समाचारं

काव्यात्मकशरदउद्यानानां सम्मुखीकरणाय, पुनर्मिलनस्य आनन्दं च आनन्दयितुं उद्यानसङ्ग्रहालयं प्रति आगच्छन्तु।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्य-शरद-महोत्सवस्य समये चीनीय-उद्यान-सङ्ग्रहालयेन "चन्द्रप्रकाश-समागमः: परिदृश्यानि नद्यः च चीनं संयोजयन्ति" इति सांस्कृतिक-क्रियाकलापस्य आरम्भः कृतः moonlight tasting fragrant tea" इति स्वपरिवारेण सह समयं व्यतीतुं। आवाम् एकत्र शरदस्य काव्योद्यानेषु गच्छामः, सांस्कृतिकभोजने भागं गृह्णामः, पुनर्मिलनस्य आनन्दं च आनन्दयामः।

१५ सितम्बर् दिनाङ्के अपराह्णे २ वादने गार्डन् म्यूजियमस्य बहिः प्रदर्शनीक्षेत्रे तायिंग् विला इत्यत्र "चन्द्रप्रकाशस्वादनचाय" इति कार्यक्रमः आयोजितः आसीत् । लोकसङ्गीतशिक्षकाणां संख्या गुझेङ्ग्, पिपा, एर्हु इत्यादीनां पारम्परिकसङ्गीतवाद्यानां वादनार्थं सहकार्यं कृतम् "सुगन्धः यथा पुरातनः", "चन्द्रप्रकाशितरात्रौ वसन्तनदीपुष्पाणि", "चन्द्रद्वयं प्रतिबिम्बयति" इत्यादीनि सुन्दराणि तारधुनानि । तथा "गुड नाइट्" इत्यत्र प्रेक्षकाणां कृते मध्यशरदमहोत्सवस्य सौन्दर्यं चित्रितम् ।

अस्मिन् समये तायिंग्बी उद्यानस्य पार्श्वे उद्याने "नद्याः समीपे चायस्य स्वादनं" "उद्यानं ज्ञातुं सुगन्धस्य स्वादनं" इत्यादीनि उद्यानसङ्ग्रहकार्यक्रमाः क्रियन्ते नागरिकाः पर्यटकाः च प्राचीनवस्तूनाम् स्वपरिवारेण सह पारम्परिकपरम्पराणां अनुभवं कर्तुं शक्नुवन्ति शरदस्य उद्यानं चायसंस्कृतिः धूपसंस्कृतिः च प्राचीनसाहित्यकारानाम् उत्तमस्य, आरामदायकस्य, सन्तुष्टस्य च आध्यात्मिकस्य जगतः बोधं ददाति। महोत्सवे उद्यानसङ्ग्रहालयः युगपत् ऑनलाइन-विषयक-सजीव-प्रसारण-क्रियाकलापाः अपि करिष्यति, यत्र नागरिकान् अन्तर्जाल-माध्यमेन शरद-उद्यान-जीवनस्य सौन्दर्यस्य अनुभवाय आमन्त्रयति |.

शरदस्य उद्यानवनस्पतयः सर्वेषु आकारेषु, आकारेषु च भवन्ति । उत्सवस्य समये राजधानीया: लोकप्रियविज्ञानसंशोधनकेन्द्रस्य "गुप्तोद्यानम्" प्रतिदिनं "चन्द्रप्रकाशः प्रकृतिः च" इति क्रियाकलापानाम् व्यवस्थां करोति, अतः नागरिकाः भव्यप्रकृतिं निकटतः अवलोकयितुं शक्नुवन्ति प्रकृतिटिप्पणीनिर्माणं उद्यानरक्षणस्य अनुभवः इत्यादयः समृद्धाः अनुभवरूपाः नागरिकान् जैविकरूपं अवगन्तुं प्राकृतिकज्ञानं च ज्ञातुं शक्नुवन्ति । पारिस्थितिकीविज्ञानस्य लोकप्रियीकरणं शोधक्रियाकलापश्च प्रेक्षकान् गार्डन् क्यूब·प्लाण्ट् प्लैनेट्, बहिः प्रदर्शनक्षेत्रं हाफ एकर गार्डन्, बहिः प्रदर्शनक्षेत्रं तायिंग्बी गार्डन् इत्यादिषु क्षेत्रेषु समृद्धस्य विविधस्य च उद्यानपारिस्थितिकीविषये गहनसमझं प्राप्तुं अपि नेष्यति , मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सहजीवनं च अनुभवितुं।

तदतिरिक्तं उद्यानसंस्कृतेः लोकवाद्ययन्त्राणां च निकटसम्बन्धस्य परिचयार्थं "उद्यानानि सङ्गीतस्य च लयम्" इति विषये "चन्द्रास्तं पश्यन्" इति कार्यक्रमस्य अपि व्यवस्थां कृतवान्, तथा च spread the oriental beauty in traditional chinese culture , नागरिकाः विनोदं कुर्वन्तः ज्ञानं ज्ञातुं शक्नुवन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाताः रेन शान्, वू दी

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया