतरं कृतवान् ।

तस्मिन् एव वर्षे अक्टोबर् मासे मस्कस्य सामाजिकमाध्यममञ्चस्य x इत्यस्य अधिग्रहणेन पुनः सः जनमतस्य अग्रणीः अभवत् । केवलं मासद्वयानन्तरं सः २५ खातानां अवरोधनस्य आदेशं दत्तवान्, यत्र महाविद्यालयस्य छात्रः अपि अस्ति यः स्वस्य निजीविमानयात्रासूचीं अनुसृत्य आसीत्, तस्य आधारेण यत् ते "संभाव्यहत्यानिर्देशाङ्काः" इति

टेस्ला आन्तरिकगुप्तचरजागृतिविभागं स्थापयति, निजीसुरक्षाकम्पनीं च निर्माति

स्वस्य सुरक्षास्थितौ अधिकं प्रत्यक्षं नियन्त्रणं प्राप्तुं मस्कः स्वस्य परिवारकार्यालयस्य निदेशकस्य जेरेड् बिर्चाल् इत्यस्य माध्यमेन २०१६ तमे वर्षे कैलिफोर्निया-देशे फाउण्डेशन-सुरक्षायाः पञ्जीकरणं कृतवान् । सेनाविशेषसेनायाः पूर्वशस्त्रसार्जन्ट् जस्टिन रिब्लेट् इत्यनेन अस्य कम्पनीयाः नेतृत्वं क्रियते इति कथ्यते । अस्मिन् वर्षे टेस्ला इत्यनेन प्रथमवारं सार्वजनिकरूपेण पुष्टिः कृता यत् सः मस्कस्य सुरक्षाकम्पनीयाः सह अनुकूलितसुरक्षासेवाः प्रदातुं सहकार्यसम्झौतां कृतवान्।

टेस्ला-संस्थायाः कठोर आन्तरिकसुरक्षाव्यवस्था अपि अस्ति, यत्र गुप्तचर-अनुसन्धान-विभागाः, ड्रोन्-निगरानीय-प्रौद्योगिकी च समाविष्टाः सन्ति, येन कम्पनी-सुविधानां, क्रियाकलापानाञ्च सर्वतोमुख-सुरक्षा सुनिश्चिता भवति परन्तु एते अधिकाधिकं कठिनसुरक्षापरिपाटाः मस्कस्य स्वतन्त्रगतिम् अपि किञ्चित्पर्यन्तं प्रतिबन्धयन्ति । विषये परिचितानाम् अनुसारं नेवाडानगरे बर्निङ्ग् मेन् महोत्सव इत्यादिषु बहिः कार्यक्रमेषु भागं गृह्णन् सः प्रायः शिबिरस्य समीपे एव स्थातुं चयनं करोति तथा च अंगरक्षकदलेन पूर्वमेव दृश्यं स्वच्छं करोति यत् कोऽपि अनधिकृतः व्यक्तिः समीपं न गच्छति इति सुनिश्चितं करोति

मस्कस्य विरुद्धं धमकी वर्धमानाः दृश्यन्ते। अभिलेखानुसारं यदा टेस्ला २०२२ तमस्य वर्षस्य आरम्भे ऑस्टिन्-नगरे कारखानम् अस्थापयत् तदा आरभ्य ट्रेविस् काउण्टी-शेरिफ्-कार्यालयेन अष्टसु "आतङ्कवादी-धमकी"-घटनासु हस्तक्षेपः कृतः, येषु न्यूनातिन्यूनं द्वौ स्पष्टतया मस्क-इत्यस्य लक्ष्यं कृतम् आसीत् तुलनात्मकरूपेण कैलिफोर्निया-देशस्य फ्रीमोण्ट्-नगरस्य टेस्ला-कारखाने विगतदशके केवलं पञ्च आतङ्कवादीनां धमकीनां अभिलेखः कृतः अस्ति, येषु पुलिस-हस्तक्षेपस्य आवश्यकता वर्तते ।

अस्मिन् वर्षे जुलैमासे पूर्वस्य अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य हत्यायाः प्रयासस्य अनन्तरं मस्कः अस्मिन् अवसरे उक्तवान्) मयि घातकरूपेण आक्रमणं कर्तुं प्रयतितवान् (गोल्डन् डियर इत्यनेन संकलितः)” इति ।