समाचारं

अग्रिमे सप्ताहे ध्यानं ददातु丨फेडरल रिजर्वः स्वस्य व्याजदरनिर्णयस्य घोषणां करिष्यति, एते निवेशस्य अवसराः सर्वाधिकं विश्वसनीयाः सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【ब्रेकिंग न्यूज】
फेडरल् रिजर्व् स्वस्य व्याजदरनिर्णयं घोषयिष्यति
१९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले फेडरल् रिजर्व् व्याजदरसभां कृत्वा व्याजदरनिर्णयस्य घोषणां करिष्यति।
विपणयः प्रथमदरेण कटौतीं व्यापकतया अपेक्षन्ते, परन्तु फेडः सीमितसूचनाः प्रकाशयिष्यति इति अनुमानं वर्तते। बैंक् आफ् अमेरिका इत्यस्य अमेरिकी अर्थशास्त्री आदित्य भावे इत्यस्य मतं यत् दृष्टिकोणस्य विषये अनिश्चिततां दृष्ट्वा नीतिमार्गे अधिका सामग्री न स्यात्। परन्तु आर्थिकप्रक्षेपणस्य सारांशस्य (sep) सामग्रीं वा फेड-अध्यक्षस्य पावेलस्य टिप्पणीं वा यथापि भवतु, अन्ततः आँकडा नीतेः दिशां मार्गदर्शनं करिष्यति।
cme इत्यस्य "fed watch" इत्यस्मिन् नवीनतमपरिवर्तनानां अनुसारं, सितम्बरमासे 25 आधारबिन्दुव्याजदरे कटौतीयाः पृष्ठभूमितः, नवम्बरमासे अपि 25 आधारबिन्दुव्याजदरे कटौतीयाः अथवा 50 आधारबिन्दुव्याजदरे कटौतीयाः मध्ये मार्केट् अद्यापि झूलति, संभावनायाः सह ४०% तः ५०% पर्यन्तं भवति ।
एलपीआर इत्यस्य घोषणा सेप्टेम्बरमासे भविष्यति
२० सितम्बर् दिनाङ्के केन्द्रीयबैङ्कः नवीनतमं एलपीआर घोषयिष्यति। अगस्तमासे १ वर्षीयः एलपीआर ३.३५%, ५ वर्षीयः अपि च ततः अधिकः एलपीआर ३.८५% आसीत्, जुलैमासे अधः गमनयोः संशोधनयोः अनन्तरं उभयम् अपि अपरिवर्तितम् अभवत्
चीन मिन्शेङ्गबैङ्कस्य मुख्य अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् यथा यथा मौद्रिकनीतिशिथिलीकरणस्य स्थानं वर्धते तथा तथा व्याजदरकेन्द्रं समग्ररूपेण अधः गच्छति, तथा च प्रभावीबाजारमागधायां सुधारस्य आवश्यकता वर्तते, ऋणव्याजदराणां मूल्यं वित्तीयसंस्थाभिः स्वतन्त्रतया भवति अधोगतिमार्गे एव तिष्ठन्ति इति अपेक्षा अस्ति, विशेषतः एलपीआरस्य न्यूनीकरणम् अस्य कारणेन उत्पन्नस्य सम्पत्तिपुनर्मूल्यनिर्धारणप्रभावस्य अधिकः प्रभावः भविष्यति तथा च देयतापक्षे नियन्त्रणप्रभावानाम् केन्द्रीकृतविमोचनानन्तरं निरन्तरस्य अधोगतिप्रवृत्तेः गतिः प्रक्रिया च निक्षेपेषु व्याजदराणि दुर्बलाः भवितुम् अर्हन्ति, येन क्रमेण बैंकव्याजमार्जिनाः अद्यापि दबावे एव तिष्ठन्ति । एतेन प्रभावितः अल्पकालीनरूपेण एलपीआर-उद्धरणेषु निरन्तर-अधः-समायोजनस्य सीमितं स्थानं वर्तते ।
