समाचारं

इराक्-देशे "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनस्य चत्वारः नेतारः मारिताः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १५ दिनाङ्के अमेरिकी केन्द्रीयकमाण्डेन १३ दिनाङ्के पुष्टिः कृता यत् इराक् मध्ये अमेरिकीसैन्येन इराकसुरक्षाबलेन च २९ अगस्त दिनाङ्के पश्चिमे इराक् मध्ये संयुक्तकार्यक्रमे "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनस्य चत्वारि नेतारः मारिताः।

अमेरिकी केन्द्रीयकमाण्डेन एकस्मिन् वक्तव्ये उक्तं यत्, अस्य अभियानस्य लक्ष्यं "इस्लामिक स्टेट्" इत्यस्य नेतारं कृतम् अस्ति तथा च इराकी नागरिकानां विरुद्धं आक्रमणानां योजनां कर्तुं, संगठितुं, आक्रमणं कर्तुं च "इस्लामिक स्टेट्" इत्यस्य क्षमतां बाधितुं, दुर्बलं कर्तुं च उद्दिश्यते।

अमेरिकी केन्द्रीयकमाण्ड् इत्यनेन पुष्टिः कृता यत् अस्मिन् अभियाने चत्वारः "इस्लामिक स्टेट्"-नेतारः मारिताः, येषु इराक्-देशे तस्य परिचालननिदेशकः अहमद इस्सी, तस्य तकनीकीविभागस्य प्रमुखः अबू अली ट्यूनीसी च सन्ति

अमेरिकी केन्द्रीयकमाण्डस्य अनुसारं उपर्युक्तचतुर्णां जनानां अतिरिक्तं १० "इस्लामिक स्टेट्" उग्रवादिनः मारिताः । सप्त अमेरिकीसैनिकाः घातिताः अभवन् ।

इराकसैन्येन पूर्वं विज्ञप्तौ उक्तं यत् पश्चिमे अन्बारप्रान्तस्य मरुभूमिषु एतत् कार्यवाही अभवत्। इराक-सैन्येन "इस्लामिक-राज्यस्य" महत्त्वपूर्णं नेतारं मारितम् इति दावितं किन्तु तस्य विशिष्टं परिचयं न प्रकाशितम् ।

"इस्लामिक स्टेट्" इत्यनेन २०१४ तमे वर्षे पश्चिमस्य उत्तरस्य च इराकस्य विशालाः क्षेत्राः गृहीताः, तदनन्तरं "इस्लामिक स्टेट्" इत्यनेन सह युद्धं कर्तुं अमेरिकी-नेतृत्वेन अन्तर्राष्ट्रीयगठबन्धनेन इराक्-देशे स्वसैनिकाः वर्धिताः मुख्ययुद्धमिशनस्य समाप्तेः अनन्तरं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासे अमेरिका-देशः इराक्-देशात् युद्धसैनिकाः निष्कासितवान्, अतः इराक्-देशाय सैन्यसल्लाहकाराः प्रशिक्षणं च प्रदातुं प्रायः २५०० कर्मचारिणः अवशिष्टाः (जियांग गुओपेङ्ग) ९.