समाचारं

चाङ्गशा-नगरस्य एकः कनिष्ठ-उच्चविद्यालयस्य छात्रः वर्षद्वयं यावत् क्रमशः स्वस्य शिक्षकाय स्वस्य स्नेहपूर्णं श्रद्धांजलिं प्रकटयितुं हस्तलिखितं "मुद्रितं" धन्यवादपत्रं लिखितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चाङ्गशा चाङ्गजुन् द्विभाषिकबैशिहुप्रयोगात्मकमध्यविद्यालये कनिष्ठ उच्चविद्यालयस्य छात्रः शेन् बोहाओ इत्यनेन वर्षद्वयं यावत् क्रमशः शिक्षकाणां कृते हस्तलिखितधन्यवादपत्राणि लिखित्वा ध्यानं आकर्षितम्। एतेषु प्रत्येकं धन्यवादपत्रं सावधानीपूर्वकं रचितं चित्रं इव अस्ति, मुद्रणवत् सुव्यवस्थिताः जनाः स्वलेखनस्य सौन्दर्यं न प्रशंसन्ति।

जलनिर्गमःबोहाओ इत्यस्य धन्यवादपत्रं केवलं कागदखण्डं न भवति;गुरुणां परिश्रमस्य प्रति तस्य अत्यन्तं निष्कपटप्रतिक्रिया।

xiaoxiang morning news इति संवाददाता ज्ञातवान् यत् कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीतः आरभ्य शेन् बोहाओ प्रतिवर्षं शिक्षकदिवसस्य पूर्वसंध्यायां विभिन्नविषयेषु शिक्षकाणां कृते हस्तलिखितानि धन्यवादपत्राणि सज्जीकरोति। एतेषां पत्राणां विषयवस्तु अत्यन्तं लक्षितः भवति, प्रत्येकस्य शिक्षकस्य लक्षणं, अध्यापनस्य आकर्षणं च पत्रेषु सजीवरूपेण प्रतिबिम्बितम् अस्ति।

xiaoxiang morning news इत्यस्य साक्षात्कारे शेन् बोहाओ इत्यस्य कक्षाशिक्षकः लिआङ्गमहोदयः अवदत् यत् “एतानि धन्यवादपत्राणि सामान्यवार्ताः न सन्ति, परन्तु यथार्थतया प्रत्येकस्य शिक्षकस्य समर्पणं अनुभवन्ति, यत् अतीव दुर्लभम् अस्ति।”.

शिक्षकः लिआङ्गः क्षियाओक्सियाङ्ग मॉर्निंग न्यूजस्य संवाददातारं प्रति प्रकटितवान् यत् शेन् बोहाओ सर्वदा वर्गसंस्कृतेः निर्माणे सक्रियः प्रतिभागी आसीत् तस्य हस्तलेखः विन्यासः च कलात्मकेन भावेन परिपूर्णः अस्ति कक्षायां फ्रेम कृतम्।

शेन् बोहाओ इत्यस्य प्रतिभाः तस्मात् दूरं गच्छन्ति शैक्षणिकदृष्ट्या सः वर्षभरि स्वश्रेण्यां प्रथमस्थानं निर्वाहितवान् अस्ति ।

धन्यवादपत्रं लिखितुं मूल-अभिप्रायस्य विषये वदन् शेन् बोहाओ xiaoxiang morning news इति संवाददात्रे अवदत् यत् "साक्षात्कारस्य समये प्रश्नानाम् उत्तरं दातुं शिक्षकाः प्रायः अस्माभिः सह अतीव धैर्यं धारयन्ति, अस्माकं व्यक्तिगतसुधाराय च ते अतीव सहायकाः भवन्ति। अस्मिन् विशेषे holiday, अहं कृतज्ञतां आशीर्वादं च प्रकटयितुं पत्रं लिखित्वा कृतज्ञतां प्रकटयितुम् इच्छामि।”

एतानि धन्यवादपत्राणि सज्जीकर्तुं सः तस्मिन् बहु परिश्रमं कृतवान्, स्वस्य सप्ताहान्तस्य उपयोगेन पत्राणां विषयवस्तुं सावधानीपूर्वकं परिकल्पयति, पूर्वमेव मसौदां च निर्माति प्रत्येकं पत्रं तस्य आचार्यस्य प्रति प्रेम्णा कृतज्ञतायाः च परिपूर्णम् अस्ति।

शेन् बोहाओ इत्यनेन क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज् इत्यस्य संवाददातारं ज्ञापितं यत् यद्यपि कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेण्यां तस्य अध्ययनं अधिकं व्यस्तं भविष्यति तथापि सः शिक्षणप्रेमम् अध्यापकानाम् आदरं च निरन्तरं करिष्यति। सः अवदत् यत् - "अहम् एतत् कृतज्ञतायाः भावः निरन्तरं करिष्यामि। भविष्ये अहं कुत्रापि गच्छामि चेदपि मम गुरुणां शिक्षां दयालुतां च स्मरिष्यामि।"

मूलपत्रस्य पूर्णसंस्करणं अधः दर्शितम् अस्ति :

xiaoxiang morning news प्रशिक्षु संवाददाता zhong jinhan

प्रतिवेदन/प्रतिक्रिया