समाचारं

बीजिंग-नगरस्य बृहत्तमः लालटेन-महोत्सवः प्रकाशते, कृपया एतत् यात्रामार्गदर्शकं स्थापयन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के सायं "बीजिंग लालटेन महोत्सवः" - २०२४ तमस्य वर्षस्य बीजिंग-मध्य-शरद-महोत्सवः तथा च राष्ट्रियदिवसस्य लालटेन-महोत्सवः बीजिंग-उद्यान-एक्सपो-उद्याने उद्घाटितः, प्रकाश-समारोहः च आयोजितः नवविषयक्षेत्रेषु २०० तः अधिकाः प्रकाशसमूहाः एकत्रैव प्रकाशन्ते स्म, अतः गार्डन् एक्स्पो तत्क्षणमेव रङ्गिणः तेजस्वीतायां निमग्नः अभवत् । एतेन बीजिंग लालटेन महोत्सवस्य आधिकारिक उद्घाटनम् अपि भवति ।

बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-प्रदर्शनः “बीजिंग-लालटेन-महोत्सवः” शीघ्रमेव बीजिंग-उद्यान-प्रदर्शने “प्रकाशितः” भविष्यति । बीजिंग न्यूजस्य संवाददाता ताओ रान् इत्यस्य चित्रम्

लालटेन महोत्सवे नव विषयगताः प्रदर्शनीक्षेत्राणि सन्ति यत्र महोत्सवगीतानि, जिंगकै एवेन्यू, स्प्लेन्डिड् रिवर्स एण्ड् माउण्टेन्स्, जिंगकै कलर्स्, कलरफुल् चिल्ड्रेन्स् ड्रीम्स्, बीजिंग ड्रामा, ग्लोरियस चाइना, फीनिक्स डान्स फॉर नाइन हेवन्स्, जिंगकै लाइफस्टाइल् च सन्ति on display, including अत्र ७५ बृहत् मध्यमाकारस्य लालटेनस्य सेट्, कुलम् एकलक्षं लालटेन लटकनानि च सन्ति । अत्र आगन्तुकाः बीजिंग-नगरस्य विशेषता-संस्कृतेः पारम्परिक-चीनी-संस्कृतेः च आकर्षणे निमग्नाः भवितुम् अर्हन्ति, तथा च उज्ज्वल-दीपानां प्रशंसाम् कुर्वन्ति ।

"फेङ्ग वू नव स्वर्ग" प्रकाश समूह। बीजिंग न्यूजस्य संवाददाता ली मुयी इत्यस्य चित्रम्

बीजिंग लालटेन महोत्सवः आधिकारिकतया १५ सितम्बर् दिनाङ्के सर्वेषां कृते उद्घाटितः अस्ति तथा च अक्टोबर् ३१ दिनाङ्कपर्यन्तं प्रदर्शितः भविष्यति अस्मिन् काले दैनिकं परिचालनसमयः १६:०० तः २३:०० वादनपर्यन्तं भवति, प्रकाशस्य समयः १८:०० वादनपर्यन्तं भवति 23:00 पर्यन्तम्। लालटेनमहोत्सवे कुलम् ९ विषयक्षेत्राणि सन्ति, २०० तः अधिकाः बृहत्, मध्यमाः, लघु च सृजनात्मकाः लालटेनसमूहाः प्रदर्शिताः भविष्यन्ति । प्रदर्शनीकालस्य, लालटेनमहोत्सवस्य परिमाणस्य, दीप-एककस्य विनिर्देशस्य, दीपक-एककस्य डिजाइनस्य च दृष्ट्या बीजिंग-लालटेन-महोत्सवस्य इतिहासे सर्वोत्तमं निर्मितवान्

पर्यटकाः "सुन्दरसहजीवनम्" इति प्रकाशसमूहस्य छायाचित्रं गृह्णन्ति । बीजिंग न्यूजस्य संवाददाता ली मुयी इत्यस्य चित्रम्

