समाचारं

ड्रैगन गॉड कपः : रोमान्स् तलभागे समाप्तः भवति, कै यिलिन् प्लेअफ् -पर्यन्तं गच्छति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ आधिकारिकतया ड्रैगन गॉड् कपस्य आरम्भः अभवत्। अस्मिन् स्पर्धायां भागं ग्रहीतुं कुलचत्वारः प्रतियोगिनः १२०, रोमान्स्, कलर, लिन् च आमन्त्रिताः आसन् । घोरयुद्धस्य अनन्तरं १२०-विन् रोमान्स्, लिन् च अन्ततः गोल-रोबिन्-क्रीडायां प्रथमस्थानं प्राप्तवन्तौ, तदनन्तरं निकटतया लिन् गॉड् च ।

आरम्भे क्रमशः द्वौ क्रीडौ हारयित्वा कलरः तलतः बहिः गत्वा अन्तिमपक्षे १२० २-१ इति स्कोरेन पराजितः अभवत् एवं प्रकारेण सः रोमान्स् इत्यस्मै १ लघुबिन्दुना पराजितः भूत्वा प्लेअफ्-क्रीडायां तृतीयस्थानं प्राप्तवान्



ड्रैगन गॉड कप प्लेअफ् 15 सितम्बर दिनाङ्के 19:00 वादने भविष्यति प्लेअफ् एकं बुदबुदाति प्रतियोगिता प्रणाली स्वीकुर्वन्ति 120 अन्तिमपक्षे 120 अद्यतने पूर्णतया दमितवान् lyn गॉड games).


प्रतियोगिता प्रारूप

गोल-रोबिन् : bo3 एकल-राउण्ड्-रोबिन्, शीर्षत्रयं प्लेअफ्-पर्यन्तं गच्छति

प्लेअफ् : बबल राउंड

क्रीडासमयः

१४-१५ सितम्बर

टूर्नामेंट बोनस

कुलबोनसः १२,००० युआन्

विजेता : ५,००० युआन्

उपविजेता : ४,००० युआन्

द्वितीयः उपविजेता : २००० युआन्

द्वितीयस्थानं : १,००० युआन्