समाचारं

बीजिंग-मेट्रो-मध्य-शरद-महोत्सवस्य यात्रा-युक्तयः : एतेषां स्टेशनानाम् प्रवेशद्वाराः निर्गमाः च बन्दाः सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के बीजिंग-मेट्रो-यानेन मध्य-शरद-महोत्सवस्य अवकाशस्य समये यात्रा-युक्तीः जारीकृताः -
विलम्बित संचालन उपाय
बीजिंग वेस्ट् रेलस्थानकस्य यात्रीसंयोजनपरिवहनसेवा सुनिश्चित्य सायंकाले बीजिंगनगरं आगच्छन्तानाम् यात्रिकाणां सुचारुयात्रा सुनिश्चित्य लाइन् ७ २०२४ तमस्य वर्षस्य सितम्बरमासस्य १४ दिनाङ्के (शनिवासरे) १७ सितम्बर् दिनाङ्के (मङ्गलवासरे) च विलम्बितसञ्चालनस्य उपायान् स्वीकुर्यात् प्रथमपङ्क्तौ उपरि गच्छन्तस्य बीजिंग-पश्चिम-रेलस्थानकस्य (यूनिवर्सल-रिसोर्ट-स्थानकं प्रति गच्छन्) अन्तिमः रेलयानसमयः परदिने ०:०० वादनपर्यन्तं विस्तारितः अस्ति ।
स्टेशनस्य प्रवेशनिर्गमस्य बन्दीकरणस्य उपायाः
ओलम्पिक पार्क स्टेशन
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के (शनिवासरे) ०:०० वादनतः १७ सितम्बर् दिनाङ्के (मङ्गलवासरे) २४:०० वादनपर्यन्तं ओलम्पिक-पार्क-स्थानकस्य एग्जिट् एच् अस्थायीरूपेण बन्दः भविष्यति ।
नवीन शौगाङ्ग स्टेशन
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के (शनिवासरे) ०:०० वादनतः १७ सितम्बर् (मङ्गलवासरे) २४:०० वादनपर्यन्तं नवीनशौगाङ्ग-स्थानकस्य प्रवेशद्वाराः क, घ च अस्थायीरूपेण बन्दाः भविष्यन्ति (प्रवेशद्वारे क इत्यत्र बाधारहितः लिफ्टः सामान्यतया उद्घाटितः भविष्यति) .
योन्घेगोङ्ग स्टेशन
१५ सितम्बर् (रविवासर) तः १७ सितम्बर् (मङ्गलवासर), २०२४ पर्यन्तं प्रतिदिनं ७:०० तः १६:०० पर्यन्तं योन्घेगोङ्ग-स्थानकस्य निर्गमः f अस्थायीरूपेण बन्दः भविष्यति ।
यात्रायुक्तयः
1. मेट्रोयानं गच्छन् कृपया सावधानीपूर्वकं मन्दं च चालयन्तु, स्टेशनस्य प्रवेशे निर्गमने च, एस्केलेटरस्य उपरि अधः च गच्छन्, रेलयाने आरुह्य अवतरन् च पादयोः ध्यानं ददातु।
2. यदि विशालः यात्रिकाणां प्रवाहः अस्ति तर्हि कृपया स्थले स्थितैः कर्मचारिभिः सह सहकार्यं कृत्वा भवतः मार्गदर्शनं कुर्वन्तु तथा च यात्रासुरक्षायाः विषये ध्यानं ददतु।
3. कृपया मौसमपरिवर्तनेषु ध्यानं दत्त्वा यात्रासमयस्य यथोचितव्यवस्थां कुर्वन्तु।
4. नवीनतमयात्रासूचनाः प्राप्तुं भवान् बीजिंग-मेट्रो-नगरस्य आधिकारिक-वेइबो-स्थानकं, रेल-प्रसारणं, घोषणां च समये एव अनुसरणं कर्तुं शक्नोति ।
यात्रिकाः पूर्वमेव स्वयात्रायोजनायाः व्यवस्थां कर्तुं सल्लाहं ददति।
प्रतिवेदन/प्रतिक्रिया