समाचारं

युद्धक्षतिः अत्यन्तं अधिकः भवति, युक्रेन-सेना युद्धक्षेत्रे पाश्चात्य-टङ्कस्य उपयोगं परिहरति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेना युद्धक्षेत्रे यथासम्भवं पाश्चात्य-सहायक-टङ्कस्य उपयोगं न कर्तुं चयनं कृतवती अस्ति ड्रोन्-इत्यस्य बृहत्-परिमाणस्य उपयोगस्य कारणात् युद्धस्य जोखिमः अस्ति एतेषां टङ्कीनां क्षतिः अतीव अधिका भवति ।

अद्यतनयुद्धेषु दुर्बलप्रदर्शनस्य कारणात् युक्रेनसेना एतानि टङ्काः कथं नियोजितव्यानि इति पुनर्विचारं कुर्वती इति समाचाराः वदन्ति । यद्यपि टङ्काः कदाचित् "युद्धक्षेत्रस्य राजानः" इति प्रसिद्धाः आसन्, तथापि युक्रेनदेशस्य युद्धक्षेत्रेषु ड्रोन्-यानानां प्रचण्डप्रयोगस्य अर्थः अस्ति यत् लक्ष्याणि, कोलाहलपूर्णानि टङ्कानि च निमेषेषु एव ज्ञात्वा लक्ष्यं कर्तुं शक्यन्ते, यस्य परिणामेण वर्तमानकाले दर्जनशः उन्नतपाश्चात्त्यटङ्काः दुर्लभाः एव उपयुज्यन्ते, यदा तु... शेषाः टङ्काः क्षतिग्रस्ताः, नष्टाः, प्रतिद्वन्द्वी वा गृहीताः वा भवन्ति ।

चित्रे अमेरिकीसहायकं युक्रेन-देशस्य "अब्राम्स्"-टङ्कं दृश्यते यत् रूसीसेना नष्टं कृत्वा गृहीतं मास्कोनगरे प्रदर्शितं च ।

वृत्तपत्रे युक्रेन-सेनायाः ४७ तमे यंत्रीकृत-ब्रिगेड्-इत्यस्य उदाहरणम् उद्धृत्य उक्तं यत् यदा गतवर्षे ब्रिगेड्-सैनिकेभ्यः कथितं यत् ते पश्चिमतः "अब्राम्स्"-टङ्कं प्राप्नुयुः, तदा तेषां मूलतः आशा आसीत् यत् एतत् अमेरिकन-निर्मितं टङ्कं प्राप्स्यति इति रूसीसेनायाः माध्यमेन भङ्गं कर्तुं साहाय्यं कुर्वन्ति। परन्तु अस्मिन् ग्रीष्मकाले एतत् टङ्कं अन्यचत्वारि च एतादृशाः टङ्काः केवलं अग्ररेखातः कतिपयेषु किलोमीटर् दूरे स्थिते क्षेत्रे, निष्क्रियस्थितौ एव पार्कं कर्तुं अनुमतिः आसीत् युक्रेनदेशे युद्धक्षेत्रे हानिः निरीक्षमाणः मुक्तस्रोतगुप्तचरसङ्गठनः ओरिक्स् इत्यनेन उक्तं यत् अमेरिकादेशेन प्रदत्तानां ३१ अब्राम्स् मुख्ययुद्धटङ्कानां मध्ये षट् नष्टाः सन्ति, अन्ये च अत्यल्पाः एव उपयुज्यन्ते युक्रेनदेशेन प्राप्तेषु अन्येषु पाश्चात्य-टङ्केषु जर्मनी-निर्मित-१८ "लेपर्ड् २"-टङ्केषु १२ नष्टाः अथवा क्षतिग्रस्ताः सन्ति ।

अब्राम्स्-टङ्कं चालयन्तं युक्रेन-देशस्य एकस्य सैनिकस्य उद्धृत्य प्रतिवेदने उक्तं यत्, “भवन्तः मार्गे प्रहारं कुर्वन्ति एव, ड्रोन्-यानानि भवन्तं प्राप्नुयुः, ततः भवन्तः तोप-बाण-विरोधी-टङ्क-क्षेपणास्त्रैः, ड्रोन्-यानैः, "एण्टोन् हवृश्, द तेन्दुआ-टङ्कैः सुसज्जितस्य युक्रेन-देशस्य टङ्क-कम्पन्योः सेनापतिः अवदत् यत् टङ्क-सेनापतिस्य तकनीकीस्तरः मुख्यतया तस्य क्षमतया निर्धारितः भवति, अधुना टङ्कयोः द्वन्द्वयुद्धस्य, पदाति-सेनायाः रक्षणस्य च क्षमता गुप्तरूपेण गोलीं मारयितुं शीघ्रं पश्चात्तापं कर्तुं च क्षमतायाः उपरि निर्भरं भवति

ड्रोन्-आक्रमणानां रक्षणार्थं युक्रेन-सेना पूर्वमेव टङ्क-परिवर्तनं कुर्वती अस्ति इति समाचाराः वदन्ति । सैनिकाः प्रायः टङ्कस्य गोपुरस्य परितः धातुपञ्जराणि स्थापयन्ति, येषु केचन लघुबङ्कर् इव गोपुराणि दृश्यन्ते । "अल्पकालीनरूपेण अस्माकं बख्रिष्टसङ्घटनानाम् अस्तित्वं निर्वाहयितुम् अस्माकं तत्कालं किञ्चित् समायोजनं कर्तुं सर्वथा आवश्यकम्" इति अमेरिकीसेनायाः भविष्यकमाण्डस्य सेनापतिः जेम्स् रेनी अवदत्, यः सैन्यस्य युद्धस्य मार्गं कथं उपकरणैः परिवर्तयति इति अध्ययनस्य उत्तरदायी अस्ति