समाचारं

युक्रेन-सेनायाः अग्रपङ्क्तिः कठिनः अस्ति अमेरिका-देशेन स्पष्टं कृतम् यत् युद्धे सम्मिलितुं सैनिकाः न प्रेषयिष्यन्ति इति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मास्कोनगरे १३ सितम्बर् दिनाङ्के tass इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः "डोनेट्स्क् जनगणराज्ये" कीवशासनेन नियन्त्रितस्य कुलाखोव्का इत्यस्य दिशि विशेषं ध्यानं दत्तवान्, यत् अत्यन्तं तनावपूर्णा स्थितिः युक्ता दिशः इति उक्तवान् अग्रे ।

प्रतिवेदनानुसारं युक्रेनदेशस्य जनरल् स्टाफ् इत्यनेन १३ दिनाङ्के "टेलिग्राम" सामाजिकमञ्चे सन्देशः प्रकाशितः यत् "कुलाखोव्का इत्यस्य दिशि अद्यत्वे स्थितिः सर्वाधिकं तनावपूर्णा अस्ति।

पूर्वं युक्रेनदेशस्य जनरल् स्टाफ् इत्यनेन स्वीकृतं यत् अग्रपङ्क्तौ सर्वदिशः स्थितिः अतीव गम्भीरा अस्ति । सितम्बर्-मासस्य ५ दिनाङ्के युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेल्स्की इत्ययं आक्रोशितवान् यत् अग्रपङ्क्तौ प्रेषिताः युक्रेन-सैनिकाः सम्यक् प्रशिक्षणं न प्राप्तवन्तः, रूसीसेना च न्यूनाधिकं विमानं, क्षेपणास्त्रं, तोपं, टङ्कः गोलाबारूदः च सैन्यबलस्य दृष्ट्या तेषां लाभाः सन्ति ।

वाशिङ्गटननगरस्य तास् न्यूज एजेन्सी इत्यस्य १३ सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं अमेरिकीविदेशविभागेन स्पष्टं कृतम् यत् वाशिङ्गटनस्य युक्रेनदेशे संघर्षे प्रत्यक्षतया भागं ग्रहीतुं न अभिप्रायः अस्ति तथा च युक्रेनदेशं प्रति सैनिकाः न प्रेषयिष्यन्ति इति।

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः नियमितरूपेण उक्तवान् यत् "वयं अतीव स्पष्टतया घोषयामः यत् अमेरिकादेशः अस्मिन् युद्धे भागं ग्रहीतुं न इच्छति। वयं सैन्यं प्रेषयितुं सज्जाः न स्मः परन्तु सः अपि सूचितवान् यत् अमेरिकादेशः निरन्तरं भविष्यति to support kiev, युक्रेनदेशाय शस्त्राणि प्रदातुं निरन्तरं कुर्वन्तु।