समाचारं

चीन-रूसयोः मध्ये जातः सैन्यनिर्माणं सम्पन्नम्, गन्तव्यस्थानं च जापानसागरे स्थापितं अमेरिकीसैन्यस्य सेनापतिः तत्क्षणमेव चीनीपक्षं आहूतवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः पुनः त्वरितम् अस्ति! चीन-रूसयोः संयुक्तव्यायामेन अन्तिमानां "अन्तरिक्षात् आगन्तुकानां" स्मरणं जातम् ।

दिनद्वयं पूर्वं चीनस्य राष्ट्ररक्षामन्त्रालयेन आधिकारिकतया घोषितं यत् वार्षिकयोजनायाः अनुसारं चीन-रूसयोः सहमतिः च रूसदेशः समुद्रे समुद्रे, वायुक्षेत्रे च चीनस्य "उत्तर-संयुक्त-२०२४" अभ्यासे भागं ग्रहीतुं सैनिकाः प्रेषयिष्यति जापानस्य तथा ओखोत्स्कसागरस्य सेप्टेम्बरमासे । यदा वयं तस्य घोषणां कृतवन्तः तदा ९ दिनाङ्के बीजिंग-समयः आसीत् वस्तुतः तस्मिन् एव दिने चीन-देशस्य सहभागी बेडाः रूस-देशेन सह मिलितुं निर्धारितस्थाने आगताः ।

जननौसेनायाः वीचैट्-लेखस्य अनुसारं चीनदेशेन शीनिङ्ग्-जहाजः, वुक्सी-जहाजः इत्यादयः, तथैव मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-विमानाः, व्यापक-आपूर्ति-जहाजाः च प्रेषिताः, यदा तु रूसः एकः पुरातनः मुखः अस्ति यः उत्तर-अभ्यास-श्रृङ्खलायां भागं गृहीतवान्, यत्र विशालः पनडुब्बीविरोधी जहाजः शापोश्निकोवः एड्मिरल् पन्तेलेयेव, एड्मिरल् पन्तेलेयेव, अन्ये कार्वेट् तथा पनडुब्बीविरोधी हेलिकॉप्टर् ।

वायुशक्तिविषये चीनदेशः जे-१६, जे-१०, वायुपुलिस ५००, जेड्-२० च प्रेषितवान् चीनीयसेनापतयः च केचन समर्थनकर्मचारिणः वाई-२० विमानेषु रूसीविमानस्थानकं प्राप्तवन्तः । रूसीपक्षे il-38, su-30, mig-31 इत्यादयः सन्ति।उभयपक्षस्य पङ्क्तितः न्याय्यं चेत्, ते अस्मिन् अभ्यासे महत् महत्त्वं ददति इति दर्शयितुं पर्याप्तम्।