समाचारं

सीमाशुल्कनिरीक्षणे तत्क्षणिकनूडल्स् इत्यत्र गौणपैकेजिंग् इत्यस्य लेशाः प्राप्ताः, उद्घाटितस्य समये ८०० तः अधिकाः जीविताः कीटाः अपि प्राप्ताः ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [customs release] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्यैव फुझोउ सीमाशुल्कस्य अन्तर्गतस्य रोङ्गचेङ्ग सीमाशुल्कडाकघरकार्यालयस्य सीमाशुल्काधिकारिणः आगच्छन् मेलस्य यन्त्रनिरीक्षणं कुर्वन्तः "कप नूडल्स्" इति घोषितस्य चतुर्णां मेलस्य असामान्यचित्रं ज्ञातवन्तः अग्रे विमोचनं कृत्वा निरीक्षणं कृत्वा ज्ञातं यत् प्रत्येकं मेलखण्डे गौणपैकेजिंगस्य लेशैः सह तत्क्षणिकनूडलस्य पेटी आसीत् । फुझौ सीमाशुल्क-तकनीकीकेन्द्रेण जीवितकीटानां समूहः जौकीटः इति पहिचानः कृतः, यत्र कुलम् ८०० तः अधिकाः कीटाः आसन्, एतत् फुझोउ सीमाशुल्कमण्डलेन प्रथमः अवरोधः आसीत् एषः ईमेल-समूहः अनन्तरं प्रक्रियायै प्रासंगिकविभागेभ्यः समर्पितः अस्ति ।
सीमाशुल्कं स्मरणं करोति : कीटाः "चीनगणराज्ये वहनं वितरणं च निषिद्धानां पशूनां, वनस्पतयः, तेषां उत्पादानाम् अन्येषां च क्वारेन्टाइनवस्तूनाम् सूची" (कृषिग्रामीणकार्याणां मन्त्रालयः, सीमाशुल्कसामान्यप्रशासनस्य घोषणा सं .470) इति । "चीनगणराज्यस्य प्रवेश-निर्गम-पशु-वनस्पति-क्वारेन्टाइन-कानूनस्य" तथा तस्य कार्यान्वयन-विनियमानाम् अनुसारं उपर्युक्तसूचौ सूचीकृतानां पशव-वनस्पतयः, पशु-वनस्पति-उत्पादानाम् अन्येषां च क्वारेन्टाइन-वस्तूनाम् अन्तर्गतं वहितुं वा मेलद्वारा वा प्रेषयितुं वा निषिद्धम् अस्ति देशः ।
प्रतिवेदन/प्रतिक्रिया