समाचारं

इजरायलस्य अन्तःस्थे ​​अतिशयेन क्षेपणास्त्रं प्रहारं करोति, नेतन्याहू प्रतिशोधस्य प्रतिज्ञां करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​१५ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यमन-हौथी-सङ्गठनेन १५ दिनाङ्के प्रथमवारं मध्य-इजरायल-देशे क्षेपणास्त्र-आक्रमणं कृत्वा प्यालेस्टिनी-देशस्य समर्थनाय अधिकानि आक्रमणानि करिष्यामि इति घोषितम्

हौथीसैन्यप्रवक्ता उक्तवान् यत् इजरायल्-देशे आक्रमणार्थं नूतनस्य हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः । सार्ध ११ निमेषेषु २०४० किलोमीटर् यावत् अयं क्षेपणास्त्रः उड्डीयत । इजरायलसैन्येन उक्तं यत् एषा क्षेपणास्त्रं मुक्तक्षेत्रे अवतरत्, तत्र कोऽपि क्षतिग्रस्तः न अभवत्।

रायटर्-पत्रिकायाः ​​पूर्वं ज्ञापितं यत् मध्य-इजरायल-देशे १५ दिनाङ्कस्य प्रारम्भे एव वायु-रक्षा-सायरनः ध्वनितवान् । पश्चात् सैन्येन उक्तं यत् यमनदेशात् इजरायल्-देशं प्रति प्रक्षिप्तेन भूपृष्ठतः भूपृष्ठं प्रति क्षेपणास्त्रेण सचेतनाः आरब्धाः ।

इजरायलसेना उक्तवती यत् पूर्वदिशि सीमां लङ्घ्य मध्य इजरायल्-देशं प्रति गत्वा मुक्तक्षेत्रे अवतरत् तत्र मृत्योः सूचनाः न प्राप्ताः।

प्रतिवेदने इदमपि उक्तं यत् साक्षिणां मते मध्य इजरायल्-देशस्य एकस्मात् मुक्तक्षेत्रात् घनः धूमः प्रवहति इति दृश्यते । परन्तु इजरायलसैन्येन प्रक्षेपितस्य इन्टरसेप्टर् क्षेपणास्त्रस्य अवशेषाः एव अग्निः उत्पन्नाः इति अस्पष्टम्

अस्मिन् वर्षे जुलैमासे हौथी-सशस्त्रसेनाभिः तेल अवीव-नगरं प्रति दीर्घदूरपर्यन्तं ड्रोन्-यानं प्रक्षेप्य एकः व्यक्तिः मृतः, अन्ये चत्वारः घातिताः च इति प्रतिवेदने उल्लेखितम् अस्ति अस्मिन् आक्रमणे यमनस्य होदेइदा-बन्दरस्य समीपे हौथी-सैन्यलक्ष्येषु इजरायल्-देशस्य बृहत्-प्रमाणेन आक्रमणं जातम्, यस्मिन् त्रयः जनाः मृताः, ८७ जनाः च घातिताः तस्मिन् समये एकः हौथी-अधिकारी "अग्निना अग्निना युद्धं कर्तुं" प्रतिज्ञां कृतवान् ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू यमनदेशे हुथीसशस्त्रसेनानां कृते चेतावनीम् अयच्छत्।मध्य इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतवान् इति समूहेन दावान् कृत्वा इजरायल्-देशः प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् ।

दिनस्य मन्त्रिमण्डलस्य समागमस्य आरम्भे नेतन्याहू अवदत् यत् "अद्य प्रातःकाले हुथी-दलेन यमन-देशात् अस्माकं क्षेत्रे भू-पृष्ठतः क्षेपणास्त्रं प्रक्षेपितम् । तेषां ज्ञातव्यं यत् ते अस्माकं देशस्य हानिं कर्तुं यत्किमपि प्रयत्नस्य महत् मूल्यं दास्यन्ति। ”