समाचारं

परियोजनानिवेशवित्तपोषणं औद्योगिकपरियोजनाकार्यन्वयनं च गुओ वेइमहोदयस्य अनुभवः अभ्यासश्च

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सम्पूर्णवर्षस्य आर्थिकविकासपूर्वसूचने वयं अपेक्षामहे यत् उपभोगः सहायकभूमिकां निर्वहति, परन्तु निवेशः अद्यापि आर्थिकवृद्धेः स्थिरीकरणस्य भूमिकां निर्वहति। निवेशस्य अनुपातः सामान्यतया त्रयः प्रमुखक्षेत्राणि पतति : विनिर्माणनिवेशः, अचलसम्पत्निवेशः, आधारभूतसंरचनानिवेशः च । पारम्परिकनिवेशचालकतर्कस्य दृष्ट्या विनिर्माणनिवेशः विपण्यस्य निकटतया अनुसरणं करोति, अचलसम्पत्निवेशस्य विपण्य-उन्मुखगुणाः स्थूलनियन्त्रणं च भवति, आधारभूतसंरचनानिवेशस्य पारम्परिकं चालकशक्तिः च अधिकतया सर्वकारीयस्थूलनियन्त्रणात् आगच्छति स्थूलनियन्त्रणपरिपाटनेषु वयं प्रायः मौद्रिकनीतिं वित्तनीतिं च अधिकं ध्यानं दद्मः अवश्यं सक्षमाः प्राधिकारिणः केन्द्रीयबैङ्कस्य नीतीनां श्रृङ्खलायाः नियमनस्य मार्गदर्शनस्य च विषये अधिकं चिन्तयन्ति, विकासः सुधारः च, वित्तं च।

२०२४ तमे वर्षे आरम्भे राज्यपरिषद् १२ उच्चजोखिमप्रान्तेषु सर्वकारीयनिवेशपरिवेक्षणं सुदृढं कर्तुं तथा च बहूनां निवेशपरियोजनानां निलम्बनं वा स्थगनं वा कर्तुं "मुख्यप्रान्तेषु वर्गीकरणेन सर्वकारीयनिवेशपरियोजनानां प्रबन्धनस्य सुदृढीकरणस्य उपायाः (परीक्षणम्)" जारीकृतवन्तः २०२४ तमे वर्षे परियोजनानिवेशस्य कृते, द्वयोः प्रमुखस्वामियोः, सर्वकारीयनिवेशस्य वित्तपोषणस्य च मञ्चानां कस्यापि स्थूलनियन्त्रणनीतेः अर्थः २०२४ तमे वर्षे परियोजनायाः विन्यासस्य दिशायाः च समायोजनं भविष्यति, रणनीतिकदिशायां अपि प्रमुखपरिवर्तनं भविष्यति सुधारस्य उद्घाटनस्य च अनन्तरं स्थानीय आर्थिकविकासस्य प्रवर्धनार्थं औद्योगिकसंरचनायाः अनुकूलनार्थं च निवेशस्य आकर्षणं महत्त्वपूर्णं साधनम् अस्ति । २०२४ तमे वर्षे नवीनतमस्य आर्थिककार्यसम्मेलनस्य भावनानुसारं निवेशप्रवर्धनस्य प्रमुखदिशाः प्रतिमानाः च पद्धतयः च नूतनसमायोजनानां नवीनतानां च आरम्भं करिष्यन्ति। निवेशप्रवर्धनकार्यस्य केन्द्रबिन्दुः अग्रणी-उद्यमानां लघुमध्यम-उद्यमानां च मध्ये सहकार्यं कथं प्रवर्धयितुं शक्यते, विभिन्नक्षेत्रेषु उद्योगानां प्रवाहस्य सन्तुलनं करणीयम्, सटीकं औद्योगिकस्थानं, एआइ-बृहत्-आँकडा, औद्योगिक-निवेश-निधि-इत्यादीनां आधुनिक-उपकरणानाम् उपयोगः च कथं भवति इति विषये गतं अस्ति वैज्ञानिकनिवेशप्रवर्धनं कर्तुं।

अस्मिन् पाठ्यक्रमे मॉडलचयनं, मार्केटविन्यासः, मुख्यनिवेशकाः, २०२४ तमे वर्षे परियोजनानिवेशस्य वित्तपोषणस्य च क्षेत्रे कम्पनयः सम्पूर्णप्रक्रियायां कथं भागं ग्रहीतुं शक्नुवन्ति इति च व्याख्यास्यति। अस्य उद्देश्यं नवीनतमनिवेशप्रवर्धनप्रकरणानाम् पद्धतीनां च संयोजनेन निवेशप्रवर्धनस्य सिद्धान्तस्य अभ्यासस्य च व्यवस्थितरूपेण परिचयः, निवेशप्रवर्धनदलानां समूहस्य संवर्धनं भवति ये निवेशप्रवर्धनं अवगच्छन्ति, पद्धतयः सन्ति, व्यावसायिकाः कुशलाः च सन्ति, २०२४ तमस्य वर्षस्य कृते प्रमुखदिशा: निर्मातुं शक्नुवन्ति .