समाचारं

आर्सेनलः - आर्टेटा पेनाल्टी-प्रलोभनेन अपि टोटनहम्-विरुद्धं स्टर्लिंग्-क्लबस्य आरम्भं न कर्तुं कारणं प्रकाशयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्सेनलस्य प्रबन्धकाः माइकेल् आर्टेटा, रहीम स्टर्लिंग् च

रहीम स्टर्लिंग् स्थानान्तरणस्य समयसीमादिने आर्सेनल-क्लबस्य सदस्यतां प्राप्नोति

आर्सेनल-क्लबस्य प्रबन्धकः माइकेल् आर्टेटा इत्यनेन प्रकाशितं यत् सः किमर्थम् टोटनहम् हॉटस्पर्-विरुद्धं रहीम-स्टर्लिंग्-इत्यस्य ग्रीष्मकालीन-साइन-करणस्य आरम्भं न कर्तुं चयनं कृतवान् ।

इङ्ग्लैण्ड्-देशस्य अन्तर्राष्ट्रीयः स्टर्लिंग् स्थानान्तरणस्य समयसीमायां प्रीमियरलीग्-प्रतिद्वन्द्वी चेल्सी-क्लबात् ऋणं स्वीकृत्य आर्सेनल-क्लबस्य सदस्यः अभवत् । एन्जो मारेस्का इत्यनेन सह स्टैम्फोर्ड-सेतु-स्थले स्पर्धां कर्तुं असफलः अभवत् इति कारणेन एतत् कदमः अभवत् ।

स्टर्लिंग् इत्यस्य आर्टेटा इत्यनेन सह उत्तमः सम्बन्धः अस्ति, यतः सः म्यान्चेस्टर-नगरे एकत्र कार्यं कृतवान् ।

अनुभवी स्ट्राइकरः म्यान्चेस्टर-नगरात् ४७.५ मिलियन-पाउण्ड्-रूप्यकेन चेल्सी-नगरं गतः, परन्तु तत् गमनम् यथानियोजितं न अभवत्, तस्य मूल्यं च न जीवितवान्

आर्सेनल-क्लबः अस्मिन् ग्रीष्मकाले एकस्य स्ट्राइकरस्य मृगयायां वर्तते यतः दक्षिणपक्षे बुकायो साका-क्लबस्य स्पर्धायाः आवश्यकता वर्तते ।

प्रीमियरलीगस्य दिग्गजाः एथलेटिकबिल्बाओ-तारकेन निको विलियम्सेन सह बहुधा सम्बद्धाः आसन् यतः सः स्पेन्-क्लबस्य कृते यूरो २०२४-क्रीडायां प्रभावं कृतवान्, परन्तु अन्ते ते स्टर्लिंग्-इत्यस्य प्रतिस्थापनरूपेण cheap विकल्परूपेण हस्ताक्षरं कृतवन्तः