लालटेनमहोत्सवः राष्ट्रिय-अमूर्त-सांस्कृतिकविरासतां ज़िगोङ्ग-लालटेन-प्रविधि-आधारितः अस्ति, तथा च बीजिंग-नगरस्य पारम्परिक-रीतिरिवाजैः संस्कृतिभिः सह, राजधानी-नगरस्य तत्कालीन-आध्यात्मिक-प्रतीकैः च सह रचनात्मकरूपेण एकीकृतः अस्ति उज्ज्वलप्रकाशानां अमूर्तसांस्कृतिकविरासतकौशलस्य च आनन्दं लभन्ते सति पर्यटकाः विभिन्नविषयक्षेत्राणां भिन्नप्रकाशसमूहानां च माध्यमेन बीजिंगहुटोङ्ग्स्, बीजिंगजीवनस्य, बीजिंगरीतिरिवाजानां च अद्वितीयं आकर्षणं गभीररूपेण अनुभवितुं शक्नुवन्ति

अस्मिन् लालटेनप्रदर्शने मध्यशरदमहोत्सवस्य, राष्ट्रियदिवसस्य च प्रमुखौ उत्सवौ आच्छादिताः सन्ति । अस्मिन् काले उद्याने न केवलं विविधाः रचनात्मकप्रकाशसमूहाः स्थापिताः, अपितु जिंगकै लाइफ हुई तथा जिंगकै एवेन्यू इत्येतयोः विषयक्षेत्रयोः १५० तः अधिकाः भोजनालयाः अपि स्थापिताः, येषु समयसम्मानितानि अमूर्तसांस्कृतिकविरासतां स्वादिष्टानि, राज्यभोजस्य स्वादिष्टानि, अन्तर्जालस्य प्रसिद्धानां स्वादिष्टानि पदार्थानि इत्यादयः।

पर्यटकानां कृते यात्रायुक्तयः : १.

संवाददाता परिवहनविभागात् ज्ञातवान् यत् "बीजिंग लालटेन महोत्सवः" मध्यशरदमहोत्सवस्य अवकाशस्य सह अतिव्याप्तः अस्ति तथा च बहुसंख्यया यात्रिकाणां आकर्षणं भविष्यति इति अपेक्षा अस्ति। सायंकाले प्रदर्शनीयातायातस्य केन्द्रीकरणं भवति, गार्डन् एक्स्पो इत्यस्य परितः युआन् एक्स्पो एवेन्यू, मेइशिकोउ रोड्, बेइगोङ्ग रोड् इत्यादीनां मार्गेषु यातायातस्य मन्दता भवति

बीजिंगनगरपालनविभागेन बीजिंगलालटेनमहोत्सवस्य कृते नागरिकेभ्यः परिवहनसेवायाः गारण्टीः प्रदातुं उपायाः कृताः। रेलयानयानस्य दृष्ट्या १४ सितम्बर् १५-१७ (मध्यशरदमहोत्सवस्य अवकाशः), २०-२२ (शुक्रवासरतः रविवासरपर्यन्तं), २७-२८ (शुक्रवासरः शनिवासरः च), अक्टोबर् १-७ रविवासरे (राष्ट्रीयदिवसस्य अवकाशः) कृते... कुलम् १६ दिवसान् यावत्, युआन्बोयुआन्-स्थानके (जिन्ताई-रोड्-स्थानके टर्मिनल्) मेट्रो-रेखायाः १४ इत्यस्य अन्तिमा अपबाउण्ड्-रेलयाना परदिने २२:४३ तः ०:०० पर्यन्तं विलम्बः भविष्यति समीपस्थं मेट्रोस्थानांतरणस्थानकानि ९ रेखायाः किलिझुआङ्ग-स्थानकं, १० रेखायाः क्षिजु-स्थानकं च सन्ति, तथा च बृहत्-यात्रिकाणां प्रवाहं नियन्त्रयितुं सज्जाः भवन्तु ।

