समाचारं

बीजिंग-नगरस्य बृहत्तमे लालटेन-महोत्सवे समये विविधसुरक्षाविषयाणां निवारणाय त्रीणि सुरक्षाप्रक्रियास्थानानि स्थापितानि सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के "बीजिंग लालटेन महोत्सवः" आधिकारिकतया बीजिंग गार्डन् एक्स्पो इत्यत्र प्रकाशितः, प्रथमदिने २२,००० तः अधिकाः पर्यटकाः आकर्षिताः बीजिंग-पुलिसः सुरक्षा-उपायानां श्रृङ्खलां स्वीकृतवती अस्ति, यत्र लालटेन-महोत्सवे त्रीणि सुरक्षा-प्रक्रिया-बिन्दवः स्थापयित्वा अस्य दृश्य-भोजस्य रक्षणार्थं विविध-सुरक्षा-विषयेषु समये एव निवारणं कृतम् अस्ति
समाचारानुसारं "बीजिंग लालटेन महोत्सवः" सितम्बर् १४ तः अक्टोबर् ३१ पर्यन्तं भविष्यति । अस्मिन् काले फेङ्गताई जनसुरक्षाब्यूरो अवकाशदिनेषु सप्ताहदिनेषु च पर्यटकानाम् लोकप्रियतायाः आधारेण लालटेनमहोत्सवस्य नवक्षेत्रेषु विभिन्नस्तरयोः सुरक्षापुलिसं नियोजयिष्यति। लालटेनमहोत्सवे भवितुं शक्नुवन्तः जनानां विशालप्रवाहस्य प्रतिक्रियारूपेण पुलिसैः विस्तृतविपथनयोजना निर्मितवती, तथा च उद्यानस्य अन्तः बहिश्च जनानां प्रवाहस्य वास्तविकसमयनिरीक्षणं कृत्वा प्रवेशतालं गतिशीलरूपेण नियन्त्रयति येन सुचारुता सुनिश्चिता भवति उद्याने च क्रमबद्धः क्रमः। तदतिरिक्तं अनुज्ञापत्रहीनव्यापारिणः, ग्राहकानाम् अवैधयाचना इत्यादीनां जनसुरक्षासमस्यानां निवारणाय उद्यानस्य परितः गस्तीः, दमनकार्यं च क्रियते
पर्यटकानाम् उत्तमसेवायै पुलिसैः विशेषतया उद्याने २, ३, ५ च द्वारेषु सुरक्षाप्रक्रियास्थानानि स्थापितानि सन्ति, तेषां उत्तरदायित्वं भवति यत् ते प्रतिवेदनानि प्राप्तुं, प्राप्तवस्तूनाम् पञ्जीकरणं, संरक्षणं च कुर्वन्ति, तथा च शीघ्रमेव विविधसुरक्षाविषयाणां निवारणं कुर्वन्ति site.
भ्रमणकाले जनसङ्ख्यां परिहरितुं, वृद्धानां बालकानां च सम्यक् परिचर्या कर्तुं, व्यक्तिगतसामग्रीणां च स्थापनार्थं भ्रमणकाले दीर्घकालं यावत् समूहेषु न तिष्ठन्तु इति पुलिसाः स्मारयन्ति कृपया कर्मचारिणां, दृश्यक्षेत्रस्य च चिह्नानां मार्गदर्शनं अनुसृत्य, सभ्यतया व्यवस्थिततया च प्रकाशान् पश्यन्तु, तथा च ज्वलनशीलं विस्फोटकं च वस्तूनि, नियन्त्रितानि छूराणि इत्यादीनि खतरनाकानि वस्तूनि दृश्यक्षेत्रे न आनयन्तु। स्थले आदेशं पालनं कुर्वन्तु, लालटेनान् न स्पृशन्तु, दीप-एककान् न आरोहयन्तु, स्वस्य अन्येषां च सुरक्षां सुनिश्चित्य तार-केबल-आकर्षणं च कठोररूपेण निषिद्धम् अस्ति यदा कष्टानि विवादाः वा भवन्ति तदा कृपया समीपस्थेभ्यः कर्मचारिभ्यः अथवा कर्तव्यनिष्ठेभ्यः पुलिस-अधिकारिभ्यः समये एव सहायतां याचयन्तु।
प्रतिवेदन/प्रतिक्रिया