समाचारं

आगामिसप्ताहे विश्वे किं द्रष्टव्यम् : "सुपर सेण्ट्रल् बैंक् सप्ताहः" सस्पेन्सेन परिपूर्णः अस्ति, नाडेला, हुआङ्ग रेन्क्सन् च क्रमेण मञ्चे दृश्यन्ते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 15 सितम्बर (सम्पादक शि झेंगचेंग)वैश्विकबाजारैः बहुप्रतीक्षितं फेडरल् रिजर्व् व्याजदरे कटौतीचक्रं अन्ततः अन्तिमगणनायां प्रविष्टम् अस्ति।

आगामिसप्ताहस्य "सुपर सेण्ट्रल् बैंक् सप्ताहस्य" मुख्यविषयत्वेन फेडरल् रिजर्व गुरुवासरे बीजिंगसमये प्रातः २ वादने स्वस्य व्याजदरनिर्णयस्य घोषणां करिष्यति, यदा प्रथमवारं व्याजदरेषु कटौतीं कर्तुं शक्नोति -मुख्यः प्रश्नः अस्ति यत् किं तस्य न्यूनीकरणं २५ आधारबिन्दुभिः न्यूनीकरिष्यते वा ५० आधारबिन्दुभिः वा।. विगतसप्ताहे वन्यस्विंग् इत्यस्य अनन्तरं cme इत्यस्य "fedwatch tool" इत्यनेन शुक्रवासरे तत् दर्शितम्एतयोः विकल्पयोः कृते विपण्यं पूर्णतया "५०-५०" संभाव्यते एव तिष्ठति ।

(स्रोतः सी.एम.ई.)

ग्रीनवुड् कैपिटलस्य सीआईओ वाल्टर टॉड् इत्यस्य मतं यत् फेडरल् रिजर्व् इत्यनेन प्रत्यक्षतया ५० आधारबिन्दुव्याजदरे कटौतीं प्रारब्धव्या अमेरिकीकोषस्य उपजः सम्प्रति ३.६% इत्यस्य परिधिः अस्ति, यदा तु संघीयनिधिपरिधिः ५.२५%-५.५०% अस्ति व्याजदरेषु कटौतीं कर्तुं।

परन्तु समस्या अस्ति यत् अस्मिन् सप्ताहे अधिकाधिकं व्याजदरे कटौतीयाः अपेक्षाः पुनः प्रज्वलितुं पूर्वं, फेड-अधिकारिणः अद्यापि प्रथमं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुं अटन्ति, अग्रिम-चरणस्य निर्णयं कर्तुं पूर्वं अर्थव्यवस्था कुत्र गच्छति इति प्रतीक्षन्ते च। अतः,कार्यं कर्तुं पूर्वं विपण्यस्य सहमतिः प्राप्तुं सर्वदा प्रतीक्षमाणः पावेल् अपेक्षितापेक्षया व्याजदराणि कटयितुं साहसं करिष्यति वा इति अद्यापि अज्ञातम्।

यथा फेड-अधिकारिणः मौनस्य अवधिं प्रविष्टवन्तः,अतः आगामिसप्ताहस्य प्रथमेषु कतिपयेषु दिनेषु अधोलिखिते चित्रे दृश्यमानस्य वयस्कस्य गतिः विशेषतया महत्त्वपूर्णा अस्ति - "फेडस्य मुखपत्रम्" इति नाम्ना प्रसिद्धः मैक्रो रिपोर्टरः निक टिमिलाओस्।. अस्मिन् सप्ताहे तस्य लेखः एव "५० आधारबिन्दुव्याजदरे कटौती" इति मार्केटस्य उत्साहपूर्णापेक्षां जनयति स्म तथा च एस एण्ड पी ५०० तथा डाउ जोन्स औद्योगिक औसतं पुनः अभिलेख उच्चतमस्तरस्य समीपे धक्कायति स्म

(स्रोतः : फेडरल रिजर्वस्य पत्रकारसम्मेलनस्य लाइव प्रसारणम्)

यथा महत्त्वपूर्णं यत् आगामिसप्ताहे कियत् कटौतीं करोति, तथैव फेडः अपि स्वस्य नवीनतमं आर्थिकपूर्वसूचनाम् अपि प्रकाशयिष्यति - यत्र...भविष्ये व्याजदरे कटौतीयाः मार्गे अधिकारिणां अपेक्षाः

फेड्-सङ्घस्य कार्यं समाप्तं कृत्वा आगामिसप्ताहे इङ्ग्लैण्ड्-बैङ्कः, जापान-बैङ्कः च स्वनीतिदराणि अपरिवर्तितानि स्थास्यन्ति इति अपेक्षा अस्ति ।तदनन्तरं व्याजदरे कटौतीं कर्तुं अधिकारिणां दृष्टिकोणे विपण्यकेन्द्रीकरणं भवति. अधुना निवेशकाः नवम्बर-डिसेम्बर-मासयोः सभायां बैंक् आफ् इङ्ग्लैण्ड्-संस्थायाः २५ आधारबिन्दु-कटौतिं अन्विषन्ति ।जापानस्य बैंकस्य केन्द्रबिन्दुः अस्ति यत् "उएडा काजुओ अन्यं वैश्विकं विपण्य-आघातं प्रेरयिष्यति वा" इति ।. जुलैमासे अप्रत्याशितव्याजदरवृद्ध्या जापानीयानां स्टॉक्स्-मध्ये डुबकी-प्रवृत्तेः अनन्तरम् अपि जापानस्य मौद्रिकनीति-अधिकारिणः व्याज-दर-वर्धनं निरन्तरं कर्तुं स्वस्य प्रवृत्तिं गुप्तरूपेण आरक्षितवन्तः

