समाचारं

cctv mid-autumn festival gala इत्यस्य प्रथमः लाइनअपः प्रकाशितः अस्ति! तत्र एते सिचुआन् जनाः→

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे भवान् मध्यशरदमहोत्सवपार्टी द्रष्टुं योजनां करोति वा?
मध्यशरद महोत्सवः आगच्छति 😉
चीन केन्द्रीय रेडियो तथा दूरदर्शन स्टेशन मध्य शरद महोत्सव गाला
शेन्याङ्गनगरे १७ सेप्टेम्बर् दिनाङ्के रात्रौ ८वादने भविष्यति
दृश्यं सांस्कृतिकं च भोजं आरभत
विश्वस्य मित्रैः सह साझां कुर्वन्तु
"उज्ज्वलः चन्द्रः समुद्रे प्रकाशते, वयं च जगतः अन्ते स्थित्वा अपि एतत् क्षणं भागं कुर्मः।"इत्यस्य
पुनर्मिलन क्षण
अतिरिक्त संख्या ! अद्य,cctv mid-autumn festival gala इत्यस्य प्रथमः लाइनअपः प्रकाशितः अस्ति!
पङ्क्तिः प्रबलः अस्ति! तारा-सम्पन्नः शो प्रेक्षकाणां कृते अद्भुतं प्रदर्शनं प्रदास्यति।
अत्र च, बहवः सिचुआन् मुखाः सन्ति! 👇
ली युचुन-चेङ्गडु, सिचुआन
सिचुआन्-नगरस्य चेङ्गडु-नगरस्य गायकः ली युचुन् २००५ तमे वर्षे "सुपर गर्ल्" इत्यस्य राष्ट्रियविजेतारूपेण पदार्पणं कृतवान् ।
सिचुआन्-नगरं ली युचुन्-महोदयस्य गृहनगरम् अस्ति, तत्रैव ली युचुन्-महोदयस्य सङ्गीत-वृत्तेः आरम्भः अपि अभवत् । अगस्तमासस्य २३ दिनाङ्के ली युचुन् आधिकारिकतया रूपेण कार्यं कृतवान्"सिचुआन सांस्कृतिक पर्यटन संवर्धनस्य राजदूत"।
तान वेइवेई-ज़िगोंग, सिचुआन
सिचुआन्-नगरस्य ज़िगोङ्ग-नगरस्य गायिका तान वेइवेई २००६ तमे वर्षे "सुपर गर्ल्" इति गायनप्रतिभाप्रदर्शने भागं गृहीतवती, चेङ्गडुनगरे चॅम्पियनशिपं जित्वा राष्ट्रिय-अन्तिम-क्रीडायां उपविजेता अभवत्
जिके जुन्यी-लिआङ्गशान, सिचुआन
सिचुआन्-नगरस्य लिआङ्गशान्-नगरस्य गायकः जिके जुन्यी २०१२ तमे वर्षे "द वॉयस् आफ् चाइना" इति चलच्चित्रे तृतीयः उपविजेता आसीत् ।सः स्वस्य अद्वितीयजातीयरीतिरिवाजैः सङ्गीतप्रतिभेन च सङ्गीतजगति अद्वितीयः अस्ति
यु केवेई-चेङ्गडु, सिचुआन
सिचुआन्-प्रान्तस्य चेङ्गडु-नगरस्य गायिका यु केवेई मुख्यभूमिचीनदेशस्य महिला-पॉप्-गायिका अस्ति । २००९ तमे वर्षे हुनान् सैटेलाइट् टीवी इत्यस्य "हैप्पी गर्ल्" इत्यस्मिन् देशे चतुर्थस्थानं प्राप्त्वा यु केवेई इत्यस्याः स्पष्टा स्वरः, आत्मानुभूतिपूर्णः प्रदर्शनः च अनेकेषां जनानां प्रेम्णः विजयं प्राप्तवती
मनोरञ्जनतारकाणां अतिरिक्तं, तः...लुझौ, सिचुआन्इत्यस्यओलम्पिकविजेता डेङ्ग यावेन्अपि च cctv mid-autumn festival gala इत्यस्मिन् भागं ग्रहीतुं "आधिकारिकरूपेण घोषितम्"!
२००५ तमे वर्षे जन्म प्राप्य डेङ्ग यावेन् नामकः युवा क्रीडकः अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तवान् ।फ्रीस्टाइल बीएमएक्स महिला उद्यानविजेता, 1999।सः ओलम्पिकक्रीडायां अस्मिन् स्पर्धायां चॅम्पियनशिपं जित्वा प्रथमः चीनीयः क्रीडकः अपि अभवत्, ओलम्पिक-बीएमएक्स-क्रीडायां चीनस्य "शून्यभागीदारी" इत्यस्य अन्तरं पूरितवान्
अधि। "अनलॉक्" भवितुं प्रतीक्षमाणाः अधिकाः सिचुआन् कलाकाराः सन्ति...
अस्मिन् वर्षे शरद-गाला किञ्चित् “अस्थिरम्” अस्ति!
cctv “spoilers” इत्यस्य अनुसारम् : अस्मिन् वर्षे cctv autumn gala इत्यस्य इतिहासे प्रथमवारं चयनं कृतम् अस्ति१३ बहिः चलच्चित्रनिर्माणस्थानानि, २.अमूर्तसांस्कृतिकविरासतां, प्रवाहितचीनीनृत्यं, लोकओपेराप्रदर्शनानि च इत्यादीनां पारम्परिकसंस्कृतेः एकीकरणं गृहस्य देशस्य च विषादस्य भावेन च सह कुर्वन्तु। तकनीकीदृष्ट्या तस्य उपरि अवलम्बतेआभासीयवास्तविकता, एआइ इत्यादीनि प्रौद्योगिकीनि मञ्चं "जीवन्तं" कुर्वन्ति,चीनीजनानाम् स्वदेशस्य परिवारस्य च पुनर्मिलनस्य सामञ्जस्यपूर्णदृष्टिः उत्तेजयन्तु।
उपविश्य प्रतीक्ष्यताम् ! अस्मिन् वर्षे cctv mid-autumn festival gala अस्मान् कीदृशं आश्चर्यं जनयिष्यति~ इति पश्यामः~
अन्तर्जालतः एकीकृतः पाठः चित्राणि च
प्रतिवेदन/प्रतिक्रिया