समाचारं

बहु मजा! फेङ्गताई नागरिकान् "लुगौ उपरि प्रभातचन्द्रम्" इति आनन्दं प्राप्तुं आमन्त्रयति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के सायं फेङ्गताईमण्डलस्य २०२४ तमस्य वर्षस्य "लुगौ डॉन" मध्यशरदमहोत्सवस्य सांस्कृतिकक्रियाकलापस्य श्रृङ्खला बीजिंग गार्डन् एक्स्पो इत्यस्य गेट ३ स्क्वेर् इत्यत्र उद्घाटिता मध्यशरदमहोत्सवस्य समये "बीजिंग लालटेनमहोत्सवस्य" "प्रकाशं छाया च" माध्यमरूपेण उपयुज्य "चन्द्रप्रतिबिम्बं, संगीतं तथा मध्यशरदप्रेम", "फेङ्गताई इत्यस्य प्राचीनं आधुनिकं च प्रेम गायनम्" तथा " स्वर्णयुगे शुभचन्द्रनृत्यम्" इति क्रमेण मञ्चितम् आसीत् ।
"यु यिंग या ले मिड-शरदमहोत्सवस्य" प्रदर्शनं १५ दिनाङ्के सायं आरभ्य भविष्यति। मेघाकारस्य कमलरूपस्य मञ्चस्य पूरकं पार्श्वे ७० मीटर् दीर्घं १८ मीटर् ऊर्ध्वं च "लुगौ जिओयुए" बृहत्-प्रमाणस्य प्रकाशसमूहः अस्ति लोकसङ्गीतस्य "मॉर्निंग मून ओवर लुगौ" इत्यस्य शब्दे, यान्जिंग्-नगरस्य अष्टसु दृश्यस्थानेषु अन्यतमः, "मॉर्निंग मून ओवर लुगौ", "धारा जलवत् स्निग्धा अस्ति, पश्चिमपर्वताः कृष्णहरिद्रा इव सन्ति, चन्द्रः अस्ति पश्चिमे अस्तं, चन्द्रः च उज्ज्वलः उज्ज्वलः च", अस्माकं दृष्टेः पुरतः दृश्यते इव।
लोकसङ्गीतसमूहः "ए स्माइल इन द सी" तथा "जैस्मीन", एकलः "टोस्ट् सोङ्ग" तथा "द रिवर फ्लोस्", एर्हु एकलः "गुड् नाइट्"... "मॉर्निङ्ग्" इत्यस्य पार्श्वे सङ्गीतस्य एकः भागः वादितः आसीत् लुगौ उपरि चन्द्रम्"।
स्थले "पञ्च्-इन् डिवाइस एरिया" "पैकेजिंग् द मून" इत्यादीनि अपि बहवः अन्तरक्रियाशीलाः कार्याणि सन्ति । समाचारानुसारं त्रिदिवसीयकार्यक्रमे सहभागिनां प्रेक्षकाणां कृते "चन्द्र" सांस्कृतिकं रचनात्मकं च उपहारं वितरितं भविष्यति आशास्ति यत् चन्द्रगृहं "पैक" कृत्वा प्रतिभागिनः स्वस्य सांस्कृतिकस्मृतिं हर्तुं शक्नुवन्ति।
सितम्बरमासस्य १६ तमे १७ दिनाङ्के च द्वौ प्रदर्शनौ भविष्यतः : "फेङ्गताइ-नगरे प्राचीन-आधुनिक-प्रेमस्य गायनम्" तथा च "समृद्धौ शुभचन्द्रस्य शरदताल-नृत्यम्", तथैव हान-ताङ्ग-वंशस्य शास्त्रीयनृत्यं "बु तियान गे" इति ", गीतं "damei fengtai waiting for you", opera songs फेङ्गताई-मण्डले मौलिक-लक्षणीय-प्रदर्शनानां श्रृङ्खलायाः मञ्चनं कृतम्, यथा "चित्रमय", "मध्य-शरद-महोत्सवस्य सह मध्य-शरद-महोत्सवः", सिंह-नृत्यः "अजगरः च... टाइगर लीपिंग", तथा हेबेई बाङ्गजी "लियुआन् शैली"। "बीजिंग लालटेन महोत्सवस्य" सुन्दरपुष्पाणां पूर्णिमादृश्यस्य च लाभं गृहीत्वा, नागरिकान् "लुगौ उपरि भोरचन्द्रे" नेतुम्।
प्रतिवेदन/प्रतिक्रिया