समाचारं

पञ्चसीनयुक्तं बिङ्गो एसयूवी कियत् क्रीणन्ति स्म नेत्रे निमील्य?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु नूतन ऊर्जावाहनविपण्ये वुलिंग् मोटर्स् उज्ज्वलतया प्रकाशितम् इति वक्तुं शक्यते तस्य प्रक्षेपणात् आरभ्य miniev इत्यस्य संचयी विक्रयः 12 लक्षं यूनिट् अतिक्रान्तवान् गतवर्षे अपि प्रक्षेपणं कृत्वा बिङ्गो इत्यस्य मासिकविक्रयमात्रा अस्ति १०,०००-२०,००० तः अधिकाः यूनिट् । पश्चात् उपयोक्तारः दीर्घकालं बैटरीजीवनं, बृहत्तरं स्थानं, उत्तमं नियन्त्रणं च युक्तं "बिङ्गो" इच्छन्ति इति ज्ञात्वा वुलिंग् बिङ्गो plus इत्यस्य निर्माणं कृतवान् । अद्य वयं यत् bingo suv परीक्षितवन्तः तत् wuling’s upgraded bingo plus अस्ति यत् पुनः उपयोक्तृमतं श्रुतवान् इति नाम अपि अस्य कारस्य स्थितिं स्पष्टं करोति। यथा अपेक्षितं, वुलिंग् जनानां यत् किमपि आवश्यकं तत् निर्मास्यति।

अत्यन्तं स्पष्टः परिवर्तनः चतुर्णां आसनानां पञ्च आसनानां कृते परिवर्तनम् अस्ति एतत् एकं विन्यासं यत् अहं विना कर्तुं शक्नोमि, परन्तु भवतः कृते एतत् सर्वोत्तमम्। किन्तु अधुना अस्माकं द्वितीयतृतीयसन्ततिः अस्ति, नैमित्तिक-आपातकालस्य कृते पञ्च-आसनस्य अधिका आवश्यकता वर्तते ।

पृष्ठीयासनानां गद्दी तुल्यकालिकरूपेण मृदु भवति यदि भवान् 165cm ऊर्ध्वं भवति तर्हि पृष्ठासने जानु-शिरः च प्रचुरं स्थानं भवति, दुर्भाग्येन च पृष्ठीय-आसनेषु वायु-निर्गम-स्थानानि नास्ति गुआङ्गझौ-नगरस्य उष्णग्रीष्मकाले पृष्ठासनेषु शीतलतां प्राप्तुं समयः ।

अग्रपङ्क्तौ पुनः आगत्य अग्रपङ्क्तौ डिजाइनः wuling plus इत्यस्य सरलशैलीं निरन्तरं करोति तथा च आसनानि चर्मणा निर्मिताः भवन्ति तदतिरिक्तं बहुधा स्पृष्टाः बाहुपाशाः, द्वारपटलाः, केन्द्रकन्सोल् च सर्वे मृदुना बहुमात्रायां आच्छादिताः सन्ति सामग्रीः । तस्मिन् एव काले ८.८-इञ्च् lcd-यन्त्रस्य + १०.१-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे संयोजनस्य उपयोगं कुर्वन् अस्ति अनुभवः सुचारुतरः।

भण्डारणस्थानं बिङ्गो एसयूवी इत्यस्य मुख्यविषयः अस्ति ।इलेक्ट्रॉनिक-हस्तरेलस्य डिजाइनेन काठीयां बहु स्थानं रक्षितं भवति ., कपधारकः अपि विचारपूर्वकं चार्जिंग केबलस्य कृते लघु उद्घाटनं आरक्षति ।

ट्रंकस्य डुबन् डिजाइनः अस्ति यत् वयं स्थले एव परीक्षितवन्तः यत् एतत् स्ट्रॉलर्, हरितवनस्पतयः, बृहत् गुडियाः, कैम्पर्, स्कूटरः, लघुभोजनस्य बृहत् पुटं, तन्तुकुर्सी, गिटारः, योगचटाई, तिपाई... निधिषु अतीव उपयुक्ताः स्थापयितुं शक्नोति। मम्मया आवश्यकताः सुव्यवस्थितरूपेण स्थापनस्य आवश्यकता नास्ति, परन्तु स्थापनं कर्तुं समर्थाः भवितुम् आवश्यकाः।

