समाचारं

ज़ेङ्ग ज़िवेई, जिओ याङ्ग च डौयिन् तथा मेइचेन् इत्यत्र शीर्षत्रयेषु मूनकेकविक्रेतृषु अन्यतमाः सन्ति, तथा च tmall तथा jd.com इत्येतौ अपि एतादृशीमेव शैलीं विक्रयन्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के तृतीयपक्षस्य मञ्चस्य सिकाडा मामा इत्यस्य आँकडानुसारं डौयिन् एंकर जिओ याङ्ग (झाङ्ग किङ्ग्याङ्ग) इत्यस्य प्रशंसकानां संख्या विगत ९० दिवसेषु १२१ मिलियनतः ११८ मिलियनं यावत् न्यूनीभूता, तथा च थ्री मेषस्य प्रशंसकानां संख्या अपि न्यूनीभूता ऑनलाइन ११.६५३ मिलियनतः ११.४२१ मिलियनं यावत् न्यूनीकृतम् ।
अधुना एव क्षियाओ याङ्गः कुआइशौ एंकरः सिम्बा च केकडाकार्डस्य मूल्ये विवादं कुर्वतः अधुना तेषां लाइवप्रसारणकक्षे तथाकथितानां हाङ्गकाङ्ग-उच्च-स्तरीय-चन्द्रमाककानां विक्रयणस्य कारणेन मिथ्याप्रचारस्य विषये बहिः जगति प्रश्नः कृतः अस्ति .
वर्तमान समये मेइचेन् मूनकेक-सम्बद्धानि लिङ्कानि जिओ याङ्ग गे तथा थ्री मेषयोः ऑनलाइन-उत्पाद-प्रदर्शन-विण्डोभ्यः निष्कासितानि सन्ति । परन्तु उत्पादपृष्ठे अग्रिमसूचनायाः कारणात् यत् "चन्द्रकेक्साः विशेषवस्तूनि सन्ति, सप्तदिनान्तरे अकारणं प्रत्यागन्तुं न शक्यन्ते, कृपया तानि क्रीणन्ते सति सावधानाः भवन्तु" इति बहवः नेटिजनाः ग्राहकसेवाद्वारा तेषां पुनरागमनस्य अनुरोधाः अङ्गीकृताः इति अवदन्
मध्यशरदमहोत्सवस्य पूर्वसंध्यायां याङ्गभ्राता लाइवप्रसारणकक्षे मेइचेङ्ग् मूनकेक् विक्रीतवान् तथा च भिडियोमध्ये अवदत् यत् "अस्माभिः अस्य (मून्केक्) १० लक्षं आदेशाः विक्रीताः। एषः उच्चस्तरीयः चन्द्रकेक्सः अस्ति। एषः क brand in hong kong (china).
पश्चात् हाङ्गकाङ्ग-नगरस्य नेटिजनाः सामाजिक-मञ्चेषु दावान् कृतवन्तः यत् ते अस्य ब्राण्ड्-विषये कदापि न श्रुतवन्तः, हाङ्गकाङ्ग-नगरस्य मुख्यधारा-अनलाईन-शॉपिङ्ग्-मञ्चेषु एतत् उत्पादं उपलब्धं नास्ति इति नेटिजन्स् इत्यनेन एतदपि ज्ञातं यत् हाङ्गकाङ्ग-मन्द्रकेक्सस्य तथाकथितः मेइचेङ्ग-कारखानः ग्वाङ्गझौ-नगरस्य हुआडू-मण्डलस्य शिलिंग्-नगरस्य ७ क्रमाङ्कस्य गेगाङ्ग-मार्गे स्थितः अस्ति
तियान्यान्चा सूचना दर्शयति यत् हाङ्गकाङ्ग मेइचेङ्ग फूड ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना २०१९ तमे वर्षे अभवत् तथा च तस्य पञ्जीकृतस्थानं हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रे अस्ति। तथापि, ब्राण्ड संचालकः गुआंगझौ मेइचेङ्ग खाद्य कं, लिमिटेड (संक्षेपेण "गुआंगझौ मेइचेन्" अस्ति), यस्य स्थापना 2019 तमे वर्षे अभवत् तथा च गुआंगडोंग-नगरे, ग्वाङ्गडोङ्ग-प्रान्ते स्थितः अस्ति, एषः मुख्यतया थोक-उद्योगे संलग्नः उद्यमः अस्ति निर्माता गुआंगझौ मेइचेन् खाद्यप्रौद्योगिकी कम्पनी लिमिटेड् अस्ति, यस्य स्थापना २०१४ तमे वर्षे अभवत्, मुख्यतया खाद्यनिर्माणे संलग्नः उद्यमः अस्ति
२०२४ तमे वर्षे जुलैमासस्य ९ दिनाङ्के गुआङ्गझौ मेइचेङ्गस्य १००% भागधारकः ली शुइकिङ्ग् इत्यनेन स्वस्य सम्पत्तिः निष्कासिता, तत्सहकालं च भागधारकः, कानूनीप्रतिनिधिः, निदेशकः च इति स्थितिः निष्कासिता, एतानि सर्वाणि परिवर्तनं झाङ्ग शाओझू इति कृत्वा वर्तमानकाले ८५% भागधारकः अस्ति शेयर्स्, अपरः च शेयरधारकः यः १५% धारयति for zhang shaodeng. तदतिरिक्तं हाङ्गकाङ्ग-मेइचेन्ग्-समूह-कम्पनी २०२३ तमे वर्षे २०२४ तमे वर्षे च हाङ्गकाङ्ग-देशे "मेइचेङ्ग्" इति शब्दैः डिजाइनैः च चन्द्र-सम्बद्धानां व्यापारचिह्नानां सङ्ख्यां पञ्जीकृतवती ।तेषु "हाङ्गकाङ्ग-मेइचेङ्ग् मूनकेक्" इति शब्दैः चित्रैः च सह व्यापारचिह्नं पञ्जीकृतम् २०२३ तमस्य वर्षस्य सेप्टेम्बर् २२ दिनाङ्के, एकवर्षात् किञ्चित् अधिकं पूर्वं ।
क्षियाओ याङ्गस्य मेइचेङ्ग-चन्द्र-प्रसारणस्य विषये नेटिजन्स्-मध्ये विवादस्य मुख्यः विषयः अस्ति यत् एंकरः चन्द्रक-चन्द्रकाणि हाङ्गकाङ्ग-उच्च-स्तरीय-चन्द्र-मण्डूकाः इति बोधयति स्म, परन्तु एतत् न भवति, तथा च मिथ्या-प्रचारस्य शङ्का वर्तते संवाददाता जाँचं कृत्वा ज्ञातवान् यत् वर्तमानकाले douyin मञ्चे पञ्च meicheng मूनकेक-सम्बद्धाः भण्डाराः सन्ति, यथा meichengli आधिकारिकः प्रमुखः भण्डारः, meichengli बेकिंग प्रमुखः भण्डारः, meichengli खाद्य प्रमुखः भण्डारः, meichengli brewing प्रमुखः भण्डारः, meichengli प्रमुखः भण्डारः lidianhong प्रमुखः भण्डारः तथापि प्रत्येकस्मिन् भण्डारे विक्रीयमाणेषु मेइचेन्-चन्द्रकेषु कश्चन अपि "हाङ्गकाङ्ग-चन्द्रकेक्स" इत्यनेन सह सम्बद्धा सूचनां न दर्शयति, मुख्यविपणनबिन्दवः च "मिशेलिन्" "ब्लैक् ट्रफल" इत्येतयोः विषये केन्द्रीभवन्ति
सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् douyin ई-वाणिज्य मञ्चे विगत ३० दिवसेषु meichengli कृष्ण ट्रफल तथा कस्टर्ड मूनकेक् उपहारपेटिकाः (अर्थात् xiao yang इत्यस्य लाइव प्रसारणकक्षे त्रिखण्डीयः बण्डल् संकुलः) एकलक्षतः... २५०,०००, प्रायः ३० सह दैनिकव्यवहारमूल्यं १६८.३१ युआन् आसीत्, कुलविक्रयः अधिकतमं प्रायः ४२ मिलियनं प्राप्तवान्, आयोगस्य च प्रायः १% भागः आसीत् शीर्षत्रयविक्रयः एरिक् त्साङ्गः, मेइचेन्ग्ली-अधिकारी-प्रमुख-भण्डारः, थ्री-मेष-संजालः च सन्ति, येषु क्रमशः ४५.१%, १७.७६%, १०.८३% च भागः अस्ति ।
हाङ्गकाङ्ग-तारकः एरिक् त्साङ्गः अपि थ्री शीप् कम्पनी इत्यनेन सह सहकार्यं कृतवान् अस्ति । अगस्तमासस्य २१ दिनाङ्के सान्याङ्ग होल्डिङ्ग्स् (हाङ्गकाङ्ग्) कम्पनी लिमिटेड् आधिकारिकतया उद्घाटिता । उद्घाटनसमारोहे एरिक् त्साङ्ग्, एलन टैम्, चुङ्ग् चुन्-ताओ इत्यादयः हाङ्गकाङ्ग-नगरस्य प्रसिद्धाः जनाः रात्रिभोजस्य कार्यक्रमे उपस्थिताः आसन् । याङ्गभ्राता पूर्वं सार्वजनिकरूपेण उक्तवान् यत् एरिक् त्साङ्गः त्रिमेषस्य हाङ्गकाङ्गशाखायाः प्रमुखः अस्ति ।
सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् विगत ९० दिवसेषु ज़ेङ्ग झीवेइ इत्यस्य डौयिन् प्रशंसकाः ३.४२९ मिलियनतः ४.०५२ मिलियनं यावत् वर्धिताः सन्ति, वृद्धेः शिखरं २१ अगस्त दिनाङ्के अभवत्, यत्र एकस्मिन् दिने ५९६,००० नूतनाः प्रशंसकाः योजिताः
डौयिन् इत्यस्य अतिरिक्तं मेइचेङ्ग् मूनकेक्स् अपि लुओ योन्घाओ इत्यस्य "मेक ए फ्रेण्ड्" इति लाइव् प्रसारणकक्षेण "नियुक्ताः" आसन् । लुओ योन्घाओ इत्यनेन उक्तं यत् "मेक ए फ्रेण्ड्" इत्यनेन मेइचेङ्ग् मूनकेक् न विक्रीताः, परन्तु तस्य लघुः ऊर्ध्वाधरवर्गस्य लाइव् प्रसारणकक्षः छलं कृत्वा केचन विक्रीतवान् इति भासते, अधुना च तीव्र अन्वेषणस्य अधीनम् अस्ति "अस्माकं दशकशः लाइव-प्रसारण-कक्षाः सन्ति। यदि भवान् लाइव-प्रसारण-कक्षेषु कस्मिन् अपि मेइचेन्-चन्द्रकक्षं क्रीणाति यत्र भवान् मित्राणि करोति तर्हि विगतदिनद्वये एकं वा त्रीणि वा धनवापसीं प्राप्स्यति।
तदतिरिक्तं, संवाददाता अवलोकितवान् यत् tmall तथा jd.com अपि meicheng mooncakes विक्रयन्ति, तथा च उत्पादेषु "hong kong meicheng" इति लेबलं भवति, तथा च सम्बद्धानां उत्पादानाम् कारखानानामानि guangzhou meicheng food technology co., ltd. संवाददाता भण्डारस्य ग्राहकसेवायाम् पृष्टवान् यत् उत्पादः हाङ्गकाङ्गस्य चन्द्रकेक्सः अस्ति वा इति प्रेससमयपर्यन्तं कोऽपि उत्तरः न प्राप्तः।
गुआंगझौ हुआडू जिला बाजार पर्यवेक्षण प्रशासन ब्यूरो इत्यनेन घोषितं यत् सः अन्वेषणे हस्तक्षेपं कृतवान् संवाददाता गुआंगझौ हुआडू जिला बाजार पर्यवेक्षण प्रशासन ब्यूरो इत्यस्मै फ़ोनं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य आह्वानस्य उत्तरं न दत्तम् आसीत्।
douyin मञ्चग्राहकसेवा प्रतिक्रियाम् अददात् यत् मञ्चः xiao yang इत्यस्य लाइव प्रसारणकक्षे meicheng mooncakes सत्यापयिष्यति यदि वास्तवमेव मिथ्या प्रचारः इत्यादिः अस्ति तर्हि सुधारणार्थं, उत्पादानाम् स्वच्छतायै, अलमारयः उत्पादान् निष्कास्य, भण्डारान् बन्दं कर्तुं इत्यादिषु व्यापारं स्थगयिष्यति। दौयिन् अद्यापि आधिकारिकप्रतिक्रिया न दत्ता।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया