समाचारं

बधिरमूकः बालकः दुष्टः, पित्रा ताडितः भयभीतः च आसीत्, अतः सः पलायितः भूत्वा गृहं प्रत्यागन्तुं पूर्वं २२ वर्षाणि यावत् नष्टः अभवत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम सर्वदा विश्वासः अस्ति यत् द्वितीयः भ्राता तत् प्राप्स्यति।" अश्रु। १४ सितम्बर् दिनाङ्के हेङ्गयाङ्गनगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य यान्फेङ्ग् शाखायाः परिवारमान्यतासमारोहः आयोजितः, ततः याङ्ग सेन्लिन् स्वपरिवारेण सह पुनः मिलित्वा स्वपरिवारस्य अन्वेषणस्य २२ वर्षीययात्रायाः समाप्तिः अभवत्

२००२ तमे वर्षे १२ वर्षीयः याङ्ग सेन्लिन् ग्रामे बालकैः सह युद्धं कृतवान् सः स्वपित्रा ताडितः भवितुं भीतः आसीत्, अतः सः गृहात् एकः एव पलायितः अभवत्, ततः सः शाङ्गराओ, जियाङ्गक्सीतः हेङ्गयाङ्ग, हुनान्, यावत् रेलयानेन गतः । यत्र सः हेङ्गयाङ्ग-नगरस्य कल्याणकेन्द्रे वर्धितः । अस्मिन् वर्षे जुलैमासे हेङ्गयाङ्गनगरपालिकासमाजकल्याणसंस्थायाः, हेङ्गयाङ्गनगरीयजनसुरक्षाब्यूरोस्य यान्फेङ्गजिल्लाशाखायाः आपराधिकजागृतिब्रिगेडस्य च प्रयत्नानाम् कारणेन याङ्गसेन्लिन् स्वपरिवारं प्राप्तवान्

बहुवर्षेभ्यः अनन्तरं याङ्ग सेन्लिन् इत्यस्य हृदये स्वपितुः प्रति किमपि आक्रोशः नासीत् । ७३ वर्षीयः पिता शयने स्थितः इति कारणेन घटनास्थलं आगन्तुं असमर्थः अभवत् । मध्यशरदमहोत्सवः समीपं गच्छति, याङ्ग सेलिन् स्वमातुः, भ्रात्रा, भगिन्या च सह गृहं गन्तुं सज्जः अस्ति, पुनः मिलित्वा पितरं द्रष्टुं सः हस्तेन इशारेण दर्शयति यत् "अहम् अद्य पुनः गन्तुम् इच्छामि" इति।

याङ्गवनम् (वामतः प्रथमं) २.

सः १२ वर्षे गृहात् पलायितवान् यतः सः दुष्टः आसीत्, पित्रा ताडितस्य भयं च अनुभवति स्म ।

२००२ तमे वर्षे १२ वर्षीयः याङ्ग लिन्लिन् एकस्य प्रतिवेशिनः बालकं ताडितवान् यत् तस्य पिता तं अनुसृत्य वेष्टनेन ताडयिष्यति इति भयात् सः एकः एव गृहात् पलायितवान् सः धावन् नष्टः अभवत्, तस्मात् सः गृहस्य दिशां न प्राप्नोत् सः रेलस्थानकं प्रति पदातिना गत्वा रेलयानं आरुह्य हेङ्गयाङ्ग-रेलस्थानके आविष्कृत्य हेङ्गयाङ्ग-नगर-कल्याण-संस्थानं प्रति तस्य परिचर्यायै प्रेषितः ।

२०२० तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के हेङ्गयाङ्ग-समाजकल्याण-संस्थायाः कर्मचारिभिः सह याङ्ग-सेन्लिन् हेङ्गयाङ्ग-जनसुरक्षा-ब्यूरो-इत्यस्य यान्फेङ्ग-जिल्लाशाखायाः आपराधिक-अनुसन्धान-ब्रिगेड्-मध्ये आगत्य स्वस्य जैविक-मातापितरौ अन्वेष्टुं साहाय्यं याचितवान्

याङ्ग सेन्लिन् इत्यस्य "स्व-अभिलेखस्य" अनुसारं तस्य माता श्रवणशक्तिहीनतां प्राप्नोति, तस्य पिता, अग्रजः, अनुजः च गृहे सन्ति, अनुजस्य ललाटे कृष्णवर्णीयः तिलः आसीत्, सा च कृष्णवर्णीयं टी शर्ट यदा सा नष्टा आसीत्। पुलिसैः शीघ्रमेव याङ्गवने रक्तं संग्रह्य राष्ट्रियव्यापारविरोधीव्यवस्थायां दत्तांशं प्रविष्टं कृत्वा तुलनां कृत्वा ज्ञातिजनानाम् अन्वेषणं कृतम् ।

युवा याङ्ग वन

२०२४ तमस्य वर्षस्य जुलैमासे हेङ्गयाङ्गनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य यान्फेङ्गजिल्लाशाखायाः आपराधिकजागृतिदलस्य राष्ट्रियमानवव्यापारविरोधीप्रणाल्याः आदेशः प्राप्तः, यस्मिन् ज्ञातं यत् याङ्गसेन्लिन् जियाङ्गक्सी, याङ्ग फुकाई, ताङ्गमेलियन् इत्येतयोः दम्पत्योः सह सम्बद्धः अस्ति . पश्चात् रक्तनमूनसमीक्षायाः माध्यमेन उभयपक्षस्य छायाचित्रपरिचयद्वारा पक्षद्वयस्य जैविकसम्बन्धः निर्धारितः ।

१४ सितम्बर् दिनाङ्के हेङ्गयाङ्ग नगरीयजनसुरक्षाब्यूरो इत्यस्य यान्फेङ्ग् शाखायाः परिवारमान्यतासमारोहः अभवत् । वने मम भगिनीमातुः भ्रातुः च अश्रुमार्जनं कुर्वन् आसीत् ।

“अस्माकं परिवारः अवकाशदिनानि सर्वाधिकं द्वेष्टि, परन्तु इदानीं भिन्नम् अस्ति।”

विगत २२ वर्षेषु याङ्ग सेन्लिन् इत्यस्य ज्ञातयः कदापि अन्वेषणं न त्यक्तवन्तः, चतुर्वारं सार्वजनिकसुरक्षाअङ्गेषु पञ्जीकरणं कृतवन्तः परन्तु आर्थिकबाधायाः अन्यप्रतिबन्धानां च कारणात् तेषां कृते बृहत्प्रमाणेन अन्वेषणं न कृतम्। "मम माता बधिर-मूकः अस्ति, गृहे च द्वौ बालकौ स्तः। केवलं मम पिता श्रमशक्तिरूपेण अस्ति, तत् वस्तुतः पर्याप्तं नास्ति।"

"यदि स्वादिष्टानि भोजनानि आसन् तर्हि सः स्वयमेव तत् न खादति स्म, अतः सः तत् मम कृते त्यजति स्म ।" सा अपि न अपेक्षितवती यत् कतिपयवर्षेभ्यः पूर्वं तस्याः ललाटे यः तिलः अपसारितः सः तस्याः द्वितीयभ्रातुः तस्याः अन्वेषणस्य कुञ्जी भविष्यति इति ।

"मम द्वितीयः भ्राता प्राप्तः इति ज्ञात्वा अहं बहु उत्साहितः अभवम्। अहं गतरात्रौ न निद्रां कृतवान् यत् सा सर्वदा विश्वासं कृतवती यत् सा स्वस्य द्वितीयं भ्रातरं प्राप्स्यति, तथा च विश्वासं करोति यत् मेहनती द्वितीयः भ्राता तस्मिन् अस्ति स्मृतिः बहिः जीवितुं शक्नोति .

"अस्माकं परिवारः उत्सवान् सर्वाधिकं द्वेष्टि। परिवारे एकं व्यक्तिं विना एकत्र गन्तुं कठिनम् अस्ति, परन्तु इदानीं सर्वं सुष्ठु अस्ति याङ्ग जेङ्गनाओ "स्वार्थपूर्वकं" मध्यशरदमहोत्सवस्य उत्सवं कर्तुं स्वस्य द्वितीयभ्रातरं गृहं नेतुम् आशास्ति . परन्तु तस्याः चिन्ता अपि अस्ति अर्थात् तस्याः चिन्ता अस्ति यत् तस्याः द्वितीयः भ्राता तस्याः पितरं क्रुद्धः भविष्यति, पुनः गन्तुं न इच्छति इति ।

याङ्ग जेङ्गनाओ इत्यनेन याङ्ग सेन्लिन् इत्यनेन सांकेतिकभाषायां पृष्टं यत् सः मध्यशरदमहोत्सवम् आयोजयितुं तेषां सह गृहं गन्तुं शक्नोति वा इति, ततः याङ्ग सेन्लिन् अवदत् यत् "अधुना अहं बुद्धिमान् अस्मि, अहं मम पितुः प्रति आक्रोशं न करिष्यामि। अपि तु मम पितुः विषये चिन्तितः अस्मि" इति .अहं तेषां सह गृहं गत्वा तान् द्रष्टुं इच्छामि।" पिता।"

हेङ्गयाङ्ग-समाजकल्याण-संस्थायाः एकः कर्मचारी पत्रकारैः सह अवदत् यत् याङ्ग-सेन्लिन् इति नाम कल्याण-संस्थायाः दत्तम् यतः सः हेङ्गयाङ्ग-नगरे आसीत्, अतः अप्रत्याशितरूपेण तस्य उपनाम "याङ्ग" आसीत्, यत् अपि अस्ति संयोग इति मन्यते ।