समाचारं

चोङ्गकिंगस्य प्रथमा पारिस्थितिकपरियोजना ऋणनिर्गमनस्य प्रतिज्ञां करोति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : हरितजलस्य रसीलपर्वतानां च सुवर्णरजतपर्वतेषु परिवर्तनस्य प्रभावी मार्गस्य अन्वेषणम् (उद्धृतं शीर्षकम्)
नगरस्य प्रथमा पारिस्थितिकपरियोजना ऋणनिर्गमनप्रतिज्ञा (विषयः)
चोंगकिंग दैनिक समाचार (नव चोङ्गकिंग-चोंगकिंग दैनिक संवाददाता लुओ युन) पारिस्थितिकी परियोजनानां वित्तपोषणं अपि प्राप्तुं शक्यते! १४ सितम्बर् दिनाङ्के कैझोउ-मण्डलस्य सम्बद्धविभागेभ्यः संवाददाता ज्ञातवान् यत् काइझोउ-मण्डलस्य शेङ्गशान्-वनस्पति-उद्यानं, चोङ्गकिङ्ग्-नगरस्य प्रथमं जीईपी-प्रतिज्ञा-ऋणं प्राप्तम्, यत्र प्रारम्भिक-ऋणराशिः १० लक्ष-युआन्-रूप्यकाणि आसीत् अस्माकं नगरस्य कृते हरितजलं, लसत्पर्वतं च सुवर्णरजतपर्वतरूपेण परिणतुं उपयोगी प्रयासः अस्ति ।
जीईपी इत्यस्य अर्थः सकलपारिस्थितिकीतन्त्रोत्पादः भवति, यः मानवकल्याणस्य स्थायि आर्थिकसामाजिकविकासाय च पारिस्थितिकीतन्त्रैः प्रदत्तानां विविधानां अन्तिमसामग्रीउत्पादानाम् सेवानां च कुलमूल्यं निर्दिशति अस्मिन् मुख्यतया पारिस्थितिकसामग्रीउत्पादानाम्, पारिस्थितिकविनियमनसेवानां, पारिस्थितिकसांस्कृतिकसेवानां च मूल्यं समावेशितम् अस्ति ।
"जीईपी प्रतिज्ञातं ऋणं एकं हरितवित्तीय उत्पादं भवति यत् पारिस्थितिकउत्पादआपूर्तिसेवानां, नियामकसेवानां, मानवनिपटानसांस्कृतिकसेवानां च पारिस्थितिकमूल्यं जमानतरूपेण उपयुज्यते परिचयपर्यन्तं, अयं विशेषः "हरितवित्तीयउत्पादः" पारिस्थितिकउत्पादानाम् वित्तीयमूल्यं यथा वनजन्यपदार्थानाम्, जलसंरक्षणं, जलशुद्धिः, कार्बननिर्धारणं तथा आक्सीजनविमोचनं, वायुशुद्धिः, पारिस्थितिकीसंस्कृतिः च मूर्तरूपं ददाति
“पूर्वं पारिस्थितिकीपरियोजनानां वित्तपोषणं कठिनम् आसीत्, मुख्यतया यतोहि पारिस्थितिकसम्पत्त्याः मूल्याङ्कनं मूल्याङ्कनपरिणामानां प्रयोगः च कठिनः आसीत्” इति कैझोउमण्डले सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अवदत्। गतवर्षे अस्माकं नगरेण पारिस्थितिक-उत्पाद-मूल्य-साक्षात्कार-तन्त्रस्य पायलट्-कार्यस्य सक्रियरूपेण प्रचारः कृतः तथा च "चोङ्गकिंग सकलपारिस्थितिकीतन्त्र-उत्पाद (gep) लेखा-तकनीकी-मार्गदर्शिकाः (परीक्षण)" निर्मिताः, येन पारिस्थितिक-उत्पादानाम् मूल्यस्य साक्षात्कारः सम्भवः अभवत् अस्य आधारेण पारिस्थितिकीपर्यावरणविज्ञानस्य नगरपालिकायाः ​​संस्थायाः २०२३ तमे वर्षे चोङ्गकिङ्ग्-नगरस्य कैझोउ-मण्डलस्य शेङ्गशान-वनस्पति-उद्यानस्य जीईपी-गणना कृता, यस्य अनुमानितमूल्यं १८.०९ मिलियन-युआन् आसीत्
शेङ्गशान-वनस्पति-उद्यानस्य जीईपी-मूल्याङ्कन-परिणामेन चोङ्गकिंग-बैङ्कस्य कैझोउ-शाखायाः ध्यानं आकर्षितम् उद्यानं, तथा वनस्पति उद्यानस्य जीईपी इत्यस्य उपयोगः प्रथमकिस्तस्य ऋणं निर्गन्तुं प्रतिज्ञारूपेण। वनस्पति उद्यानस्य प्रभारी व्यक्तिः अवदत् यत् ऋणनिधिः वनस्पतिप्रकारस्य समृद्ध्यर्थं वनस्पति उद्यानस्य पारिस्थितिकलाभान् अधिकं वर्धयितुं च उपयुज्यते।
"एतत् प्रकारस्य हरितवित्तीयउत्पादः अस्मान् पारिस्थितिकनिधिं पुनः सजीवं कर्तुं सहायकं भवति तथा च पारिस्थितिकमूल्यं 'हरित'तः 'सुवर्णं' इति परिवर्तयितुं उपयोगी प्रयासं प्रदाति कैझोउ-मण्डलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् हरितवित्तीय-उत्पादाः व्यापक-आर्थिक-सामाजिक-उत्पादनेषु सहायकाः भवन्ति विकासः हरितरूपान्तरणं प्राप्त्वा पारिस्थितिकीप्राथमिकतायां हरितविकासस्य च मार्गं ग्रहीतुं तेषां आत्मविश्वासः दृढनिश्चयः च सुदृढः अभवत्।
अवगम्यते यत् कैझोउ-मण्डले शेङ्गशान-वनस्पति-उद्यानं, चोङ्गकिङ्ग्-इत्येतत् एएए-स्तरीयं दर्शनीयं स्थलम् अस्ति, यत् ६०० एकर्-अधिकं क्षेत्रं व्याप्नोति, अत्र १८ विशेष-उद्यानानि सन्ति यथा क्रेप-मर्टल्-उद्यानं, गुलाब-उद्यानं च, प्रायः १०,००० प्रजातीनां कृषिः भवति पुष्प अंकुराः, तथा च कृषिसांस्कृतिककेन्द्रम् अन्ये सांस्कृतिककेन्द्राणि च सन्ति । अन्तिमेषु वर्षेषु अस्य रमणीयस्य हरितस्य वनस्पति उद्यानस्य उत्तमपारिस्थितिकी, अद्वितीयस्थानीयसंस्कृतेः च कारणेन लोकप्रियं स्थानीयं "चेक-इन्" अभवत् ।
स्रोतः : चोङ्गकिंग दैनिक
प्रतिवेदन/प्रतिक्रिया