समाचारं

टेस्ला : १० कोटितमं ४६८० बैटरी उत्पादनपङ्क्तौ बहिः आगच्छति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on september 15, 2019टेस्ला इत्यनेन घोषितं यत् तस्य प्रतिष्ठितं १० कोटितमं ४६८० बैटरी आधिकारिकतया उत्पादनपङ्क्तौ लुठितम् अस्ति ।एषः माइलस्टोन् टेस्ला-संस्थायाः बैटरी-उत्पादने महती प्रगतिः अस्ति ।

पश्चात् पश्यन् गतवर्षस्य जूनमासे टेस्ला इत्यनेन एककोटितमस्य ४६८० बैटरी-उत्पादनस्य आरम्भः कृतः केवलं चतुर्मासानां अनन्तरं अक्टोबर्-मासे उत्पादनं दुगुणं जातम्

अस्मिन् वर्षे जूनमासे पुनः उत्पादनं द्विगुणं जातं, ५ कोटिपर्यन्तं भवति । अधुना केवलं मासत्रयेण एव टेस्ला-संस्थायाः उत्पादनं पुनः दुगुणं कृतम्, यत् निःसंदेहं तस्य उत्पादनक्षमतायाः महतीं वृद्धिं सिद्धयति ।

इति गम्यतेएते ५ कोटिः ४६८० बैटरीकोशाः प्रायः ६०,००० मॉडल् वाई-वाहनानां उत्पादनस्य समर्थनाय पर्याप्ताः सन्ति, टेस्ला इत्यस्य विद्युत्वाहनस्य उत्पादनार्थं दृढशक्तिगारण्टीं प्रदातुं ।

४६८० बैटरी टेस्ला द्वारा प्रक्षेपितवती तृतीयपीढीयाः बैटरी सेल उत्पादः अस्ति अस्य अद्वितीयस्य बेलनाकारस्य डिजाइनस्य मध्ये "४६" ४६ मि.मी. एतत् नवीनं डिजाइनं ४६८० बैटरी इत्यस्य कार्यक्षमतां महत्त्वपूर्णतया सुधारयति ।

पूर्वपीढीयाः २१७० बैटरी इत्यस्य तुलने ४६८० बैटरी इत्यस्य एकशक्तिः ५ गुणा वर्धिता अस्ति, येन वाहनस्य चालनपरिधिः १६% वर्धयितुं शक्यते तस्मिन् एव काले अस्य शक्तिनिर्गमः अपि ६ गुणा वर्धितः अस्ति, तस्य घनत्वं अधिकं भवति । अस्य ऊर्जाघनत्वं ३३०wh/किलोग्रामपर्यन्तं भवति ।