समाचारं

राष्ट्रियटेबलटेनिस् डर्बी-क्रीडायां विजयं प्राप्तवान् सन यिङ्ग्शा-महोदयाय अभिनन्दनम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४wtt मकाऊ-चैम्पियनशिपस्य महिलानां एकल-अन्तिम-क्रीडायाः आयोजनं राष्ट्रिय-टेबल-टेनिस्-डर्बी-क्रीडायां कृतम्, ततः परं सन यिंगशा वाङ्ग-यिडी-इत्येतत् पराजयं कृत्वा महिलानां एकल-चैम्पियनशिपं सफलतया प्राप्तवान् ।
सन यिङ्ग्शा सम्प्रति विश्वे प्रथमस्थाने अस्ति, वाङ्ग यिडी च चतुर्थस्थाने अस्ति । अन्तर्राष्ट्रीयक्षेत्रे तौ पूर्वं १२ वारं परस्परं क्रीडितवन्तौ, सूर्य यिंगशा ८ विजयैः उपरि हस्तं प्राप्तवान् ।
प्रथमस्य क्रीडायाः आरम्भे सन यिंगशा सुचारुतया क्रीडितवन्तौ, ततः परं सन यिंगशा ११-७ इति स्कोरेन प्रथमं विजयं प्राप्तवान् ।
द्वितीयक्रीडायां वाङ्ग यिडी स्वरणनीतिं परिवर्त्य पार्श्वतः, अग्रहस्त-आक्रमणानि च योजितवान्, सः आरम्भे ५-३ अग्रतां प्राप्तवान्, शीघ्रं ७-३ इति अन्तरं विस्तारितवान्, अन्ते च ११-६ इति स्कोरं बद्धवान्
तृतीयस्य क्रीडायाः प्रथमः बिन्दुः वाङ्ग यिडी इत्यस्य क्रमशः १-० इति बिन्दुः आसीत् यत्र सन यिंगशा २-१ इति अग्रणी आसीत् the two was so exciting.
चतुर्थस्य क्रीडायाः आरम्भे वाङ्ग यिडी इत्यस्य आक्रामकता अतीव भयंकरः आसीत्, सः ७-३ इति पराकाष्ठां प्राप्तवान् ततः वाङ्ग यिडी शीघ्रं ११-४ इति स्कोरेन विजयं प्राप्तवान्, ततः सन यिङ्ग्शा पराजितः अभवत् ।
पञ्चमे क्रीडायां द्वयोः मध्ये गतिरोधस्य अपराधस्य रक्षायाः च मध्ये संक्रमणं अद्भुतम् आसीत्, सन यिंगशा इत्यस्य स्थितिः अपि अधिकं अग्रे आसीत्, साशायाः क्रीडाबिन्दुः १०-८ आसीत् ८-११ इति त्रुटिं कृतवान् ।
षष्ठस्य क्रीडायाः आरम्भे वाङ्ग यिडी इत्यस्याः शिरः कम्पयितुं आरब्धा, एटीओ इत्यस्याः अनन्तरं सा १-६ अंकं हारितवती ७-१ अग्रतां निरन्तरं कृतवान्, ततः ८-३ , १०-४ मेलबिन्दुः, अन्ततः ११-४ इति स्कोरेन विजयं प्राप्तवान् ।
(लोकप्रिय समाचारसम्वादकः लु हान)
प्रतिवेदन/प्रतिक्रिया