समाचारं

विरोधं न कृत्वा जर्मनीदेशस्य युद्धपोतयः ताइवानजलसन्धिं लङ्घितवन्तः, जनमुक्तिसेना च उभयतः आक्रमणं कृतवती चीनीयदूतावासः अपि उक्तवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशः खलु अधुना एव उदयमानः अस्ति, विश्वे स्वस्य उपस्थितिं प्राप्तुं अमेरिकादेशस्य अनुसरणं कर्तुं आरब्धवान् च!

बहुकालपूर्वं अमेरिकादेशः हवाई-देशेषु परितः जलक्षेत्रेषु च "रिम् आफ् द पॅसिफिक-२०२४" इति अभ्यासस्य आरम्भं कृतवान् भविष्ये प्रत्येकं परिवारः स्वकीया मातरं अन्विष्यति, परन्तु तेषु जर्मनीदेशः जनसमूहस्य अनुसरणं कर्तुं न इच्छति, मार्गस्य विषये तु ताइवानजलसन्धिं लङ्घयितुं संकोचम् अकरोत् . तदनन्तरं जर्मन-माध्यमेन एतां स्थितिं ज्ञापयित्वा जर्मनी-देशः चीन-देशं सूचयितुम् न इच्छति इति, पारं कर्तुं मुक्त-नौकायानस्य नाम उपयोक्तुं योजनां च कृतवान् इति च प्रकाशितम् तस्मिन् समये चीनदेशः अपि अस्य विषयस्य प्रतिक्रियाम् अददात् यत् चीनदेशः चीनदेशस्य कानूनानुसारं विविधान् अन्तर्राष्ट्रीयकानूनानुसारं च प्रासंगिकजलक्षेत्रेषु सर्वेषां पक्षानां नौकायानाधिकारस्य आदरं करोति, परन्तु "नौकायानस्य स्वतन्त्रता" इति ध्वजस्य अधीनं प्रासंगिकदेशानां उत्तेजनानां दृढतया विरोधं करोति इति। यत् चीनस्य सार्वभौमत्वं सुरक्षां च संकटग्रस्तं करोति।

चीनस्य चेतावनी अतीव संयमितम् आसीत्, परन्तु तया स्वस्य मनोवृत्तिः स्पष्टा अभवत् । परन्तु जर्मनीदेशः न न्याय्यः, न च आत्मविश्वासयुक्तः, जर्मनीदेशस्य युद्धपोतस्य व्यवहारः उत्तेजकः नास्ति, अपितु चीनदेशः अन्तर्राष्ट्रीयन्यायस्य दुर्बोधः इति आग्रहं कृतवान् जर्मनीदेशस्य गुप्तप्रोत्साहनं ऋजुं "नौकायानस्य स्वतन्त्रता" इति सङ्कुलं कर्तुं सर्वदा एव व्यङ्ग्यं भवति स्म । १३ सितम्बर् दिनाङ्के जर्मनीदेशस्य फ्रीगेट् "बाडेन्-वुर्टेम्बर्ग्" तथा "फ्रैङ्क्फुर्ट्" इति आपूर्तिजहाजः ताइवानजलसन्धिमार्गेण गन्तुं आग्रहं कृतवन्तः । परन्तु एतत् स्पष्टतया चीनेन सह व्यवहारं कर्तुं न शक्तवान् चीनदेशः अस्य अनामन्त्रितस्य अतिथिस्य "स्वागतं" कर्तुं द्विगुणं आक्रमणं कृतवान् ।