समाचारं

xinhuanet video review|एआइ "सहयोगी" न तु "सहायकः" भवतु।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:46

अद्यैव हाङ्गझौ-पुलिसः देशे प्रथमं प्रकरणं प्रकटितवान् यत् व्यक्तिगतगोपनीयतां चोराय मुखं परिवर्तयितुं विशालस्य एआइ-माडलस्य उपयोगः कृतः, यस्य विषये चिन्तयितुं भयङ्करम् अस्ति

अपराधिनः पीडितानां स्थिरचित्रं मॉडल् मध्ये निवेशयन्ति, ततः पाठस्य स्वरस्य च माध्यमेन अनुरोधं कुर्वन्ति यत् लाइव् विडियो जनयितुं शक्नुवन्ति । इदं लाइव-वीडियो मानव-मुखस्य अनुकरणं कृत्वा शिरः न्यस्य, निमिषं, पार्श्वतः च कर्तुं शक्नोति, मञ्चस्य मुख-प्रमाणीकरणं भङ्गयितुं, अन्येषां खातेषु प्रवेशं कर्तुं बाध्यं कर्तुं, लाभाय विक्रयणार्थं पीडितस्य निज-दत्तांशस्य बृहत् परिमाणं प्राप्तुं च शक्नोति

एआइ-प्रौद्योगिकी-अनुप्रयोगानाम् अराजकतायां एतत् केवलं हिमशैलस्य अग्रभागः एव । अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रगत्या विकासः अभवत्, येन अधिकाः नूतनाः अवसराः अधिकसुलभसेवाः च आनयन्ति तथापि नूतनानां प्रौद्योगिकीनां उपयोगः प्रायः केभ्यः अपराधिभिः क्रियते, अपराधेषु "सहभागिनः" च भवन्ति

एआइ "मुख-परिवर्तनं" धोखाधड़ीं करोति, एआइ अफवाः प्रसारयितुं चित्राणि गढ़यति, एआइ-विक्रय-आह्वानं च विक्षोभजनकं भवति... सर्वविध-अराजकता न केवलं उपभोक्तृणां वैध-अधिकारस्य हितस्य च उल्लङ्घनं करोति, व्यक्तिगत-सम्पत्त्याः सुरक्षां च खतरान् जनयति, अपितु बाधां जनयति च एआइ उद्योगस्य स्वस्थः व्यवस्थितः च विकासः .

एआइ वैज्ञानिक-प्रौद्योगिकी-विकासाय महत्त्वपूर्णा दिशा, देशानाम् मध्ये स्पर्धायाः कृते प्रौद्योगिकी-उच्चभूमिः इति न संशयः परन्तु एआइ-विकासं कुर्वन् अस्माभिः तस्य गुप्तजोखिमानां अवहेलना न कर्तव्या । द्रुत एआइ कृते "सुरक्षामेखलां" बद्ध्वा, "सहकारिणी" न तु "सहायकः" भवतु, शासनं नियमनं च सुदृढं कर्तुं ध्यानं दत्तव्यम्।

सद्यः एव आयोजिते २०२४ तमे वर्षे राष्ट्रियसाइबरसुरक्षाजागरूकतासप्ताहे एआइ सुरक्षाअनुप्रयोगस्य विषयः उष्णविषयः अभवत् । अस्मिन् काले प्रासंगिकविभागैः "कृत्रिमगुप्तचरसुरक्षाशासनरूपरेखा" इत्यस्य संस्करणं १.० प्रकाशितम्, यत्र कृत्रिमगुप्तचरसुरक्षाशासनस्य सिद्धान्ताः इत्यादीनि दिशात्मकसमाधानं प्रस्तावितं एआइ सुरक्षाजोखिमानां निवारणाय केचन कृष्णवर्णीयाः प्रौद्योगिकीः अपि साइबरसुरक्षाप्रदर्शने अनावरणं कृतवन्तः, यथा एआइ-वास्तविकसमयस्य नकलीप्रणाली, या एआइ-मुख-परिवर्तन-एआइ-ओनोमेटोपोइया इत्यादीनां धोखाधड़ी-युक्तीनां प्रभावीरूपेण पहिचानं करोति, प्रतिकारं च करोति

प्रौद्योगिकी सर्वदा "द्विधारी खड्गः" आसीत् । एआइ-इत्यस्य सशक्ततया विकासं कुर्वन् अस्माभिः सुरक्षाजागरूकतां वर्धयितुं, प्रासंगिकसुरक्षाप्रौद्योगिकीनां प्रचारं, अनुप्रयोगं च सुदृढं कर्तव्यं, समाजे सर्वेषु पक्षेषु शासनसहमतेः निर्माणं च प्रवर्धनीयं येन एआइ मानवजातेः उत्तमं लाभं दातुं शक्नोति। (प्रतिलिपिकारः मा रुओहु) २.

प्रतिवेदन/प्रतिक्रिया