समाचारं

अद्भुतः मध्यशरदमहोत्सवस्य उद्यानपक्षः बीजिंगनगरस्य टोङ्गझौ-महानहरस्य तटे उद्घाटितः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर वु कियुन्) १५ सितम्बर् दिनाङ्के बीजिंगनगरस्य टोङ्गझौ ग्राण्ड् कैनाल् इत्यस्य तटे एकः अद्भुतः मध्यशरदमहोत्सवस्य उद्यानपार्टी उद्घाटितः। मून रिवर मार्केट् इत्यस्य प्रभारी व्यक्तिः रेन् पिंग इत्यस्य मते उद्यानपक्षः मुख्यतया षट् प्रमुखेषु विभागेषु विभक्तः अस्ति : चीनीशैल्याः मार्केट्, हान्फू उद्यानं, मत्स्यलालटेनरात्रौ भ्रमणं, पूर्णिमाकाव्यसभा, चीनीशैल्याः संगीतकार्यशाला, फेङ्ग्या लोकरीतिरिवाजाः च . आयोजनं सेप्टेम्बर्-मासस्य १७ दिनाङ्कपर्यन्तं भविष्यति।

अवगम्यते यत् बीजिंगस्य बृहत्तमस्य बहिः विपण्यस्य निर्माणस्य लक्ष्यं कृत्वा मून रिवर आर्ट टाउन इत्यत्र नियमितरूपेण ४०० स्टालाः सन्ति, येषु विशेषभोजनं, सांस्कृतिकं रचनात्मकं च मनोरञ्जनं, सांस्कृतिकपुस्तकविपणयः, मुक्तहवातः चलच्चित्रदर्शनं, ट्रेण्डी संगीतम् इत्यादीनि सन्ति अस्मिन् वर्षे मध्यशरदमहोत्सवे अस्मिन् विपण्ये ५० तः अधिकाः नवीनाः सांस्कृतिकाः प्राचीनवस्तूनि च उद्घाटितानि, ४५० बहिः स्तम्भाः च विभिन्नसमूहानां कृते विविधं विकल्पस्थानं निर्मास्यन्ति तदतिरिक्तं घटक्षेपणं, शूटिंग्, सोङ्ग युन् चायस्य आदेशः, उभरा गोलप्रशंसकाः इत्यादीनि अत्यन्तं अन्तरक्रियाशीलक्रियाकलापाः अपि स्थले स्थापिताः, येन बहवः नागरिकाः पर्यटकाः च तस्य अनुभवाय पङ्क्तिं स्थापयितुं आकर्षितवन्तः

अस्मिन् वर्षे मेमासे उद्घाटनात् आरभ्य चन्द्रनद्याः कलानगरस्य विपण्यं टोङ्गझौ-नगरे पूर्वीय-बीजिंग-नगरे अपि अन्तर्जाल-उष्णस्थानं भवति, यत्र प्रतिसप्ताहं दशसहस्राणि जनाः आकर्षयन्ति क्वान् पिंग इत्यनेन उक्तं यत् टोङ्गझौ-नगरे जडं विपण्यं इति नाम्ना अस्मिन् वर्षे उद्घाटनात् आरभ्य निरन्तरं पुनरावर्तनीय-अद्यतन-माध्यमेन मूल-पञ्च-क्षेत्रेभ्यः नव-विषयक-अन्तरिक्षेषु विस्तारः अभवत् तदतिरिक्तं चन्द्रनदीकलासङ्ग्रहालयः, सिनेमागृहम् अन्ये च स्थानानि येषां नवीनीकरणं उन्नयनं च कृतम् अस्ति, ते अपि मध्यशरदमहोत्सवे नागरिकानां पर्यटकानां च कृते उद्घाटिताः भविष्यन्ति।

प्रतिवेदन/प्रतिक्रिया