समाचारं

निवेश बैंकिंग मालिक अंदरूनी व्यापार! वर्षद्वये स्टॉकव्यापारात् ५.३२ मिलियन युआन् हानिः अभवत् तथा च ४६ लक्षं युआन् दण्डः अभवत् here’s the response

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-प्रतिभूति-नियामक-आयोगस्य जालपुटे प्रकटितं यत् स्टार-प्रौद्योगिक्याः प्रमुख-सम्पत्त्याः पुनर्गठनस्य अन्तःस्थः इति नाम्ना तस्मिन् समये एवरब्राइट्-प्रतिभूति-संस्थायाः निवेश-बैङ्क-कर्मचारिणः झाओ युआन्जुन्-इत्यनेन पूर्वमेव ११.४१२२ मिलियन-युआन्-मूल्येन स्टार-प्रौद्योगिकी-क्रयणं कृतम्, परन्तु अन्ततः ५.३२५८ मिलियन-युआन्-रूप्यकाणां हानिः अभवत् . चीनस्य प्रतिभूतिनियामकआयोगेन झाओ युआन्जुन् इत्यनेन कानूनानुसारं कुलम् ४६ लक्षं युआन् दण्डः कृतः, प्रतिभूतिविपण्ये १० वर्षाणां कृते प्रतिबन्धः च कृतः

सार्वजनिकसूचनाः दर्शयन्ति यत् झाओ युआन्जुन् १९७१ तमे वर्षे जन्म प्राप्य एवरब्राइट् सिक्योरिटीज इन्वेस्टमेण्ट् बैंक् मुख्यालयस्य महाप्रबन्धकरूपेण कार्यं कृतवान् ।

चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थलात् स्क्रीनशॉट्

चीनप्रतिभूतिनियामकआयोगेन प्रकटितः प्रशासनिकदण्डनिर्णयः दर्शयति यत् 17 फरवरी 2020 दिनाङ्के एवरब्राइटप्रतिभूतिसंस्थायाः काङ्गेन स्टारप्रौद्योगिक्याः स्थितिः वित्तपोषणनियमाश्च आधारीकृता प्रासंगिका प्रमुखा सम्पत्तिपुनर्गठनयोजना निर्मितवती। २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य १९ दिनाङ्के काङ्ग् इत्यनेन अस्याः प्रमुखस्य सम्पत्तिपुनर्गठनपरियोजनायाः स्थितिः झाओ युआन्जुन् इत्यस्मै सूचितम् । झाओ युआन्जुन् इत्यनेन एवरब्राइट सिक्योरिटीज इत्यस्य प्रभारी सम्बन्धितव्यक्तिं प्रति प्रासंगिकविषयाणां सूचना दत्ता, पुनर्गठनपरियोजनायाः व्यवहार्यताविश्लेषणं कर्तुं काङ्गं च निर्देशः दत्तः। २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य २० दिनाङ्के काङ्गः झाओ युआन्जुन् इत्यस्मै प्रासंगिकं विश्लेषणप्रतिवेदनं प्रेषितवान् । २०२० तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के झाओ युआन्जुन् इत्यनेन परियोजनायाः विषये स्टार टेक्नोलॉजी इत्यनेन सह विडियो-समागमे भागः गृहीतः ।

ततः झाओ युआन्जुन् चुपचापं क्रीतवन्, २०२० तमस्य वर्षस्य फरवरी-मासस्य २५, २८ दिनाङ्केषु "झाओ मौजियाङ्ग्" इत्यस्य प्रतिभूतिलेखस्य उपयोगेन स्टार टेक्नोलॉजी इत्यस्य कुलम् प्रायः १६ लक्षं भागं क्रीतवान्, यस्य लेनदेनस्य राशिः प्रायः ११.४१ मिलियन युआन् आसीत् २०२१ तमस्य वर्षस्य अगस्तमासस्य १८, १९ दिनाङ्केषु झाओ युआन्जुन् स्वस्थानं स्वच्छं कृत्वा विक्रीतवान्, यस्य लेनदेनस्य राशिः प्रायः ६१ लक्षं युआन् आसीत् । गणनायाः अनन्तरं उपर्युक्तव्यवहारस्य परिणामेण ५.३२५९ मिलियन युआन् हानिः अभवत्, यत्र हानिमार्जिनं प्रायः ४६.७% अभवत् ।

तस्य प्रतिक्रियारूपेण एवरब्राइट् सिक्योरिटीज इत्यनेन प्रतिक्रिया दत्ता यत् कम्पनी चीनप्रतिभूतिनियामकआयोगस्य कम्पनीयाः पूर्वकर्मचारिणां प्रशासनिकदण्डस्य निर्णयस्य दृढतया समर्थनं करोति। वयं कम्पनीयाः उत्तरदायित्वव्यवस्थायाः प्रावधानानाम् कठोरतापूर्वकं अनुसरणं करिष्यामः, उत्तरदायीभ्यः गम्भीरतापूर्वकं उत्तरदायीत्वं करिष्यामः, एकस्मात् उदाहरणात् अनुमानं करिष्यामः, अग्रे व्यापकं आत्मपरीक्षणं सुधारणं च करिष्यामः। एवरब्राइट सिक्योरिटीज इत्यनेन उक्तं यत् हालवर्षेषु कम्पनी प्रतिभूतिकानूनं तत्सम्बद्धानि नियामकआवश्यकताश्च सख्तीपूर्वकं कार्यान्वितवती, कर्मचारिणां व्यावसायिकव्यवहारस्य प्रबन्धनं नियन्त्रणं च सुदृढं सुधारं च निरन्तरं कृतवती, अनुपालनात्, आन्तरिकलेखापरीक्षातः, अनुशासनात्मकनिरीक्षणात् च संयुक्तपरिवेक्षणबलस्य निर्माणं कृतवती तथा अन्यपङ्क्तयः, सूचनाघोषणाप्रबन्धनस्य माध्यमेन, व्यापारव्यवहारस्य निरीक्षणं सत्यापनञ्च, उल्लङ्घनानां उत्तरदायित्वं, चेतावनीप्रकरणानाम् शिक्षां सुदृढं च कृत्वा वयं कानूनानां उल्लङ्घनस्य कृते "शून्यसहिष्णुता" सिद्धान्तस्य पालनम् कुर्मः तथा कर्मचारिणां व्यावसायिकप्रथासु नियमाः, उत्तरदायित्वं सुदृढं कर्तुं च उत्तरदायित्वव्यवस्थां स्थापयन्ति। एवरब्राइट् सिक्योरिटीज इत्यनेन बोधितं यत् अग्रिमे चरणे कम्पनी दीर्घकालीननियन्त्रणतन्त्रे सुधारं निरन्तरं करिष्यति तथा च सख्तवातावरणस्य पूर्णनिर्माणं प्रवर्धयितुं कठोरपरिहारानाम् उपयोगं करिष्यति।