समाचारं

पञ्चमपीढीयाः विमानस्य उत्पादनपङ्क्तिः प्रायः भग्नः अस्ति, अन्ततः अमेरिकादेशः चीनस्य उत्तमानाम् उत्पादानाम् विषये चिन्तयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैश्विकविमानन-उद्योगे अपूर्व-आव्हानानां अवसरानां च सामना कृतः अस्ति । विशेषतः पञ्चमपीढीयाः युद्धविमानानाम् उत्पादनस्य वितरणस्य च दृष्ट्या अमेरिकनलॉकहीड् मार्टिन् कम्पनीयाः एफ-३५ युद्धविमानपरियोजना सर्वदा एव केन्द्रबिन्दुः अस्ति

गतवर्षस्य जुलैमासात् आरभ्य एफ-३५ विमानानाम् उत्पादनं वितरणं च गम्भीराः अटङ्काः अभवन् । नवीनतमाः उपग्रहचित्रेषु अपि ज्ञायते यत् टेक्सास्-नगरस्य एफ-३५-उत्पादनकारखाने शतशः युद्धविमानाः सञ्चिताः सन्ति । एते च योद्धाः विविधकारणात् ग्राहकेभ्यः प्रदातुं न शक्यन्ते। केचन विश्लेषकाः पञ्चमपीढीयाः यन्त्रनिर्माणपङ्क्तिः भङ्गस्य जोखिमस्य सम्मुखीभवति इति अपि मन्यन्ते ।

परन्तु कारखानात् निर्गन्तुं असमर्थानाम् शतशः f35-विमानानाम् सम्मुखे अमेरिकादेशः अन्ततः चीनदेशस्य विषये चिन्तितवान्! किं प्रचलति ?

एफ-३५ परियोजनायाः आरम्भात् आरभ्य एतत् पञ्चमपीढीयाः युद्धविमानं भविष्यस्य युद्धविमानानाम् मापदण्डं मन्यते ।

परन्तु अन्तिमेषु वर्षेषु एफ-३५ इत्यस्य उत्पादनस्य वितरणस्य च प्रगतेः गम्भीराः अटङ्काः अभवन् । लॉक्हीड् मार्टिन् गतवर्षस्य जुलैमासात् आरभ्य किमपि नूतनं एफ-३५ युद्धविमानं वितरितुं असफलम् अभवत् । एषा घटना न केवलं उत्पादनपङ्क्तौ गम्भीरविलम्बं प्रतिबिम्बयति, अपितु वैश्विकग्राहकानाम् वितरणे अपि कष्टं जनयति ।