रूपं बिङ्गो एसयूवी इत्यस्य अन्यतमं मुख्यविषयम् अस्ति यत् नूतनं कारं चतुर्णां बाह्यवर्णानां मध्ये उपलब्धं भविष्यति मूल क्वाण्टम् कृष्णवर्णः रद्दः भविष्यति, तथा च दुग्धस्य कॉफी श्वेतस्य काचस्य रक्तस्य च द्वौ वर्णौ तूफानधूसरवर्णे, अरोरा च योजिताः भविष्यन्ति green वयम् अद्य परीक्षणं चालयामः वर्णः क्षीरवत् श्वेतः अस्ति, यः मृदुतरः मृदुतरः च दृश्यते।

bingo suv इत्यस्य डिजाइनं bingo plus इत्यस्य डिजाइनं सङ्गतम् अस्ति यत् बम्परस्य उभयतः वायुमार्गदर्शकाः, तीव्ररूपेण झुकावयुक्तेन अग्रभागस्य विण्डशील्ड् इत्यनेन सह, विपरीतपुच्छपक्षेण च सह मिलित्वा, प्रभावीरूपेण कर्तुं शक्नुवन्ति वायुप्रतिरोधं न्यूनीकरोति। समग्ररूपेण डिजाइनः अद्यापि गोलः प्रियः च अस्ति, परन्तु प्लवमानं छतम्, कृष्णीकृताः पृष्ठदृश्यदर्पणाः च प्रियतां निष्प्रभावयन्ति, येन पुरुषकारस्वामिनः वाहनचालनकाले स्थानात् बहिः न पश्यन्ति

बैटरी-दृष्ट्या बिङ्गो एसयूवी शेन्लियन-बैटरी-सहितं सुसज्जितम् अस्ति, यत्र अधिकं प्रवेश-स्तरीयं ३३०कि.मी.-बैटरी-जीवन-संस्करणं, तदतिरिक्तं ४०१कि.मी., ५१०कि.मी. च, कुलम् ३ बैटरी-जीवन-संस्करणानाम् कृते योजितम् अस्ति कथ्यते यत् प्रतिशतकिलोमीटर् विद्युत्-उपभोगः १०.१kw·h, प्रति १०० किलोमीटर्-पर्यन्तं उपयोगस्य व्ययः ६ युआन्-तः न्यूनः भवति । एतत् त्रयः चार्जिंग् मोड् अपि सन्ति : डीसी फास्ट चार्जिंग्, स्लो चार्जिंग् तथा च गृहे पावर ऑन-बोर्ड चार्जिंग् डीसी फास्ट चार्जिंग् इत्यस्य अन्तर्गतं ३०% तः ८०% पर्यन्तं चार्जिंग् कर्तुं केवलं ३०-३५ निमेषाः भवन्ति ।

शक्तिस्य दृष्ट्या wuling bingo suv उच्च-दक्षतायुक्तेन त्रि-एक-जल-शीतलन-सपाट-तार-मोटरेन सुसज्जितम् अस्ति यस्य अधिकतम-शक्तिः 75kw अस्ति तथा च अधिकतम-टोर्क् 180n·m अस्ति यत् 0-50km तः केवलं 3.7 सेकेण्ड् यावत् समयः भवति /ह. अस्माकं परीक्षणचालनम् अस्मिन् समये मुख्यतया ग्वाङ्गझौनगरे आसीत्, न्यूनगतियुक्तेषु मार्गेषु नित्यं आरम्भस्य, स्थगितस्य च अनन्तरं, तथैव उच्चगतिषु सुचारुतया चालनस्य अनन्तरं, बिङ्गो एसयूवी इत्यस्य प्रदर्शनं अपेक्षायाः उपरि पूर्णतया उपरि इति वक्तुं शक्यते, चतुर्भिः वाहनचालनविधानैः सह, three ऊर्जापुनर्प्राप्तिस्तरस्य सेटिंग् भवतः इष्टवाहनचालनव्यवहारस्य अनुकूलतया सहजतया समायोजितुं शक्यते। शक्तिनिर्गमः सुचारुः भवति, मध्यम-निम्न-वेगयोः त्वरणं च अतीव प्रत्यक्षं भवति । चेसिसः अनुकूलितः अस्ति । ध्वनिरोधकः अपि उत्तमः अस्ति यद्यपि उच्चवेगेषु किञ्चित् कोलाहलः भवति तथापि मोटरतः सीटीध्वनिः नास्ति, यस्य सत्समीक्षा अर्हति

सामान्यतया wuling suv इत्यस्य रूपं सुन्दरं, विशालं स्थानं, बहवः बैटरी-जीवनविकल्पाः, शक्तिः, चालननियन्त्रणं च दैनन्दिन-आवश्यकतानां पूर्तिं कर्तुं शक्नोति । परन्तु लघुकारविपण्ये वुलिंग् बिङ्गो इत्यस्य उत्कृष्टप्रदर्शनस्य तुलने चतुःसीटरस्य बिङ्गो प्लस् इत्यस्य प्रदर्शनं किञ्चित् न्यूनम् अस्ति । बिङ्गो एसयूवी इत्यनेन पञ्चसीटयुक्तं संस्करणं प्रारब्धम् यद्यपि एतेन उत्पादविकल्पाः समृद्धाः सन्ति तथापि अनेकेषां सशक्तप्रतियोगिनां सम्मुखे मूल्यनिर्धारणमपि महत्त्वपूर्णम् अस्ति ।