समाचारं

क्वान् होङ्गचान् इत्यस्य गृहस्य उपरि एकः ड्रोन् उड्डीयत, ततः जनसमूहस्य मध्ये "पर्यटनमार्गदर्शकः" आविर्भूतः? क्वान् होङ्गचनस्य विलम्बितरात्रौ बालकनी उद्घोषयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् झान्जियाङ्ग-नगरस्य माझाङ्ग-नगरस्य मैहे-ग्रामे स्वगृहं प्रत्यागतवती, यत्र बहु ​​ध्यानं आकर्षितम् । यतः क्वान् होङ्गचान् स्वगृहनगरं प्रत्यागतवती तदा तस्याः गृहस्य पुरतः जनाः दिवारात्रौ एकत्रिताः आसन्, अनेके नेटिजनाः तस्याः गृहस्य समीपे एव क्वान् होङ्गचान् इत्यस्य विडियो स्थापयन्ति स्म

क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः जनाः दिवारात्रौ एकत्रिताः आसन् । केचन नेटिजनाः क्वान् होङ्गचान् इत्यस्य गृहे क्रियाकलापानाम् विवरणानां छायाचित्रं गृहीतवन्तः, ततः शीर्षके लिखितवन्तः यत्, "सा गृहे एतावत् आकस्मिकः अस्ति, सा च पादैः द्वाराणि पिधातुं एतावत् कुशलः अस्ति" इति केचन नेटिजनाः तस्याः गृहस्य द्वितीयतलस्य उपरि लम्बमानस्य क्वान् होङ्गचनस्य वस्त्रस्य छायाचित्रं गृहीत्वा पृष्टवन्तः यत्, “एतानि चान् बाओ इत्यस्य वस्त्राणि सन्ति वा?”

गृहं प्राप्तस्य रात्रौ तस्याः गृहस्य पुरतः बहवः जनाः समागताः आसन् इति कारणतः क्वान् होङ्गचान् तस्याः परिवारेण सह सर्वान् अभिवादयितुं वेष्टनं गत्वा श्वः पुनः आगन्तुं प्रशंसकान् आह। "अधः स्थापयतु, अधः स्थापयतु, पुनः गच्छतु, श्वः आगच्छतु। पुनः गच्छतु, अतीव कोलाहलः अस्ति। अस्माकं विश्रामस्य आवश्यकता अस्ति।"

परेण दिने प्रातःकाले क्वान् होङ्गचान् इत्यस्याः गृहस्य द्वारे बहवः जनाः तस्याः उत्थानस्य प्रतीक्षां कुर्वन्तः आसन् । नेटिजनैः गृहीतस्य क्वान् होङ्गचनस्य भिडियोमध्ये सा तस्याः पितामहेन सह द्वितीयतलस्य सर्वान् अभिवादनं कुर्वन्तौ आस्ताम् तथापि यतः जनसमूहः अद्यापि "चाम बाओ" "आगच्छतु" इति उद्घोषयति स्म, न च विकीर्णः अभवत् क्वान् होङ्गचनस्य मुखं किञ्चित् व्याप्तम् आसीत् विकल्पः नास्ति।

यत्र क्वान् होङ्गचान् अभवत् तत्र भण्डारस्य कर्मचारिणः क्वान् होङ्गचान् इत्यस्याः उपभोगस्य छायाचित्रं स्थापितवन्तः अथवा तया सह छायाचित्रं गृहीतवन्तः। तदतिरिक्तं बहवः नेटिजनाः मार्गे क्वान् होङ्गचान् इत्यस्य साक्षात्कारस्य भिडियो अपि स्थापितवन्तः ।

क्वान् होङ्गचान् दुग्धचायं क्रीणाति, क्वान् होङ्गचान् शॉपिंगं करोति, क्वान् होङ्गचान् इलेक्ट्रिकबाइकं चालयति, क्वान् होङ्गचान् सर्वेभ्यः फलं वितरति... सामाजिकमञ्चेषु "क्वान् होङ्गचान् गृहं प्रति प्रथमदिनस्य" सम्पूर्णं स्थानं पोस्ट् कर्तुं शक्यते।

क्वान् होङ्गचान् इत्यस्य गृहस्य उपरि ड्रोन्-यानस्य चलच्चित्रं भवति वा ?

स्थानीयपुलिसस्थानकैः ग्रामकार्यकर्तृभिः च प्रतिक्रिया दत्ता

केचन नेटिजनाः क्वान् होङ्गचान् इत्यस्य गृहनगरस्य छायाचित्रं ड्रोन्-यानेन गृहीतम् इति अवदन् ।

सामाजिकमञ्चेषु प्रकाशितः सर्वलालवर्णीयस्य चान् परिवारस्य हवाई-वीडियो।

जिमु न्यूज इत्यस्य अनुसारं सामाजिकमञ्चेषु अन्वेषणं कृत्वा ज्ञातं यत् यस्मिन् दिने क्वान् होङ्गचान् ग्रामं प्रति प्रत्यागतवान् तस्मिन् दिने पितामहस्य क्वान् इत्यस्य गृहस्य उपरि ड्रोन् इत्यनेन चलच्चित्रं गृहीतम्, तथा च क्वान् होङ्गचान् इत्यस्य प्राङ्गणे क्रियाकलापाः गृहीताः

१४ दिनाङ्के प्रातःकाले झान्जियाङ्ग जनसुरक्षाब्यूरो इत्यस्य मझाङ्गशाखायाः माझाङ्गपुलिसस्थानकस्य कर्मचारिणः उक्तवन्तः यत् ते एतादृशेषु परिस्थितिषु ध्यानं दातुं कर्तव्यं कुर्वन्तः पुलिसं सूचयिष्यन्ति "अस्माकं स्थले सर्वेषां कर्तव्यनिष्ठाः जनाः सन्ति समयः।भवतः चिन्तायाः कृते धन्यवादः।"

मैहे ग्रामस्य कार्यकर्तारः अवदन् यत् ग्रामे ड्रोन् विमानेन छायाचित्रणं निषिद्धम् अस्ति, तथा च जनाः अपि सन्ति ये तत् नियन्त्रयन्ति, परपक्षं च स्मारयन्ति यत् चलच्चित्रं न निरन्तरं कुर्वन्तु इति। ग्रामे पूर्वं अगस्तमासे पितामहस्य क्वान् इत्यस्य गृहे विमानचित्रं गृह्णन्तं ड्रोन् आविष्कृतम् आसीत्, ततः सर्वाणि ड्रोन्-यानानि प्रतिषिद्धानि आसन् ।

बहूनां पर्यटकानाम् आवागमनस्य प्रतिक्रियारूपेण मैहे ग्रामस्य दलसचिवः क्वान् नान्शान् अवदत् यत् "ग्रामस्य बन्दीकरणं" नास्ति, परन्तु सः केवलं आशास्ति यत् पर्यटकाः बहु विलम्बेन आगत्य ग्रामजनानां विश्रामं न बाधिष्यन्ति इति .

यात्रा एजेन्सी "quanhongchan hometown one-day tour" प्रारम्भं करोति।

अन्तर्जालमाध्यमेषु "मैहे ग्राम एकदिवसीयभ्रमणम्" इति भ्रमणसमूहानां विषये अपि बहु वार्ताः सन्ति । एकः भिडियो दर्शयति यत् १३ सितम्बर् दिनाङ्के एकः भ्रमणमार्गदर्शकः ध्वजं उत्थाप्य मैहे ग्रामस्य वीथिषु पर्यटकानाम् भ्रमणार्थं नीतवान्।

xiaoxiang morning news इत्यस्य अनुसारं १३ दिनाङ्के मध्याह्ने संवाददाता ग्राहकरूपेण समीपस्थस्य यात्रासंस्थायाः अपि परामर्शं कृतवान् । कर्मचारिणः अवदन् यत् "मैहे ग्रामस्य एकदिवसीययात्रा" मुख्यतया क्वान् होङ्गचान् इत्यस्य गृहस्य द्वारे प्रवेशं कर्तुं केन्द्रीक्रियते, ततः च झान्जियाङ्ग ओल्ड स्ट्रीट्, जिनशावान् इत्यादिषु मनोरमस्थानेषु अपि गच्छति।

तदतिरिक्तं अगस्तमासस्य अन्ते बहवः मीडिया-संस्थाः प्रतिव्यक्तिं १२८ युआन्-मूल्येन मैहे-ग्रामस्य परिसरेषु च एकदिवसीय-भ्रमणं प्रारब्धवती इति ज्ञापितम् ५८ युआन् मूल्येन "एकदिवसीय भ्रमणं quanhongchan's hometown" अपि अस्ति यात्रा एजेन्सी इत्यस्य कर्मचारिणां मते समूहे पञ्जीकरणं कृत्वा भवन्तः निःशुल्कं विद्युत् उष्णघटं प्राप्नुवन्ति तथा च व्ययशक्तियुक्तानां २५ तः ७० वर्षाणां मध्ये यात्रिकाणां समूहे सम्मिलितुं आवश्यकता भवति ।

वकीलः - छायाचित्रकारस्य चित्राधिकारस्य गोपनीयताधिकारस्य च उल्लङ्घनस्य शङ्का वर्तते

"ऑनलाइन लाइव प्रसारण विपणन प्रबन्धन उपाय (परीक्षण)" स्पष्टतया निर्धारितं यत् लाइव प्रसारण विपणिकानां कृते तेषु स्थानेषु ऑनलाइन लाइव प्रसारण विपणन गतिविधिषु संलग्नतायाः अनुमतिः नास्ति येषु राष्ट्रियसुरक्षा, जनसुरक्षा, अन्येषां प्रभावः भवति तथा च समाजस्य सामान्यं उत्पादनं जीवनव्यवस्था च भवति .

क्वान् होङ्गचान् इत्यस्याः चलच्चित्रं प्रशंसकैः प्रेक्षकैः च दीर्घकालं यावत् लाइव प्रसारणं कृतम् यदा सा अस्मिन् समये बीजिंग झोङ्ग्वेन् (चाङ्गशा) लॉ फर्मस्य क्रीडावकीलः लियू काई इत्यस्याः कथनमस्ति यत् एतादृशः यातायातसाझेदारीव्यवहारः क्वान् होङ्गचान् इत्यस्य गम्भीररूपेण प्रभावितः अस्ति , तस्याः परिवारः समाजश्च सामान्यं उत्पादनं जीवनव्यवस्था च कानूनस्य उल्लङ्घनस्य शङ्का कृता अस्ति।

तस्मिन् एव काले मम देशस्य नागरिकसंहितायां प्राकृतिकव्यक्तिः चित्राधिकारं गोपनीयताधिकारं च आनन्दयति इति नियमः अस्ति । quan hongchan इत्यस्याः गृहस्य सम्मुखे प्रेक्षकाणां कृते लाइव प्रसारणं एतेभ्यः भिडियाभ्यः यातायातस्य लाभं च प्राप्नुवन्ति, अनुमतिं विना तस्याः चित्रस्य व्यावसायिकप्रयोजनार्थं उपयोगः चित्राधिकारस्य स्पष्टः उल्लङ्घनः अस्ति

व्यावसायिकप्रयोजनं नास्ति चेदपि अनुमतिं विना सार्वजनिकप्रयोगः चित्राधिकारस्य उल्लङ्घनं भवति । सार्वजनिकव्यक्तिनां कृते अपि तेषां निजीजीवनं कानूनेन रक्षितं भवति, अतः अनन्तनिरीक्षणस्य, अभिलेखनस्य च अधीनं न भवेत् ।

केचन माध्यमाः टिप्पणीं कृतवन्तः यत् अवसरं, समयं, स्थानं वा न कृत्वा प्रसिद्धानां अतिशयेन अनुसरणं खलु तस्याः, तस्याः परिवारस्य, तस्याः जीवनस्य च कृते कष्टं जनयिष्यति ।

एतादृशस्य तारा-अनुसरण-व्यवहारस्य विषये सावधानाः भवन्तु यस्मिन् सीमा-बोधः नास्ति । ये क्रीडकाः महता सम्मानेन प्रत्यागताः, तेषां सम्प्रति यत् सर्वाधिकं आवश्यकं तत् विश्रामः, स्वस्थता च, परिवारैः सह व्यतीतसमयस्य आनन्दं च लभते ।

रेड स्टार न्यूज इत्यस्य संश्लेषणं people’s daily, huashang daily इत्यादिभ्यः भवति ।

(स्रोतः रेड स्टार न्यूज कम्प्रीहेन्व्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया