समाचारं

सैमसंग, शाओमी इत्यादीनां मोबाईलफोननिर्मातृणां भारते न्यासविरोधी अन्वेषणस्य सामना भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् १५ दिनाङ्के रायटर् इत्यनेन कालः (सितम्बर् १४ दिनाङ्के),एतत् दर्शयति यत् भारते सैमसंग, शाओमी इत्यादयः बहवः स्मार्टफोननिर्मातारः एण्टीट्रस्ट्-परीक्षायाः सामनां कुर्वन्ति ।

प्रकटितप्रतिवेदनानुसारं भारतस्य प्रतिस्पर्धा आयोगेन (cci) कार्टेलसङ्गठनस्य विस्तरेण उजागरः कृतः (it house note: cartel, यः एकाधिकारगठबन्धनः, एकाधिकारहितसमूहः, व्यापारगठबन्धनः, उद्योगगठबन्धनः, उद्योगसङ्घः इत्यादयः इति अपि ज्ञायते),सैमसंग, शाओमी इत्यादीनां स्मार्टफोन-विशालकायानां, अमेजन-फ्लिपकार्ट-इत्यादीनां ई-वाणिज्य-मञ्चानां च समावेशः ।

प्रतिवेदने सूचितं यत् भारतीयविपण्ये स्मार्टफोननिर्मातारः,केवलम् एतयोः मञ्चयोः उत्पादानाम् प्रकाशनं प्रतिस्पर्धानियमानाम् उल्लङ्घनं करोति ।

विस्तृतानि प्रतिवेदनानि सूचयन्ति यत् अमेजन-फ्लिपकार्ट् च कतिपयेभ्यः चयनितविक्रेतृभ्यः प्राधान्यं दत्तवन्तौ, विशिष्ट-उत्पाद-सूचीनां प्रदर्शनं प्राथमिकताम् अददात्, लघु-प्रतियोगिनां क्षतिं कर्तुं लघु-इष्टका-उलूखल-विक्रेतृणां हानिं कर्तुं च गहन-छूटं प्रदत्तवन्तौ

अन्वेषणात्मकप्रतिवेदनेषु ज्ञायते यत् सैमसंग, शाओमी, मोटोरोला, रियल्मे, विवो, वनप्लस् इत्यादीनां कम्पनीनां कृते अमेजन, फ्लिपकार्ट् इत्यनेन सह अनन्यमोबाइलफोनप्रक्षेपणार्थं संयुक्तसमझौताः कृताः सन्ति।

एषः प्रतिस्पर्धाविरोधी व्यवहारः न केवलं विशिष्टेषु मञ्चेषु एतेषां दूरभाषाणां उपलब्धतां सीमितं कृत्वा विपण्यं विकृतं करोति, अपितु अन्येषां विक्रेतृणां अपि हानिः भवति

भारतीयस्मार्टफोनविक्रेतारः चिरकालात् शिकायतुं प्रवृत्ताः यत् ते नूतनानि मॉडल्-प्रदानं कर्तुं असमर्थाः सन्ति तथा च ऑनलाइन-मञ्चान् प्रदातुं असमर्थाः सन्ति, येन ग्राहकाः भौतिक-भण्डारं त्यक्त्वा गच्छन्ति।