समाचारं

प्रकृतिः - विश्वस्य द्रुततमस्य सुपरकम्प्यूटिङ्ग् दिवसस्य अन्वेषणम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



  नवीन बुद्धि प्रतिवेदन

सम्पादकः किआओ यांग
[नव प्रज्ञायाः परिचयः] ।पूर्वी टेनेसी-पर्वतेषु फ्रन्टियर-नामकः अभिलेख-भङ्गः सुपरकम्प्यूटरः वैज्ञानिकानां कृते परमाणुतः आकाशगङ्गापर्यन्तं सर्वं अध्ययनं कर्तुं अपूर्व-अवकाशान् ददाति

सुपरकम्प्यूटिङ्ग् निर्माणं पूर्णतया प्रचलति, सार्वभौम एआइ तथा प्रौद्योगिकीविशालकायः एनवीडिया इत्यस्मै निरन्तरं रक्ताधानं, आँकडाकेन्द्रनिर्माणं च प्रदास्यति

अतः पूर्वं २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं विश्वस्य द्रुततमः सुपरकम्प्यूटरः फ्रन्टियर् इति अस्ति, यः ओएलसीएफ-५ इति अपि ज्ञायते, यः अमेरिकादेशस्य टेनेसी-राज्यस्य ओक् रिड्ज्-नगरे स्थितः अस्ति ।

frontier इत्येतत् amd cpus तथा gpus इत्यनेन सुसज्जितम् अस्ति, यत्र 50,000 प्रोसेसर (38,000 gpus सहितम्) अस्ति, तथा च 1.102 exaflops, अथवा 1.102 exaflops प्रति सेकण्ड् (1018) प्लवक बिन्दु संचालन।

इयं वेगः एकस्मिन् समये कार्यं कुर्वतां एकलक्ष लैपटॉप्-इत्यस्मात् अपि द्रुततरः अस्ति, यदा च २०२२ तमे वर्षे प्रारम्भः अभवत् तदा फ्रन्टियर-संस्थायाः अपि प्रथमवारं एक्सास्केल्-कम्प्यूटिङ्ग्-वेगस्य सीमां विक्रम्य अभिलेख-भङ्गः अभवत्

फ्रन्टियर सुपरकम्प्यूटर् द्वयोः बास्केटबॉल-क्रीडाङ्गणयोः अपेक्षया बृहत्तरं क्षेत्रं आच्छादयति

एतादृशस्य उत्तमस्य वेगस्य, परिमाणस्य च अनुसरणस्य कारणं विविधक्षेत्रेषु अत्याधुनिकवैज्ञानिकसंशोधनेषु अनुकरणगणनायाः आवश्यकतानां पूर्तये अस्ति

फ्रन्टियरः अनुकरणनिर्माणे अतीव उत्तमः अस्ति यत् बृहत्-परिमाणस्य प्रतिमानं लघु-परिमाणस्य च विवरणं च गृह्णाति, यथा लघु-लघु-मेघबिन्दवः जलवायु-तापनस्य दरं कथं प्रभावितं कुर्वन्ति

अद्यत्वे शोधकर्तारः उपपरमाणुकणात् आकाशगङ्गापर्यन्तं सर्वस्य अत्याधुनिकप्रतिमानं निर्मातुं विश्वस्य फ्रन्टियर-मध्ये प्रवेशं कुर्वन्ति, यत्र औषध-आविष्काराय विकासाय च प्रोटीनस्य अनुकरणं, विमान-इञ्जिन-सुधारार्थं अशान्ति-अनुकरणं, गूगल-सह-स्पर्धां कुर्वन्तः मुक्त-स्रोत-एलएलएम-प्रशिक्षणं च सन्ति openai.

परन्तु अस्मिन् वर्षे एप्रिलमासे एकस्मिन् दिने फ्रन्टियर-सङ्घस्य कार्याणि किमपि अप्रत्याशितम् अभवत् ।

टेनेसीनगरस्य ओक् रिड्ज् नेशनल् प्रयोगशालायाः वैज्ञानिकनिदेशकः ब्रॉन्सन् मेसरः अवदत् यत् विश्वस्य वैज्ञानिकानां माङ्गल्याः अनुरूपं भवितुं फ्रन्टियरस्य विद्युत्-उपभोगः तीव्ररूपेण वर्धितः, प्रायः २७ मेगावाट्-पर्यन्तं शिखरं प्राप्तवान्, पर्याप्तम् प्रायः १०,००० गृहेभ्यः शक्तिं दातुं .

एतेन सुपरकम्प्यूटरस्य शीतलनप्रणाल्याः अपि आव्हानानि आनयन्ति मेस्सरस्य वचने “यन्त्रं तप्तः श्वः इव प्रचलति” इति ।

२०२३ तमे वर्षे आँकडानुसारं फ्रन्टियरस्य कुलम् १,७४४ उपयोक्तारः १८ देशेषु स्थिताः सन्ति, तथा च गणनाः, योगदानं दत्ताः आँकडाश्च न्यूनातिन्यूनं ५०० सार्वजनिकरूपेण प्रकाशितपत्राणां समर्थनं कुर्वन्ति

फ्रन्टियरस्य “मस्तिष्कस्य” अन्तः अन्वेषणं करणम् ।

अस्माभिः कल्पितस्य दृश्यस्य सदृशं यत्र फ्रन्टियरः अस्ति तत्र सङ्गणककक्षः गोदामस्य सदृशः अस्ति, तथा च कार्यकाले उत्पद्यमानः इलेक्ट्रॉनिकः गुञ्जः स्थिरः सौम्यः च अस्ति

सङ्गणककक्षे ७४ रैक्स् सन्ति, प्रत्येकस्मिन् नोड् मध्ये ४ gpus, १ cpu च सन्ति । एतादृशस्य द्रुतगणनावेगस्य कारणं gpu इत्यस्य विशालसङ्ख्यायाः कारणम् अस्ति ।

प्रयोगशालानिर्देशकः मेसरः वर्णितवान् यत्, "एते जीपीयू अतीव द्रुताः सन्ति, परन्तु ते अत्यन्तं मूर्खाः अपि सन्ति। ते पुनः पुनः एकमेव कार्यं कर्तुं शक्नुवन्ति।"

एकस्मिन् समये बहुविधकार्यं सम्पादयितुं एषा क्षमता सुपरकम्प्यूटर्-मध्ये द्रुतकार्यं कर्तुं अतीव उपयोगी भवति, परन्तु तस्मात् परं अन्यत् बहु नास्ति

अस्य "अत्यन्तमूर्खता" इत्यस्य पृष्ठतः एकप्रकारस्य बहुमुखी प्रतिभा अस्ति ।

फ्रन्टियरः दिवारात्रौ अविरामं कार्यं करोति, अपि च संचालनस्य, अनुरक्षणस्य च उत्तरदायी अभियांत्रिकीदलः ।

अस्य सुपरकम्प्यूटरस्य निर्माणार्थं उत्तरदायी अभियंतानां दलं हेवलेट्-पैकार्ड्-नगरस्य अस्ति, तेषां कृते एकः अभियांत्रिकीदलः अस्ति यः फ्रन्टियर-संस्थायाः निरन्तरं निरीक्षणं करिष्यति यत् विफलतायाः लक्षणानि सन्ति वा इति।

यथा, रात्रौ पालि-कर्मचारिणां एकः, कोनर कनिङ्घम्, सायं ७ वादनतः प्रातः ७ वादनपर्यन्तं कार्यं करोति सः दशाधिकानां निरीक्षकाणां उपयोगेन जालस्य भवनानां च सुरक्षायाः विषये ध्यानं दातुं, स्थानीयमौसमस्य निरीक्षणं च कर्तुं उत्तरदायी अस्ति frontier इत्यस्य सामान्यं संचालनम्।

वस्तुतः अधिकांशरात्रौ "क्रिसमस-संध्या" भवति ।

"इदं कार्यं किञ्चित् अग्निशामकस्य इव अस्ति। यदि किमपि भवति तर्हि तस्य निरीक्षणार्थं कस्यचित् कर्तव्यस्य आवश्यकता वर्तते।"

बृहत् विज्ञानं शक्तिं ददाति

यद्यपि फ्रन्टियर् दिवारात्रौ कार्यं करोति तथापि शोधकर्तृभ्यः उपयोगावसरार्थं आवेदनं कर्तुं सुकरं नास्ति ।

वैज्ञानिकनिदेशकः मेसरः अन्ये च त्रयः सहकारिणः च उपयोगप्रस्तावानां मूल्याङ्कनस्य अनुमोदनस्य च उत्तरदायी सन्ति ते गतवर्षे कुलम् १३१ परियोजनानि अनुमोदितवन्तः, यत्र उत्तीर्णतायाः दरः प्रायः १/४ अस्ति।

अनुमोदनार्थं आवेदकानां एतत् दर्शयितुं आवश्यकं यत् तेषां परियोजनाः सम्पूर्णस्य सुपरकम्प्यूटिंग्-प्रणाल्याः उपयोगं करिष्यन्ति, यस्य उपयोगः सामान्यतया विविध-काल-स्थानिक-मापदण्डानां प्रतिरूपणार्थं भवति

फ्रन्टियर इत्यत्र प्रतिवर्षं कुलम् प्रायः ६५ मिलियनं नोड्-घण्टाः उपलभ्यन्ते, तथा च शोधकर्तृभिः प्राप्तं सर्वाधिकं सामान्यं आवंटनं ५,००,००० नोड्-घण्टाः भवति, यत् सम्पूर्णस्य प्रणाल्याः निरन्तर-सञ्चालनस्य त्रयः दिवसाः समतुल्यम् अस्ति

मेसरः अवदत् यत् अन्येभ्यः आँकडाकेन्द्रेभ्यः अपेक्षया फ्रन्टियर इत्यत्र शोधकर्तारः प्रायः दशगुणं अधिकं कम्प्यूटिंग् संसाधनं प्राप्नुवन्ति।

फ्रन्टियर् इत्यत्र ५०,००० तः अधिकाः प्रोसेसराः सन्ति, द्रवशीतलः च अस्ति

द्रुततरगणनावेगेन अधिकगणनासंसाधनेन च शोधकर्तारः अधिकं महत्त्वाकांक्षी "बृहत् विज्ञानं" कर्तुं शक्नुवन्ति ।

यथा, परमाणुस्तरीयसटीकतया जैविकप्रक्रियाणां समीचीनतया अनुकरणं, यथा विलयनस्थाः प्रोटीनाः न्यूक्लियक् अम्लाः वा कोशिकायाः ​​अन्यैः भागैः सह कथं परस्परं क्रियान्वयं कुर्वन्ति

अस्मिन् वर्षे मेमासे केचन विद्वांसः फ्रन्टियर-इत्यस्य उपयोगेन १५५ अरब-अधिक-जल-अणुः युक्तस्य घन-आकारस्य जलबिन्दुस्य अनुकरणं कृतवन्तः, यत् मानव-केशस्य विस्तारस्य दशमांशं प्रायः अस्ति इतिहास।

अल्पकालीनरूपेण शोधकर्तारः प्रयोगशालां सूचयितुं अवयवानां अनुकरणं कर्तुं आशां कुर्वन्ति यत् ते एतानि उच्च-संकल्प-अनुकरणं एक्स-रे-मुक्त-इलेक्ट्रॉन-लेसर-तः अति-द्रुत-प्रतिबिम्बेन सह संयोजयित्वा आविष्कारस्य त्वरिततां कर्तुं आशां कुर्वन्ति;

एतानि कार्याणि भविष्ये बृहत्तरस्य लक्ष्यस्य मार्गं प्रशस्तं कुर्वन्ति - परमाणुभ्यः आरभ्य सम्पूर्णस्य कोशिकायाः ​​प्रतिरूपणं ।

फ्रन्टियर इत्यनेन जलवायुप्रतिमानाः अपि अधिकं सटीकाः भवन्ति ।

गतवर्षे जलवायुवैज्ञानिकः मैट् नॉर्मन् इत्यादयः शोधकर्तारः फ्रन्टियर् इत्यस्य उपयोगेन ३.२५ किलोमीटर् रिजोल्यूशनेन वैश्विकजलवायुप्रतिरूपं चालयन्ति स्म, यस्मिन् सूक्ष्मतरसंकल्पेषु जटिलमेघगतिः अपि समाविष्टाः आसन्

दशकानि यावत् भविष्यसूचकप्रतिमानं निर्मातुं फ्रन्टियरस्य गणनाशक्तिः आवश्यकी अस्ति, तदर्थं च सम्पूर्णस्य प्रणाल्याः गणनाशक्तिः आवश्यकी भवति

मौसमस्य जलवायुस्य च पूर्वानुमानस्य अनुकूलतायै आदर्शस्य न्यूनातिन्यूनं एकवर्षं प्रतिदिनं अनुकरणधावनस्य आवश्यकता भवति ।

फ्रन्टियर प्रतिदिनं १.२६ वर्षाणां अनुकरणं कर्तुं शक्नोति, एषा गतिः शोधकर्तृभ्यः पूर्वापेक्षया अधिकं सटीकं ५० वर्षाणां पूर्वानुमानं निर्मातुं शक्नोति ।

यदि अन्यस्मिन् सङ्गणके चालितं भवति तर्हि समानं संकल्पं प्राप्तुं मेघस्य प्रभावं च गृहीतुं गणनावेगः बहु मन्दः भविष्यति ।

बृहत्तरे ब्रह्माण्डीयपरिमाणे फ्रन्टियरः उच्चतरं संकल्पम् अपि आनेतुं शक्नोति ।

पिट्सबर्ग् विश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञः इवान् श्नाइडरः अपि फ्रन्टियर् इत्यस्य उपयोगेन आकाशगङ्गाकाराः आकाशगङ्गाः वृद्धावस्थायां कथं विकसिताः भवन्ति इति अध्ययनं कुर्वन् अस्ति ।

तेषां निर्मितं आकाशगङ्गाप्रतिरूपं चतुर्णां क्रमाणां परिमाणं विस्तृतं भवति, यस्य अधिकतमं परिमाणं प्रायः एकलक्षप्रकाशवर्षं भवति । फ्रन्टियर इत्यस्मात् पूर्वं समानसंकल्पेषु अनुकरणं कृतानि बृहत्तमानि संरचनानि वामन-आकाशगङ्गानि आसन्, येषां द्रव्यमानं प्रायः पञ्चाशत् भागं भवति स्म ।

एआइ कृते frontier इत्यस्य अर्थः किम्

पूर्वविश्वस्य प्रथमक्रमाङ्कस्य रूपेण फ्रन्टियरस्य स्थितिः अधिका अद्वितीया अस्ति यतोहि एषः सुपरकम्प्यूटरः उद्योगस्य वर्चस्वं न अपितु सार्वजनिकक्षेत्रस्य कतिपयेषु उपकरणेषु अन्यतमः अस्ति

यतः एआइ-क्षेत्रे संशोधनार्थं प्रायः महतीं कम्प्यूटिंग्-शक्तिः आवश्यकी भवति, अतः शैक्षणिक-उद्योगयोः परिणामेषु महत् अन्तरं भवति ।

केषाञ्चन विद्वांसानाम् आँकडानुसारं २०२१ तमे वर्षे ९६% बृहत्तमाः एआइ मॉडल् उद्योगात् आगमिष्यन्ति । समासे औद्योगिकप्रतिमानाः शैक्षणिकप्रतिमानानाम् अपेक्षया प्रायः ३० गुणाधिकाः भवन्ति ।

निवेशितराशिषु अपि भेदः स्पष्टः भवति । अमेरिकी-अरक्षा-सार्वजनिकसंस्थाः एआइ-संशोधनस्य समर्थनाय २०२१ तमे वर्षे १.५ अर्ब-डॉलर्-रूप्यकाणि प्रदत्तवन्तः । तस्मिन् एव वर्षे वैश्विक-उद्योगव्ययः ३४० अब्ज-अमेरिकीय-डॉलर्-अधिकः अभवत् ।

जीपीटी-४, जेमिनी अल्ट्रा इत्यादीनां वाणिज्यिक-एलएलएम-इत्यस्य विमोचनात् परं द्वयोः मध्ये पूर्वं अन्तरं अधिकं विस्तारितम् अस्ति एतत् निवेश-अन्तरं उद्योगे, शिक्षाशास्त्रे च उपलब्धेषु कम्प्यूटिङ्ग्-संसाधनेषु स्पष्टं विषमताम् अवाप्तवान्

यतो हि उद्योगे आदर्शविकासः लाभाय भवति, अतः प्रौद्योगिकीविकासे येषां बहवः महत्त्वपूर्णाः विषयाः अवश्यं भवितुमर्हन्ति, तेषां अवहेलना प्रायः भवति, यथा मूलभूतसंशोधनं, न्यूनावस्थायाः समूहानां आवश्यकताः, आदर्शजोखिमानां आकलनं, आदर्शपक्षपातस्य सम्यक्करणम् इत्यादयः

यदि शिक्षाशास्त्रं एतानि उत्तरदायित्वं स्वीकुर्यात् तर्हि उद्योगस्य स्केलस्य सङ्गतिं कर्तुं शक्नोति इति कम्प्यूटिंगशक्तिः आवश्यकी अस्ति, अत्रैव च फ्रन्टियर् आगच्छति ।

अत्यन्तं विशिष्टं उदाहरणं अस्ति यत् प्रौद्योगिकीकम्पनीभिः प्रशिक्षिताः एलएलएम-संस्थाः प्रायः स्वामित्वप्रकृतेः भिन्न-भिन्न-अङ्कं धारयन्ति, परन्तु शोधकर्तारः प्रायः तेषां विकसितानि आदर्शानि कस्यचित् उपयोगाय निःशुल्कं कुर्वन्ति

एतेन विश्वविद्यालयस्य शोधकर्तृभ्यः कम्पनीभिः सह स्पर्धां कर्तुं साहाय्यं भविष्यति इति मेरिलैण्ड् विश्वविद्यालयस्य कॉलेजपार्क् इत्यस्य सङ्गणकवैज्ञानिकः अभिनव भातेले अवदत् यत् "शैक्षणिकक्षेत्रे जनानां कृते समानाकारस्य मॉडल् प्रशिक्षितुं एकमात्रः उपायः अस्ति यत् फ्रन्टियर इत्यादीनां संसाधनानाम् उपलब्धिः भवति।

भतेले इत्यस्य मतं यत् एआइ-क्षेत्रे फ्रन्टियर-सदृशाः सुविधाः एतां महत्त्वपूर्णां भूमिकां निर्वहन्ति, येन अधिकाः जनाः प्रौद्योगिकी-विकासे भागं गृह्णन्ति, परिणामान् च साझां कुर्वन्ति

परन्तु ज्ञातव्यं यत् देशानाम्, प्रौद्योगिकीकम्पनीनां, अलाभकारीसंस्थानां च मध्ये कम्प्यूटिंगशक्तिमूलसंरचनायाः स्पर्धा अद्यापि प्रचलति, फ्रन्टियर इत्यादिशक्तिशाली कम्पनी अपि अन्ते पतति

ओक रिड्ज् प्रयोगशाला पूर्वमेव फ्रन्टियरस्य उत्तराधिकारिणः योजनां कुर्वती अस्ति, यस्य नाम डिस्कवरी इति, यत् कम्प्यूटिंग्-वेगं ३ तः ५ गुणान् वर्धयिष्यति ।

सन्दर्भार्थं फ्रन्टियर् २०१४ तमे वर्षे द्रुततमस्य सुपरकम्प्यूटरस्य तियानहे-२ए इत्यस्मात् ३५ गुणाधिकं द्रुततरं, २००४ तमे वर्षे द्रुततमस्य सुपरकम्प्यूटरस्य earth simulator इत्यस्मात् ३३,००० गुणाधिकं द्रुततरं च अस्ति ।

अद्यापि शोधकर्तारः द्रुततरवेगस्य आकांक्षां कुर्वन्ति, परन्तु अभियंताः निरन्तरं आव्हानानां सामनां कुर्वन्ति, येषु एकं ऊर्जा अस्ति ।

फ्रन्टियरस्य ऊर्जादक्षता समिटस्य अपेक्षया चतुर्गुणाधिका अस्ति, यस्य मुख्यकारणं भिन्नशीतलनसमाधानं भवति ।

फ्रन्टियर् शीतलीकरणार्थं कक्षतापमानजलस्य उपयोगं करोति, समिट इत्यस्य विपरीतम् यत्र शीतलजलस्य उपयोगः भवति । फ्रन्टियरस्य कुल ऊर्जा-उपभोगस्य प्रायः ३% तः ४% यावत् शीतलीकरणार्थं उपयुज्यते, यदा तु समिट-सङ्घस्य १०% भागः उपयुज्यते ।

समिट इत्यस्य विपरीतम् यस्मिन् शीतलजलस्य उपयोगः भवति । फ्रन्टियरस्य कुल ऊर्जा-उपभोगस्य प्रायः ३-४% भागः शीतलनार्थं उपयुज्यते, यदा तु समिट्-इत्यस्य १०% भागः उपयुज्यते ।

ऊर्जा-दक्षता वर्षाणां यावत् अधिक-उन्नत-सुपर-कम्प्यूटर्-निर्माणे एकः प्रमुखः अटङ्कः अस्ति, तथा च निकटभविष्यत्काले अपि तथैव भविष्यति इति अपेक्षा अस्ति ।

प्रयोगशालायाः निदेशकः मेसरः अवदत् यत्, "२०१२ तमे वर्षे वयं एक्जास्केल् सुपरकम्प्यूटर् निर्मातुम् अर्हति स्म, परन्तु विद्युत्प्रदानस्य व्ययः अतीव अधिकः आसीत्, अतः एकेन वा द्वौ वा क्रमेण अधिकशक्तिः आवश्यकी आसीत्" इति