समाचारं

warcraft classic server: सुवर्णसमूहस्य, dkp समूहस्य, वन्यसमूहस्य च मध्ये के भेदाः सन्ति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य नोङ्ग गोङ्गः भवन्तं लोकप्रियं विज्ञानं दास्यति, यतः अद्यतनकाले बहवः नूतनाः खिलाडयः wlk क्लासिकसर्वरक्रीडायां प्रविष्टाः सन्ति, परन्तु बहवः नूतनाः खिलाडयः विभिन्नसमूहानां अवधारणानां विषये किञ्चित् अस्पष्टाः सन्ति, तथा च ते प्रायः दलं अन्विष्यन्ते सति भ्रमिताः भवन्ति। न जानन्ति यत् समूहं कथं चयनं कर्तव्यम् इति सर्वथा, अतः अद्य वयं भवद्भ्यः वर्गीकरणं दास्यामः, प्रत्येकस्य समूहस्य मध्ये भेदं वक्ष्यामः, तथा च भवन्तं जालं परिहरितुं साहाय्यं करिष्यामः, येन भवन्तः सम्यक् समूहं अधिकतया चयनं कर्तुं शक्नुवन्ति।



प्रथमप्रकारस्य समूहस्य विषये वदामः यत् अधिकांशः खिलाडयः केवलं डीकेपी समूहस्य शब्दानां अवहेलनां कुर्वन्ति यदा ते तत् पश्यन्ति prostituted for nothing, unless you say you यदि भवतः वास्तवमेव बहुकालः अस्ति तथा च अतीव बलवन्तः सन्ति, अन्यथा अधिकांशः क्रीडकाः वञ्चिताः भविष्यन्ति कारणं यत् dkp समूहस्य अस्य समूहस्य कृते अनन्यं तन्त्रम् अस्ति, तथा च एतत् तन्त्रं 1000 मध्ये उपलब्धं नास्ति अन्येषु समूहेषु, परन्तु एतत् तन्त्रम् अस्ति एतत् क्रीडकानां कृते सर्वाधिकं कष्टप्रदं तन्त्रम् अस्ति।



डीकेपी समूहं केवलं अंशकालिकं कार्यं इति अवगन्तुं शक्यते अन्येषु शब्देषु, यत्किमपि उपकरणं भवन्तः इच्छन्ति, तत् प्राप्तुं भवन्तः स्वयमेव कार्यं कर्तुं प्रवृत्ताः सन्ति, तस्य अर्थः अस्ति यत् समूहे समये एव भागं ग्रहीतुं शक्यते समूहे प्रत्येकस्य प्रदर्शनस्य कृते भविष्ये उपकरणानां आवंटनं निश्चितस्य स्कोरस्य आधारेण भविष्यति, यस्य अर्थः अस्ति यत् समूहसंस्करणे पातितानि उपकरणानि स्कोरस्य आधारेण आवंटितानि भविष्यन्ति, न तु बोलीद्वारा वा अन्यविनियोगस्य माध्यमेन परन्तु स्कोरः अस्ति सुलभं प्राप्तुं?



प्रथमं सरलतमः विषयः अस्ति यत् कतिपये क्रीडकाः सन्ति ये प्रतिदिनं समूहे क्रीडितुं समयं प्राप्नुवन्ति इति गारण्टीं दातुं शक्नुवन्ति यदि एतत् गारण्टीं दातुं न शक्यते तर्हि नोन्गोङ्ग इत्यस्य मनसि भवति यत् सर्वेषां कृते अंकं प्राप्तुं कोऽपि उपायः नास्ति dkp समूहः यदि तस्य गारण्टीं दातुं कोऽपि उपायः नास्ति तर्हि nonggong सुझावति यत् भवन्तः केवलं dkp समूहस्य अवहेलनां कुर्वन्तु सर्वथा, एतादृशस्य समूहस्य कृते खिलाडिभ्यः बहु समयः आवश्यकः भवति। प्रायः त्वं व्यर्थः इव अस्ति, अतः अहं सुझावमिदं ददामि यत् भवन्तः तत् न स्पृशन्तु।

अन्यः प्रकारः वन्यसमूहः अस्ति, यः roll समूहः इति अपि प्रसिद्धः अस्ति, परन्तु तेषु अधिकांशः roll समूहाः सन्ति, अतः कृषकाः श्रमिकाः च प्रत्यक्षतया वन्यसमूहान् roll समूहं प्रति प्रत्यागच्छन्ति kind of group is relatively fair , भवन्तः केवलं समूहे क्रीडितुं शक्नुवन्ति ततः माङ्गं कर्तुं उपकरणानि पातयन्तु तथापि, कदाचित् भवन्तः तान् खिलाडयः मिलितुं शक्नुवन्ति ये सर्वे इच्छन्ति, परन्तु तस्य महत्त्वं नास्ति संयोगः, अतः तुल्यकालिकरूपेण न्याय्यम् अस्ति।



अन्तिमः प्रकारः समूहः g समूहः अस्ति, यः वर्तमानकाले सर्वाधिकं लोकप्रियः समूहः अपि अस्ति अस्य समूहस्य नियमाः अतीव सरलाः सन्ति यदि कश्चन mage उपकरणः पतति चेदपि भवान् योद्धा अस्ति तथा च you bid. अवश्यं, जी-समूहे केचन कृष्णहृदय-नेतारः अपि भविष्यन्ति, एते मूलतः परिहारः असम्भवः, अतः यदि भवान् तेषां सम्मुखीभवति तर्हि भवान् साहाय्यार्थं प्रत्यक्षतया जीएम-समीपं गन्तुं शक्नोति।



तथापि जी समूहानां आवश्यकताः तुल्यकालिकरूपेण अधिकाः सन्ति वर्तमानकाले अधिकांशः जी समूहाः वास्तवतः खिलाडयः wcl रेटिंग् पश्यन्ति, तथा च केचन खिलाडयः रेटिंग् गोपयितुं चयनं कुर्वन्ति सामान्यतया जी समूहस्य नेता इदं प्रायः असम्भवम् अस्ति charge यावत् भवन्तः उपभोगं कर्तुं न आगच्छन्ति, यतः अतीव सरलम् अस्ति यदि भवतः स्तरः उच्चः नास्ति तर्हि भवन्तः किमर्थं अन्तः आगत्य g मुद्राः दातव्याः? अतः यदि क्रीडकाः पर्याप्तं उत्तमाः न सन्ति तर्हि अनुभवं प्राप्तुं प्रथमं जङ्गलसमूहे क्रीडितुं ततः पुनः जीसमूहं चिन्वन्तु इति अनुशंसितम् ।

एतावन्तः जनाः पृच्छन्ति स्यात्, साधारणाः क्रीडकाः केवलं g समूहं वा वन्यसमूहं वा चयनं कर्तुं शक्नुवन्ति वा? वस्तुतः अधिकांशतया साधारणाः क्रीडकाः केवलं वन्यसमूहान् एव चयनं कर्तुं शक्नुवन्ति तथा च प्रायः कालकोठरीं पञ्च-क्रीडक-दश-क्रीडक-संस्करणं च क्रीडितुं शक्नुवन्ति तथापि यदा २५-क्रीडक-संस्करणस्य विषयः आगच्छति तदा नूतन-क्रीडकानां कृते किञ्चित् कठिनं भवति, अतः तत् अनुशंसितं यत् सर्वे प्रथमं क्रीडन्तु।