शाङ्घाईनगरे सम्मेलनद्वयं भविष्यति
हुवावे इत्यस्य कनेक्ट्ड् सम्मेलनं शङ्घाईनगरे १९ सितम्बर् तः २१ पर्यन्तं "विजय-विजय-उद्योग-गुप्तचर्या" इति विषयेण भविष्यति । कथ्यते यत् अस्मिन् सम्मेलने 300+ मुख्यभाषणानि, शिखरसम्मेलनानि, मञ्चानि च भविष्यन्ति, यत्र 20,000+ वर्गमीटर् यावत् प्रदर्शनक्षेत्रं भविष्यति, यत् शङ्घाई विश्व एक्स्पो प्रदर्शनीभवने तथा शङ्घाई विश्व एक्स्पो केन्द्रे स्थितम् अस्ति।
२०२४ तमस्य वर्षस्य विश्वबुद्धिमान् सुरक्षासम्मेलनं २० सितम्बरतः २१ पर्यन्तं शङ्घाईनगरे भविष्यति सम्मेलनं अपेक्षितकार्यात्मकसुरक्षा, परीक्षणं मूल्याङ्कनं च, संजालयुक्तं सहकारिवाहनं, सूचनासुरक्षा, कृत्रिमबुद्धिः च इत्यादिषु विषयेषु केन्द्रीक्रियते स्वायत्तवाहनानां सुरक्षाविषये चिन्तिताः विश्वाः तकनीकीनेतारः, वरिष्ठविशेषज्ञाः विद्वांसः, निगमकार्यकारीः वैज्ञानिकप्रौद्योगिकीकार्यकर्तारः च भागं गृहीतवन्तः।
२६.२ अरब युआन् अधिकं विपण्यमूल्येन प्रतिबन्धित-समूहेषु प्रतिबन्धः आगामिसप्ताहे हृतः भविष्यति
पवनदत्तांशस्य आँकडानि दर्शयन्ति यत् आगामिसप्ताहे (16 सितम्बरतः 20 सितम्बरपर्यन्तं), कुलम् 45 कम्पनयः क्रमेण स्वस्य प्रतिबन्धितशेयरं उत्थापयिष्यन्ति।
प्रतिबन्धस्य उत्थापनस्य विपण्यमूल्यं दृष्ट्वा, यस्य गणना १३ सितम्बर् दिनाङ्के समापनमूल्यस्य आधारेण कृता, प्रतिबन्धस्य उत्थापनस्य शीर्षत्रयविपण्यमूल्यानि सन्ति: शेङ्गके कम्युनिकेशन्स्-यू (५.१५२ अरब युआन्), विदेशसेवाहोल्डिङ्ग्स् (३.७१९ अरब युआन्), नेवे सीएनसी (३.०८९ अरब युआन्) युआन्)। विमोचितानाम् व्यक्तिगत-स्टॉक-सङ्ख्यायाः आधारेण, सर्वाधिकं विमोचित-शेयर-सङ्ख्यां विद्यमानाः शीर्ष-त्रय-कम्पनयः सन्ति : विदेश-सेवा-होल्डिङ्ग्स् (८९४ मिलियन-शेयराः), चुआन्फा-लोमोन् (३८६ मिलियन-शेयराः), तथा च नेवे-सीएनसी (२४५ मिलियन-शेयराः)
【नए स्टॉक अवसर】
आगामिसप्ताहे २ नूतनाः भागाः निर्गताः भविष्यन्ति
पवनदत्तांशैः ज्ञायते यत् आगामिसप्ताहे द्वौ नूतनौ स्टॉकौ निर्गतौ भविष्यतः, यत्र एकः जीईएम-संस्थायाः, एकः बीजिंग-विनिमय-संस्थायाः च अस्ति । विशेषतः १८ सितम्बर् दिनाङ्के निर्गतं टोङ्ग्वान् खनननिर्माणम् आसीत्;
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया