समाचारं

"बेबिगिया" १९४९ तमे वर्षात् शाङ्घाईनगरे अवतरितानां तूफानानां तीव्रतायां नूतनं अभिलेखं स्थापयिष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयमौसमवेधशाला १६ सितम्बर् दिनाङ्के ०६:०० वादने आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य चेतावनीम् अदास्यतिलाल अलर्टः : १.अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया" आन्ध्रप्रदेशस्य तूफानस्तरात् अद्य (१६ तमे) प्रातःकाले उन्नयनं कृतम् अस्ति ।तीव्र तूफानस्तरं यावत् सुदृढम्प्रातः ५ वादने अस्य केन्द्रं शङ्घाईतः पूर्व-दक्षिणतः प्रायः १२५ किलोमीटर् दूरे अपतटीयसमुद्रे, उत्तराक्षांशं ३०.७ डिग्री, पूर्वदेशान्तरे १२२.५ डिग्री च स्थितम् अस्ति /सेकेण्ड्), तथा च केन्द्रे न्यूनतमः वायुदाबः ९५५ डिग्री भवति १२ वायुवृत्तं ४० किलोमीटर् अस्ति ।

"बेबिगा" पश्चिमोत्तरपश्चिमं प्रतिघण्टां प्रायः २५ किलोमीटर् वेगेन गमिष्यति इति अपेक्षा अस्ति ।अद्य प्रातः आरभ्य अद्य प्रातः यावत् शाङ्घाईनगरस्य पुडोङ्गतः फेङ्गक्सियनपर्यन्तं तटस्य पार्श्वे स्थलप्रवेशं करिष्यति।(प्रबलः तूफानस्तरः, स्तरः १४, ४२-४५ मीटर्/सेकेण्ड्), २.१९४९ तमे वर्षात् शाङ्घाई-नगरे अवतरितानां तूफानानां तीव्रतायां अभिलेखं भङ्गं कृतवान् ।अवतरितस्य अनन्तरं पश्चिमोत्तरपश्चिमं गच्छति स्म, तस्य तीव्रता च क्रमेण दुर्बलतां प्राप्नोति स्म ।

प्रबलवायुपूर्वसूचना : १.१६ सितम्बर् दिनाङ्के ०८:०० वादनतः १७ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं दक्षिणपीतसागरे, पश्चिमे पूर्वचीनसागरे, उत्तरे झेजियांग-देशे, मध्ये दक्षिणे च जियाङ्गसु-देशे ६-८ तीव्रतायां प्रचण्डवायुः, ९-१० तीव्रतायां च वायुः भविष्यति , तथा पूर्वी अनहुई तटीयक्षेत्राणि, दक्षिणपूर्वी जियाङ्गसु तथा तस्य तटीयक्षेत्राणि, ईशानदिशि झेजियांग तथा तस्य तटीयक्षेत्राणि, हाङ्गझौ खाड़ी, याङ्गत्ज़े नदी मुहाना क्षेत्रं, तथा च झोउशानद्वीपानां समीपे जलं स्तरं ९-११ तथा च स्तरस्य १२- व्याप्तिः भविष्यति। 13. "बेबिगिया" इत्यस्य केन्द्रस्य समीपे समुद्रक्षेत्राणि गमिष्यन्ति अथवा क्षेत्रे वायुबलं 12-14 स्तरं प्राप्तुं शक्नोति, यत्र वायुः 15-16 स्तरं यावत् भवति।

वर्षा पूर्वानुमानम् : १.१६ सितम्बर् दिनाङ्के ०८:०० वादनतः १७ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं मध्य-अन्हुई, मध्य-दक्षिण-जिआङ्गसु, शाङ्घाई, उत्तर-झेजिआङ्ग-देशेषु च केषुचित् भागेषु प्रचण्डवृष्टिः अभवत् पूर्वी अनहुई, दक्षिणी जियाङ्गसु, उत्तर झेजियांग (१००~१९०मि.मी.) च ।