समाचारं

संचारस्य "जीवनरेखा" सुनिश्चित्य हैनान् समर्थनार्थं चोङ्गकिंग्-सञ्चारजनाः सहस्राणि माइलपर्यन्तं यात्रां कृतवन्तः ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरात् उपग्रह-आपातकालीन-सञ्चार-वाहनद्वयं, दल-सहायक-वाहनं च तारा-रात्रौ सहस्राणि माइल-पर्यन्तं गत्वा अन्ततः हैनान्-नगरम् आगतं पूर्वं आगतानां षट्-संचरण-केबल-उद्धार-दलानां, विद्युत्-विशेषज्ञानाञ्च सह सम्मिलितस्य अनन्तरं अयं दलः तत्क्षणमेव संचार-समर्थन-कार्यं प्रति समर्पितवान्
अस्मिन् वर्षे ११ तमे वर्षे मकर-तूफानः ६ सितम्बर् दिनाङ्के हैनान्-नगरस्य वेन्चाङ्ग-नगरे प्रबलं स्थलप्रवेशं कृत्वा स्थानीयसञ्चार-अन्तर्गत-संरचनायाः गम्भीरं क्षतिं कृतवान् इति अवगम्यते सामान्योत्पादनं जीवनव्यवस्थां च यथाशीघ्रं पुनर्स्थापयितुं जनानां सहायतार्थं चीनमोबाईलसञ्चारसमूहः चोङ्गकिंग कम्पनी लिमिटेड (अतः चोङ्गकिंग मोबाईल इति उच्यते) इत्यनेन शीघ्रमेव कार्यं कृत्वा "हैनान् आपत्कालीनसमर्थन" होङ्ग्यान अग्रणीदलस्य निर्माणं पूर्णतया कृतम् हैनन् इत्यस्य आपदा राहतस्य संचारपुनर्प्राप्तिकार्यस्य च समर्थनं कुर्वन्ति।
८ सितम्बर् दिनाङ्के द्वयोः संचरण-आप्टिकल्-केबल-उद्धार-दलयोः युक्तः समर्थन-बलस्य प्रथमः समूहः आपत्कालीन-उपकरणं, फ्यूजन-स्प्लाइसर-आप्टिकल्-समय-डोमेन-रिफ्लेक्टोमीटर्-इत्यादीनां सामग्रीं च वहन् हैनान्-आपदाक्षेत्रं प्रति त्वरितम् अगच्छत्, ९ सितम्बर्-दिनाङ्के २० आपत्कालीन-उपकरणानाम् पूर्णभारः तेल-इञ्जिन-परिवहन-बेडाः १० सितम्बर्-दिनाङ्के सुचारुतया प्रस्थितवान्, उपग्रह-पोर्टेबल-पुटं, उपग्रह-फोनम् इत्यादीन् आपत्कालीन-उपकरणं च गृहीत्वा चत्वारि संचरण-केबल-उद्धार-दलानि, द्वौ च शक्ति-विशेषज्ञाः च हैनान्-दिशि प्रस्थानम् अकरोत्
उद्धारस्थले चोङ्गकिङ्ग् मोबाईल् इत्यस्य उद्धारदलस्य सदस्याः अनेकाः कष्टानि अतिक्रान्तवन्तः, दिवारात्रौ च परिश्रमं कृतवन्तः । हाइको-नगरस्य मेइलान्-मण्डले केषुचित् संचरण-उपकरण-कक्षेषु दीर्घकालीन-गहन-निर्वाहस्य कारणेन लोह-लिथियम-बैटरीः स्वयमेव संरक्षण-स्थितौ प्रविष्टाः एतां स्थितिं दृष्ट्वा उद्धारदलस्य सदस्याः शीघ्रं निर्णयं कृत्वा लिथियम-लोहस्य बैटरी-नियन्त्रण-फलकं निष्कास्य, साइट्-स्थले डीसी-विद्युत्-आपूर्ति-साहाय्येन बैटरी-कोशिकानां प्रत्यक्षतया चार्जं कृतवन्तः लिथियम-लोह-बैटरी-स्विचिंग्-विद्युत्-प्रणाल्याः च मध्ये वोल्टेज-अन्तरं न्यूनीकृत्य ते स्विचिंग्-विद्युत्-आपूर्तिं पुनः स्थापितवन्तः येन स्वचालित-समीकरण-प्रकारेण चार्जं कर्तुं शक्यते
▲चित्रे आपत्कालीनमरम्मतस्य दृश्यं दृश्यते। chongqing mobile द्वारा प्रदत्त फोटो
"योङ्गक्सिङ्ग-नगरे, चाङ्गवाङ्ग-ग्रामे, मेइमेई-ग्रामे च संचरण-अभिसरण-नोड्-स्थानकानि पुनःस्थापयन्तु..." १२ सितम्बर्-दिनाङ्के रात्रौ विलम्बेन यावत् उद्धारदलस्य सदस्यः झाङ्ग-शेङ्गक्वान्-इत्यस्य दिवसस्य कार्यसामग्री-लेखनार्थं समयः नासीत् गतदिनानां सहायतासमर्थनस्य दैनिकं पश्यन् "पुनर्प्राप्तिः" इति शब्दः प्रायः उल्लिखितः भवति । सः जानाति स्म यत् संचारस्य पुनर्स्थापनस्य अर्थः आशा, बलं च इति ।
ज्ञातं यत् १३ सितम्बर् दिनाङ्कपर्यन्तं चोङ्गकिंग् मोबाईल् इत्यनेन हैनन् इत्यस्य संचारसमर्थनकार्यस्य पूर्णसमर्थनार्थं कुलम् ३० समर्थनकर्मचारिणः, ६ ऑप्टिकल् केबल् उद्धारदलाः, २ आपत्कालीनसञ्चारवाहनानि, आपत्कालीनसामग्रीणां च सङ्ख्या नियोजिताः सन्ति अद्यत्वे अपि समर्थनदलः विविधसञ्चारसमर्थनकार्यं क्रमेण प्रवर्तयति।
प्रतिवेदन/प्रतिक्रिया