प्रतिरात्रं दिवसस्य समाप्तेः पूर्वं परिवहनविभागः वास्तविकयात्रीप्रवाहस्य स्थितिः आधारीकृत्य मेट्रोयानस्य परिचालनसमयान् विस्तारयिष्यति। आगन्तुकाः मेट्रो लाइन् १४ गृहीत्वा गार्डन् एक्स्पो स्टेशनतः अवतरितुं शक्नुवन्ति, एग्जिट् बी२ तः स्टेशनात् निर्गन्तुं शक्नुवन्ति, गार्डन् एक्स्पो एवेन्यू इत्यनेन ८०० मीटर् अधिकं यावत् वायव्यदिशि गत्वा गार्डन् एक्स्पो इत्यस्य गेट् २ यावत् गन्तुं शक्नुवन्ति station.

भूमौ बसयानानां विषये पर्यटकाः ५५ क्रमाङ्कस्य, ११५ क्रमाङ्कस्य च शटलबसेन गन्तुं शक्नुवन्ति । समर्पिता शटलबस् क्रमाङ्कः ११५ मेट्रो लाइन् १४ तथा गेट ५ इत्येतयोः मध्ये परिभ्रमति।तत्र मेट्रो गार्डन् एक्स्पो स्टेशन, गेट ३ स्टेशन, गेट ५ स्टेशन च नियमितबसभाडा विट् स्वीक्रियते प्राधान्यनीतिषु, लालटेनमहोत्सवस्य समये प्रतिदिनं १५:३० वादनस्य अनन्तरं कार्यं करिष्यति, तथा च परिवहनक्षमता प्रवेशनिर्गमयात्रिकप्रवाहस्य स्थितिः अनुसारं लचीलतया व्यवस्थापिता भविष्यति।

लालटेन महोत्सवस्य समये द्वौ अनुकूलितबसरेखाः प्रक्षेपिताः भविष्यन्ति, यथा बीजिंग वेस्ट् रेलवे स्टेशन-गार्डन् एक्स्पो पार्क तथा च आगन्तुकाः बीजिंग कस्टमाइज्ड बस एपीपी अनुसरणं कृत्वा अनुकूलितबसयात्रायाः नियुक्तिं कर्तुं शक्नुवन्ति।

किराये (ऑनलाइन कार-हेलिंग्) कारस्य दृष्ट्या युआन्बो एवेन्यू इत्यस्य गेट्स् ३-५ इत्यस्य परितः समर्पितं ड्रॉप्-ऑफ् क्षेत्रं स्थापितं भविष्यति यत् टैक्सी तथा ऑनलाइन कार-हेलिंग् यात्रिकाणां सुविधां प्राप्स्यति।

स्वयमेव वाहनचालकाः पर्यटकाः यस्य पार्किङ्गविषये चिन्तिताः सन्ति तस्य प्रतिक्रियारूपेण "बीजिंग लालटेन महोत्सवस्य" प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् आयोजकेन गार्डन् एक्स्पो इत्यस्य परितः त्रीणि पार्किङ्गस्थानानि विस्तारितानि, यत्र प्रायः ९,००० पार्किङ्गस्थानानि सन्ति, ये गेट् इत्यस्य विपरीतभागे स्थितानि सन्ति ४ तथा उद्यानसङ्ग्रहालयस्य विपरीतम् । तस्मिन् एव काले उद्यानस्य परितः केषुचित् मार्गेषु मार्गपार्श्वे पार्किङ्गस्थानानि उद्घाटितानि सन्ति । अवकाशदिनेषु मनोरमस्थानेषु यात्रिकाणां विशालप्रवाहं दृष्ट्वा नागरिकाः पर्यटकाः च यथासम्भवं हरितवर्णीयं यात्रां कर्तुं सल्लाहं ददति।

स्रोतः - खबरं ज्ञातव्यम्

प्रतिवेदन/प्रतिक्रिया