(अन्तिमवारं जापानस्य बैंकेन व्याजदराणि अप्रत्याशितरूपेण वर्धितानि इति "परिणामाः", स्रोतः: tradingview)

स्थूलनीतीनां अतिरिक्तं आगामिसप्ताहे व्यक्तिगत-स्टॉक-स्तरस्य अपि बहु किमपि द्रष्टव्यं भविष्यति ।

कालानुगुणम् २.माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी नाडेल्ला आगामिसोमवासरे "कोपायलट्-नवीनीकरणस्य अग्रिम-चरणम्" इति विषये चर्चां कर्तुं विशेष-कार्यक्रमस्य आयोजकः भविष्यति ।अस्मिन् सप्ताहे हुआङ्ग रेन्क्सुनस्य भाषणेन तथा च ओपनएआइ-संस्थायाः "स्ट्रॉबेरी"-बृहत्-माडलस्य विमोचनेन अमेरिकी-स्टॉकस्य भावनां महत्त्वपूर्णतया वर्धिता इति पृष्ठभूमितः नाडेला-प्रदर्शनस्य अपि निकटतया निरीक्षणं भविष्यति

अवश्यं यदि नाडेला विपण्यं निराशं करोति।एआइ कम्प्यूटिङ्ग् दिग्गजौ हुआङ्ग रेन्क्सन्, सु ज़िफेङ्ग् च मंगलवासरे सेल्सफोर्स् इत्यस्य वार्षिककार्यक्रमे अपि उपस्थितौ भविष्यतः।

यतो हि अद्यापि वित्तीयप्रतिवेदनानां कृते अऋतुः अस्ति, अतः अत्र बहवः वित्तीयप्रतिवेदनानि न सन्ति येषां विषये ध्यानं दातव्यम् ।फेडएक्स् गुरुवासरे घण्टायाः अनन्तरं अर्जनं प्रकाशयिष्यति, विकल्पव्यापारेण ज्ञायते यत् तावत्पर्यन्तं स्टॉकमूल्ये ७% उतार-चढावः भवितुम् अर्हति । निवेशकाः वर्षान्तस्य अवकाशस्य ऋतुस्य कृते वितरणविशालकायस्य अपेक्षां निकटतया पश्यन्ति।

अन्ते आगामिशुक्रवासरे अन्यः "त्रिगुण-चुड़ैल-दिवसः" अपि भविष्यति - व्यक्तिगत-स्टॉक-विकल्पानां, स्टॉक-सूचकाङ्क-वायदा-विकल्पानां च समाप्ति-तिथिः, येषु अतिरिक्त-अस्थिरतां द्रष्टुं प्रवृत्ता भवति

आगामिसप्ताहे (बीजिंगसमये) महत्त्वपूर्णवित्तीयघटनानां अवलोकनम्

सोमवासरः (16 सितम्बर):सितम्बरमासे अमेरिकीन्यूयॉर्कफेडविनिर्माणसूचकाङ्कः, यूरोपीयनिवेशबैङ्कस्य मुख्यअर्थशास्त्रज्ञसभा

मंगलवासरः (१७ सितम्बर): १.सितम्बरमासे यूरोक्षेत्रस्य zew आर्थिकभावनासूचकाङ्कः, अगस्तमासे अमेरिकीखुदराविक्रयस्य आँकडा, सितम्बरमासे अमेरिकी nahb आवासबाजारसूचकाङ्कः

-----चीन ए-शेयरस्य अवकाशस्य अनन्तरं पुनः व्यापारः आरब्धः------

बुधवासरः (१८ सितम्बर): १.अगस्तमासे यूरोजोन सीपीआई, अगस्तमासे अमेरिकादेशे नूतनानां आवासप्रारम्भानां कुलसंख्या/कुलनिर्माणपरमिटानां, बैंकेन इन्डोनेशियायाः व्याजदरनिर्णयस्य घोषणा कृता, हाङ्गकाङ्गस्य शेयरबजारः बन्दः

गुरुवासरः (१९ सितम्बर): १.फेडरल् रिजर्व् इत्यनेन स्वस्य व्याजदरनिर्णयः आर्थिकापेक्षाणां सारांशः च घोषितः, फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन पत्रकारसम्मेलनं कृतम्, इङ्ग्लैण्ड्-बैङ्केन व्याजदरनिर्णयः, सभायाः कार्यवृत्तानि च घोषितानि, नॉर्वे-बैङ्केन व्याजदरनिर्णयः घोषितः, केन्द्रीयः च बैंक् आफ् तुर्की इत्यनेन स्वस्य व्याजदरनिर्णयस्य घोषणा कृता ।

शुक्रवासरः (२० सितम्बर): १.चीनस्य एकवर्षीयः/पञ्चवर्षीयः एलपीआर, जापानस्य बैंकस्य ब्याजदरनिर्णयः & काजुओ उएडा इत्यस्य पत्रकारसम्मेलनं, अगस्तमासे जापानस्य मूलसीपीआई, यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षस्य लगार्डे इत्यस्य भाषणम्

(शी झेंगचेंग, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया