समाचारं

होङ्गकी एचएस३ पीएचईवी इत्यस्य प्रक्षेपणं २१ सितम्बर् दिनाङ्के भविष्यति, यस्य व्यापकपरिधिः ११०० किलोमीटर् अधिकः भविष्यति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार hongqi hs3 phev आधिकारिकतया 21 सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति। पूर्वं चेङ्गडु-वाहनप्रदर्शने अस्य कारस्य अनावरणं कृतम् आसीत् । hongqi hs3 phev एकस्य संकुचितस्य suv इत्यस्य रूपेण स्थितः अस्ति तथा च रूपेण आन्तरिकरूपेण च ईंधनसंस्करणस्य डिजाइनं अत्यन्तं विरासतां प्राप्नोति । तदतिरिक्तं नूतनं कारं 1.5t इञ्जिनेण विद्युत्मोटरेण च निर्मितेन प्लग-इन्-संकर-प्रणाल्या सुसज्जितम् अस्ति, तथा च catl लिथियम-लोह-फॉस्फेट-बैटरी-युक्ता अस्ति, शुद्ध-विद्युत्-क्रूजिंग्-परिधिः 115 किलोमीटर्, तथा च व्यापक-क्रूजिंग्-परिधिः अस्ति १,१००कि.मी.

रूपस्य दृष्ट्या, hongqi hs3 phev ईंधनसंस्करणस्य आकारं निरन्तरं करोति, परिवारशैल्याः पर्वतजलप्रपातस्य अग्रमुखस्य उपयोगेन आन्तरिकभागे अष्ट ऊर्ध्वाधर क्रोम ट्रिम पट्टिकाः सन्ति तथा च बिन्दु-मैट्रिक्स वितरितः कृष्णः ट्रिम-पैनलः अस्ति, यत्र विभक्तः दीर्घः च अस्ति narrow light group and a middle प्रतिष्ठितः through-type logo अत्यन्तं ज्ञातुं शक्यते तथा च विलासिताब्राण्डस्य परिचयं प्रदर्शयति।

नूतनकारस्य शरीररेखाः स्निग्धाः सन्ति, ए/बी/सी-स्तम्भाः च सर्वे कृष्णवर्णेन रङ्गिताः सन्ति, येन निलम्बित-छत-प्रभावः निर्मीयते, सम्पूर्णे वाहने फैशन-वातावरणं च योजितं भवति कारस्य पृष्ठभागे टेललाइट्स् स्प्लिट् + थ्रू-टाइप् लेआउट् स्वीकुर्वन्ति तथा च पदानुक्रमस्य प्रबलं दृश्यभावं निर्मातुं विशालेन स्पोइलरेण सह युग्मिताः भवन्ति तस्मिन् एव काले स्थूलः अधः परिवेशः, उभयतः द्वयोः निकासयोः स्टाइलिंग् डिजाइनः च कारस्य स्पोर्टी फील् वर्धयति । शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६५५/१९००/१६६८मि.मी., चक्रस्य आधारः २७७०मि.मी.

काकपिट् इत्यस्य दृष्ट्या नूतनकारस्य १२.३ इञ्च् एलसीडी-यन्त्रस्य, १२.६ इञ्च् ऊर्ध्वाधर-केन्द्रीय-नियन्त्रण-पर्दे च उपयोगः कृतः अस्ति, येन उत्तमं प्रौद्योगिकी-वातावरणं निर्मीयते तदतिरिक्तं नूतनकारस्य समृद्धविन्यासः अपि अस्ति यथा 40w+15w द्विपक्षीयमोबाईलफोन वायरलेस् चार्जिंग्, स्वचालितपार्किंग्, 360° पैनोरमिक इमेजिंग्, डायनाडियो ऑडियो, सम्पूर्णस्य वाहनस्य कृते कीलेसप्रवेशः च, येन चालकानां यात्रिकाणां च कृते वाहनचालनस्य आरामः, सुविधा च सुधरति .

शक्तिस्य दृष्ट्या इदं 1.5t इञ्जिनेण विद्युत्मोटरेण च निर्मितेन प्लग-इन-संकर-प्रणाल्या सुसज्जितम् अस्ति, इञ्जिनस्य अधिकतमशक्तिः 124kw अस्ति, तथा च catl इत्यस्मात् 18.4kwh लिथियम-लोह-फॉस्फेट-बैटरी-युक्ता अस्ति शुद्धविद्युत्क्रूजिंग्-परिधिः ११५कि.मी., व्यापकः क्रूजिंग्-परिधिः १,१००कि.मी. तस्मिन् एव काले नूतनकारस्य ३.३ किलोवाट् बाह्यनिर्वाहकार्यं, २.८ किलोवाट् वाहनचार्जिंगक्षमता च अस्ति ।

(फोटो/वेन झुओलु)