समाचारं

मध्यशरदमहोत्सवः "सुपरचन्द्र" इत्यनेन सह सङ्गच्छते, क्षियामेन् "चन्द्रं अनुसृत्य रङ्गिणः मेघाः" द्रष्टुं शक्नोति ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्षिकः मध्यशरदमहोत्सवः समीपं गच्छति, अस्मिन् वर्षे "चन्द्रप्रशंसायाः" मुख्यविषयः विशेषतया रोचकः अस्ति । अस्मिन् मध्यशरदमहोत्सवरात्रौ आकाशः "सुपरचन्द्रस्य" स्वागतं करिष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम् अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्के अष्टमचन्द्रमासस्य १६ तमे दिने वर्षस्य द्वितीयस्य "सुपरचन्द्रस्य" आरम्भः भविष्यति । अस्मिन् वर्षे अगस्तमासस्य २० दिनाङ्के प्रथमवारं भविष्यति । "सुपर मून" इत्यस्य नाम "पेरिजी पूर्णिमा" इति अपि कथ्यते । एतस्मिन् काले चन्द्रसूर्यौ पृथिव्याः विपरीतपार्श्वे त्रयौ ऋजुरेखाप्रायः । यदि जनाः पृथिव्याः कृते पश्यन्ति तर्हि चन्द्रः सामान्यपूर्णचन्द्रात् बृहत्तरः, उज्ज्वलः च भविष्यति, लघुतमपूर्णचन्द्रात् अपि प्रायः १४% बृहत्तरः भविष्यति ।

अस्मिन् वर्षे १८ सेप्टेम्बर् दिनाङ्के १०:३४ वादने पूर्णतमः चन्द्रः दृश्यते तथापि अस्मिन् समये मम देशस्य सर्वेषु क्षेत्रेषु दिवाकालः भविष्यति, पूर्णतमः मध्यशरदचन्द्रः च न दृश्यते परन्तु मध्यशरदमहोत्सवस्य रात्रौ "चन्द्रपरिधितः" दूरं तुल्यकालिकरूपेण समीपे एव भवति, अतः चन्द्रस्य व्यासः अद्यापि पूर्वापेक्षया बृहत्तरः भविष्यति

गणनानुसारं १७ सेप्टेम्बर् दिनाङ्के ज़ियामेन्-नगरे सूर्यास्तसमयः १८:१२ वादनस्य समीपे भवति, तदनन्तरं चन्द्रस्य आनन्दं प्राप्तुं अतीव उपयुक्तः समयः भवति । नगरीयमौसमवेधशालायाः अनुसारं अस्माकं नगरं मुख्यतया मेघयुक्तं भविष्यति, तस्मिन् समये चन्द्रं अनुसृत्य रङ्गिणः मेघानां सौन्दर्यं दर्शयितुं शक्नोति, पूर्णिमा कदाचित् दृश्यते, कदाचित् च निगूहति। अधिकं रहस्यमयं कृत्वा। (सम्वादकः लान युन्सी) २.