समाचारं

अद्य रात्रौ कान्ये वेस्ट् इत्यस्य हाइको अडिशनं भविष्यति, यत् चीनीयदर्शकानां कृते "अप्रत्याशितविस्मयम्" आनयिष्यति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१५ तमे) मध्य-शरद-महोत्सवस्य प्रथमः दिवसः अस्ति प्रसिद्धस्य अमेरिकन-रैपरस्य कान्ये वेस्ट् इत्यस्य विश्वभ्रमणस्य अडिशनम् अद्य रात्रौ हैको-नगरे भविष्यति | पूर्वं वुयुआन्हे-क्रीडाङ्गणस्य छतम्, यत्र कान्ये अस्मिन् समये प्रदर्शनं कृतवान्, तत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशः यथा निर्धारितं तथा भवितुं शक्नोति वा इति चिन्ता उत्पन्ना तथापि हैनान्-नगरे स्थानीयमाध्यमानां समाचारानुसारं वुयुआन्हे-क्रीडाङ्गणं कृतम् अस्ति repaired and this time प्रदर्शनानां विविधाः सेवागारण्टीः अपि क्रमेण उन्नताः भवन्ति।
कान्ये वेस्ट चित्र दृश्य चीन
एतत् अवगम्यते यत् कान्ये वेस्ट् वर्ल्ड टूर् ऑडिशन - हाइकोउ स्टेशन इति चीनदेशे संगीतसङ्गीतस्य एकमात्रं प्रदर्शनं प्रदर्शनस्य टिकटं द्वीपात् बहिः स्थितयोः प्रमुखयोः टिकटमञ्चयोः शीघ्रमेव विक्रीतम् अभवत् टिकटक्रेतारः ९६.५% यावत् अभवन् । टिकटक्रेतारः सर्वाधिकं सन्ति तेषु नगरेषु शाङ्घाई, ग्वाङ्गझौ, शेन्झेन्, हाङ्गझौ, बीजिंग, चेङ्गडु च सन्ति ।
कान्ये १२ सेप्टेम्बर् दिनाङ्के चीनदेशम् आगतः । विमानात् अवतरित्वा कान्ये इत्यस्य सामाजिकमाध्यमेषु केवलं चीनदेशस्य भ्रमणस्य विषये सूचनाद्वयं एव स्थापितं, येषु एकं बाल्ये मातुः सह चीनदेशे निवसन् तस्य फोटो आसीत् फोटोमध्ये कान्ये इत्यस्य माता तं पर्वतम् आरोहयितुं नीतवती, यदा सः श्रान्तः अभवत् तदा सः किञ्चित् मूर्खः इव विश्रामार्थं शिलासोपानेषु उपविष्टवान् । तदतिरिक्तं कान्ये इत्यनेन अपि लिखितम् : "back" इति । हाइको स्टेशनः अडिशनस्य अद्वितीयं प्रदर्शनविधिं निरन्तरं करिष्यति इति कथ्यते, कान्ये च "चीनीदर्शकानां कृते अद्वितीयाः अप्रत्याशितविस्मयानि" अपि आनयिष्यति इति।
कान्ये वेस्ट् प्रसिद्धः अमेरिकन-रैपरः, सङ्गीतनिर्माता, व्यापारी च अस्ति सः विश्वस्य प्रभावशालिनः रैप्-हिप-हॉप्-सङ्गीतनिर्मातृषु अन्यतमः, विवादास्पदः सार्वजनिकव्यक्तिः च अस्ति ।
सम्पादक सु जिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया