समाचारं

"बीजिंग-अक्टोबर-साहित्य-मासः" इत्यादीनि २० परियोजनानि अस्मिन् वर्षे उत्कृष्ट-राष्ट्रीय-पठन-परियोजनारूपेण चयनितानि आसन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः प्रचारविभागेन आयोजिता २०२३-२०२४ राष्ट्रियपठनउत्कृष्टपरियोजनाअनुभवविनिमयसभा सिन्जियाङ्गस्य उरुम्कीनगरे आयोजिता। सभायां २०२३-२०२४ मध्ये उत्कृष्टराष्ट्रीयपठनपरियोजनानां प्रचारार्थं अभ्यर्थीनां सूची घोषिता। तेषु बीजिंगप्रकाशनसमूहेन प्रयुक्ता "बीजिंग-अक्टोबर-साहित्यमासः" इति परियोजनायाः चयनं कृतम् ।

राष्ट्रीयपठनस्य क्षेत्रे सर्वोच्चसम्मानेषु अन्यतमः इति नाम्ना राष्ट्रियपठने उत्कृष्टपरियोजनानां प्रचारः सीपीसी केन्द्रीयसमितेः प्रचारविभागेन आयोजितः भवति प्रतिवर्षं देशे सर्वत्र गभीररूपेण प्रस्तूयमाणानां शतशः परियोजनानां मध्ये उत्कृष्टपरियोजनानां चयनं भवति explore the sustainable development model of reading activities and fully embody the राष्ट्रियपठनक्रियाकलापस्य "राष्ट्रीयप्रकृतिः" प्रकाशिता। अस्मिन् वर्षे कुलम् २० परियोजनानां चयनं कृतम् ।

बीजिंग अक्टोबर् साहित्यमासः बीजिंगनगरपालिकासमितेः प्रचारविभागेन अन्यैः यूनिटैः च प्रायोजितः अस्ति, यस्य समर्थनं चीनीयलेखकसङ्घः चीनीयपुस्तकसमीक्षकसङ्घः च करोति, तथा च बीजिंगप्रकाशनसमूहेन आयोजितः अस्ति राष्ट्रीयसाहित्यिकप्रकाशवृत्तानां पाठकानां च सहितं सर्वेषां वर्गानां व्यापकभागीदारी। अक्टोबर् साहित्यमासः प्रतिवर्षं सेप्टेम्बरमासतः अक्टोबरमासपर्यन्तं आयोज्यते यतः २०१६ तमे वर्षे प्रारम्भात् अष्टवारं सफलतया आयोजितः अस्ति । अक्टूबर साहित्यमासः साहित्यिकप्रकाशनस्य मुख्यव्यापारे केन्द्रितः अस्ति, साहित्यसृष्टिः, साहित्यप्रकाशनं, साहित्यिकप्रसारणं, साहित्यपठनं, साहित्यसमालोचनं, साहित्यपरिवर्तनं इत्यादिषु कडिषु, साहित्यसंसाधनानाम् एकीकरणं, क्रियाकलापानाम् गुणवत्तासुधारः, क्रियाकलापरूपेषु नवीनतां, तथा च... उत्तमसाहित्यिककृतीनां निर्माणं प्रसारणं च प्रवर्धयन् नूतनविचारानाम् विकासः, नूतनानां उपायानां प्रारम्भः, साहित्यिकविनिमयः सहकार्यं च, साहित्यिकप्रचारः लोकप्रियीकरणं च, सांस्कृतिकसीमापारं एकीकरणं च इत्यादिषु पक्षेषु नवीनपरिणामान् प्राप्तुं।

अस्मिन् वर्षे नवमे अक्टोबर्-मासस्य बीजिंग-नगरे साहित्य-मासे प्रथमवारं व्यावसायिक-साहित्य-समालोचन-पत्रिकायाः ​​आरम्भः अभवत्, "i love beijing", "me and the temple of earth" संग्राहकसंस्करणं, तथा "श्वेत ओसविषुवः" पाठकैः एकत्रितं प्रकाशितं च एकस्मिन् समये नवीनपाठकान् एकत्रयन्तु, साहित्यिकआरक्षितबलानाम् संवर्धनं कुर्वन्तु, युवानां सार्वजनिकपाठकानां च पठन-अनुभव-क्रियाकलापानाम् एकां श्रृङ्खलां आयोजनं कुर्वन्ति, येन साहित्यं च... पठनं यथार्थतया जनानां हृदयेषु गभीरं निहितं भवितुम् अर्हति।

पाठ/बीजिंग युवा दैनिक संवाददाता झांग एन्जी

सम्पादक/गोंग लिफाङ्ग

प्रतिवेदन/प्रतिक्रिया