समाचारं

वेनेजुएलादेशस्य कथनमस्ति यत् अमेरिकीगुप्तचरसंस्थाः वेनेजुएलादेशस्य नेतारस्य हत्यायाः प्रयासे शस्त्रव्यापारे संलग्नाः आसन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य आन्तरिकमन्त्री न्यायमन्त्री च डियोस्डाडो काबेलो इत्यनेन दूरदर्शने प्रसारितभाषणेन अमेरिकादेशं शस्त्रव्यापारेण सह स्वसम्बन्धं स्पष्टीकर्तुं पृष्टम्। काबेलो इत्यनेन उक्तं यत् अमेरिकीगुप्तचरसंस्थाः शस्त्रव्यापारे संलग्नाः सन्ति, वेनेजुएलादेशस्य नेतारणाम् हत्यायाः प्रयासेषु विपक्षसैनिकैः सह साझेदारी कृत्वा वेनेजुएलादेशस्य अस्थिरीकरणं कुर्वन्ति।

काबेलो इत्यनेन उक्तं यत् गुप्तचरसूचनाभिः ज्ञातं यत् वेनेजुएलादेशस्य नेतारणाम् हत्यां कर्तुं भाडेकान् अन्वेष्टुं विपक्षैः सह साझेदारी कृत्वा सी.आय.ए.-संस्था शस्त्रव्यापारे संलग्नः अस्ति। एतावता षट् विदेशीयाः नागरिकाः गृहीताः, येषु २ स्पेन्-नागरिकाः, २ अमेरिकन-नागरिकाः, १ चेक्-नागरिकाः च सन्ति । विल्बर् जोसेफ् कास्तानेडा नामकः सक्रियकर्तव्यः अमेरिकीसैन्यपदाधिकारी यः पूर्वं गृहीतः आसीत्, सः ४०० तः अधिकेषु शस्त्रव्यापारप्रकरणेषु सम्बद्धः आसीत् । अमेरिकीसर्वकारेण एतस्य विषये किमपि ज्ञानं नास्ति इति उक्तम्।

तस्मिन् दिने पश्चात् स्पेन्-सर्वकारेण वेनेजुएलादेशे गृहीतौ तस्य नागरिकौ देशस्य गुप्तचरसेवायाः इति अङ्गीकृतम् । मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् स्पेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् वेनेजुएलादेशे स्पेनदेशस्य दूतावासेन वेनेजुएलादेशाय गृहीतौ स्पेनदेशस्य नागरिकद्वयं द्रष्टुं प्रस्तावः कृतः। (मुख्यालयस्य संवाददाता डेङ्ग ज़ुमेई तथा मा तियानजिङ्ग्)

स्रोतः - सीसीटीवी न्यूज