समाचारं

zhubajie.com वेतनं ऋणी इति उजागरितम्, परन्तु संस्थापकः zhu mingyue वेतनं प्रायः १० कोटि युआन् अपहृतवान्? कम्पनी प्रतिक्रियाम् अददात्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रडार वित्त hongtu द्वारा निर्मित लेख |

ई-वाणिज्यमञ्चस्य सेवां कुर्वन् एकः प्रमुखः घरेलुः उद्यमः तथा च चोङ्गकिङ्ग्-नगरे एकः प्रमुखः स्थानीयः अन्तर्जाल-कम्पनी इति नाम्ना zhubajie.com इत्यस्य कठिनः समयः भवति इति भासते।

कतिपयदिनानि पूर्वं zhubajie.com इत्यनेन एकं वक्तव्यं जारीकृतं यत् कम्पनीयाः समग्रकार्यक्रमाः सामान्याः सन्ति तथा च व्यक्तिगतव्यापार-इकायिकाः संस्थाः च व्यावसायिक-अनुकूलनं समायोजनं च कुर्वन्ति। तस्मिन् एव काले कम्पनीयाः वास्तविकनियन्त्रकस्य झू मिंग्युए इत्यस्य उच्चपारिश्रमिकविषये मिथ्यानिवेदनानि अपि वक्तव्ये व्याख्यातानि ।

अन्तर्जालस्य पूर्वं वार्तायां ज्ञातं यत् zhubajie.com इत्यनेन वर्षे वेतनदेयतायां बहुधा विलम्बः कृतः, कम्पनीयाः मानवसंसाधनविभागेन वेतनदेयतासमये परिवर्तनं कर्तुं बहुविधसूचनाः जारीकृताः, तथा च कर्मचारिणां वेतनदेयतायां विलम्बः अभवत्

तस्मिन् समये कम्पनी प्रतिक्रियाम् अददात् यत्, "हाले एव विपण्यवातावरणेन अस्मासु किञ्चित् प्रभावः अभवत्, कम्पनीयाः कार्याणि च काश्चन आव्हानानि आनयत् । वयं आन्तरिकसङ्गठनसुधारं बाह्य-उत्पाद-उन्नयनं च कृतवन्तः

२००६ तमे वर्षे स्थापितं zhubajie.com चीनदेशे उद्यमसेवानां कृते एकः प्रमुखः अनुकूलितः ई-वाणिज्यमञ्चः अस्ति ।परन्तु उद्योगे पूर्वमेव प्रवेशं कृत्वा अपि अद्यापि लाभप्रदतायाः कष्टानि अतितर्तुं न शक्तवती । गतवर्षस्य दिसम्बरमासे प्रदत्तस्य कम्पनीयाः तृतीयप्रोस्पेक्टस् मध्ये २०२० तः २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं तस्याः सञ्चितहानिः ९० कोटियुआन् अतिक्रान्तवती इति ज्ञातम् ।

गतवर्षस्य अन्ते zhubajie.com इत्यनेन प्रदत्तस्य ipo आवेदनसूचनानुसारं zhu mingyue इत्यस्य २०२० तः २०२२ पर्यन्तं पारिश्रमिकं कुलम् ८८.६८२ मिलियन युआन् आसीत् "दरिद्रः मन्दिरः, धनी भिक्षुः च" इति कम्पनीयाः प्रश्नः कृतः । तस्य प्रतिक्रियारूपेण कम्पनी प्रतिवदति स्म यत् संस्थापकस्य झू मिंग्युए इत्यस्य उच्चं पारिश्रमिकं असत्यम् इति । एषः व्ययः केवलं लेखामानकानुसारं कृतः लेखाप्रावधानः एव, न तु वास्तविकं वेतनं दत्तम् ।

zhubajie.com इत्यस्य संस्थापकः zhu mingyue इति जालपुटस्य निर्माणार्थं ५०० युआन् मूल्येन जनान् नियुक्त्य zhubajie.com इति वृत्तान्तः ऑनलाइन अभवत् । tianyancha app दर्शयति यत् २००७ तमे वर्षात् zhubajie.com इत्यनेन वित्तपोषणस्य ८ दौरः सम्पन्नाः सन्ति । परन्तु कम्पनी केभ्यः निवेशकैः सह आईपीओ सट्टेबाजीसम्झौतासु हस्ताक्षरं कृतवती अस्ति । आईपीओ अटत् इति कारणेन वर्तमानकाले निवेशसंस्थासु एकेन zhubajie.com इत्यस्य विरुद्धं न्यायालये मुकदमाः क्रियन्ते।

वेतनबकायाः ​​विषये zhubajie.com विवादे गृहीतवान्

अन्तिमेषु दिनेषु zhubajie co., ltd. (अतः "zhubajie.com" इति उच्यते), chongqing-नगरस्य बृहत्तमा अन्तर्जाल-कम्पनी इति प्रसिद्धा, वेतनबकायाः ​​विषये जनमतस्य भंवरस्य मध्ये गृहीता अस्ति

सितम्बरमासस्य आरम्भे केचन नेटिजनाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् zhubajie.com, "chongqing's largest local internet company" इत्येतत् कतिपयान् मासान् यावत् वेतनेन सह बकाया अस्ति यदा एव व्यक्तिगतसङ्ग्रहस्य सकललाभः वेतनं आच्छादयितुं शक्नोति तदा एव ते वेतनार्थं आवेदनं कर्तुं शक्नुवन्ति तथा च प्रत्येकस्य व्यावसायिक-एककस्य स्वतन्त्रलेखाकरणं आरभत।

लघुवीडियो इत्यादिषु मञ्चेषु कर्मचारीः वेतनं ऑनलाइन याचन्ते, zhubajie.com इत्यस्य एकः अन्तःस्थः प्रतिवदति यत्, "एषा वार्ता समीचीना नास्ति। वयं केवलं गतमासे एव भुक्तिं (वेतनं) विलम्बितवन्तः।

व्यक्तिः अवदत् यत् हाले एव विपण्यवातावरणेन कम्पनीयाः उपरि किञ्चित् प्रभावः अभवत् तथा च कम्पनीयाः परिचालने काश्चन चुनौतीः आगताः zhubajie.com इत्यनेन आन्तरिकसङ्गठनसुधाराः बाह्योत्पादस्य उन्नयनं च कृतम्। परन्तु संगठनात्मकसुधारप्रक्रियायां केचन कर्मचारीः तत् बहु सम्यक् न अवगच्छन्ति स्म, अतः ते काश्चन टिप्पण्याः अन्तर्जालद्वारा स्थापिताः ।

परन्तु अन्येषु ऑनलाइन-वार्तासु ज्ञायते यत् अस्मिन् वर्षे आरभ्य zhubajie.com इत्यस्य मानवसंसाधनविभागेन वेतनदेयतासमये परिवर्तनार्थं बहुविधसूचनाः जारीकृताः।

विशेषतः कम्पनी सूचितवती यत् जनवरीमासे वेतनं २३ फरवरी दिनाङ्के दीयते; मासः जुलाईतः आरभ्य पूर्वमासस्य वेतनं प्रत्येकमासस्य २८ दिनाङ्के दास्यति।

केचन नेटिजनाः "वर्षस्य आरम्भात् अधुना यावत्, १० दिनाङ्कात् १५ दिनाङ्कपर्यन्तं, १८ दिनाङ्कपर्यन्तं, २८ दिनाङ्कपर्यन्तं वेतनं बहुवारं विलम्बितम् अस्ति, अधुना ते प्रत्यक्षतया बकायाः ​​सन्ति" इति पोस्ट् कृतवन्तः, "अकस्मात् ते न शक्नुवन्ति दीर्घकालं यावत् वेतनं दातुं समर्थाः सन्ति।"

अस्मिन् विषये zhubajie.com इत्यस्य सहसंस्थापकः निदेशकश्च liu chuanyu इत्यनेन economic observer इत्यस्मै उक्तं यत्, मार्केट् वातावरणम् इत्यादीनां बहुविधकारकाणां प्रभावात् zhubajie.com मञ्चे उद्यमानाम् अस्तित्वस्य स्थितिः निरन्तरं प्रभाविता अस्ति , यत् zhubajie.com इत्यस्य एव कार्याणि अपि प्रभावितं कृतवान् अस्ति । आव्हानानां सामना कर्तुं कम्पनी अस्मिन् वर्षे उत्पादानाम्, परिचालनस्य च दृष्ट्या प्रभावी उपायान् कृतवती अस्ति । कतिपयान् मासान् यावत् वेतनं न दीयते इति स्थितिः नास्ति । अनेकेषां कर्मचारिणां गतमासस्य वेतनं पूर्णतया अपि दत्तम् अस्ति।

यद्यपि सः वेतनस्य अभावं अङ्गीकृतवान् तथापि लियू चुआन्यु इत्यनेन एतदपि पुष्टिः कृता यत् कम्पनी आन्तरिकसुधारं प्रबलतया प्रवर्धयति तथा च स्वतन्त्ररूपेण कार्यं कर्तुं व्यावसायिक-एककान् कार्यान्वयति तथा च प्रबन्धनव्ययस्य अधिकं नियन्त्रणं कर्तुं स्वस्य लाभहानियोः उत्तरदायी भवितुमर्हति।

परिवर्तनप्रक्रियायां अल्पसंख्याकाः कर्मचारीः तत् न अवगच्छन्ति स्म, अत्यल्पाः जनाः अपि अन्तर्जालद्वारा मतं प्रसारयन्ति इति दर्शितम् । कम्पनी सक्रियरूपेण कर्मचारिभिः सह संवादं करिष्यति, शान्ततया परिचालनेषु ध्यानं दास्यति, विकासे विरोधाभासानां समस्यानां च समाधानार्थं अधिकसुधारानाम् उपयोगं करिष्यति।

केषाञ्चन माध्यमानां प्रतिक्रियायाः अतिरिक्तं ११ सितम्बर् दिनाङ्के zhubajie.com इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र एकं वक्तव्यं प्रकाशितं यत् अद्यतनप्रतिवेदनानां व्याख्यानं कृतवान् यत् ऑनलाइन-रूपेण प्रकटितम् आसीत् ।

प्रथमं कम्पनीयाः परिचालनस्थितेः विषये अस्ति । वक्तव्ये उक्तं यत् कम्पनीयाः समग्रकार्यक्रमाः सामान्याः सन्ति, तथा च व्यक्तिगतव्यापार-इकायिकाः संस्थाः च व्यावसायिक-अनुकूलनं समायोजनं च कुर्वन्ति कम्पनी उद्यम-सेवा-मञ्च-पट्टिकायाः ​​भविष्यस्य विषये समग्रतया आशावादी अस्ति

द्वितीयं कम्पनीसंस्थापकस्य झू मिंग्युए इत्यस्य उच्चपारिश्रमिकस्य विषये अस्ति । कम्पनीयाः इक्विटी प्रोत्साहननियमानुसारं यदि कश्चन स्टॉक-धारकः कर्मचारी कम्पनी स्वस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य समाप्तेः पूर्वं गच्छति तर्हि झू मिंग्युए इत्यस्य कर्मचारिणः प्रारम्भिकव्ययमूल्येन कम्पनीयां कर्मचारिणः इक्विटीं प्राप्तुं अधिकारः अस्ति कम्पनी वर्तमानमूल्याङ्कनस्य आधारेण शेयर-आधारित-भुगतान-व्ययस्य संचयम् अकरोत्, ये केवलं लेखा-मानक-अनुसारं लेखा-प्रावधानाः आसन्, न तु वास्तविकं पारिश्रमिकं भुक्तं

गतवर्षस्य अन्ते zhubajie.com द्वारा प्रदत्तस्य ipo आवेदनसूचनानुसारं zhu mingyue इत्यस्य पारिश्रमिकं 2020 तः 2022 पर्यन्तं तथा 2023 तमस्य वर्षस्य प्रथमार्धं क्रमशः 54.184 मिलियन युआन्, 946,000 युआन, 31.738 मिलियन युआन, 1.814 मिलियन युआन् च आसीत्, कुलम् ८८.६८२ मिलियन युआन् ।तेषु २०२० तमे २०२२ तमे वर्षे च वेतनं अधिकं भवति यतोहि अस्मिन् क्रमशः ५३.१४३ मिलियन युआन्, ३०.७५७ मिलियन युआन् च शेयर-आधारित-क्षतिपूर्तिः अन्तर्भवति

कम्पनीयाः स्थापनायाः बहुवर्षेभ्यः अनन्तरम् अपि अद्यापि धनहानिः भवति

आधिकारिकजालस्थलस्य अनुसारं zhubajie.com इत्यस्य स्थापना २००६ तमे वर्षे अभवत् ।इदं चीनस्य मुख्यं अनुकूलितं ई-वाणिज्यमञ्चं उद्यमसेवानां कृते, चोङ्गकिंग्-नगरस्य स्थानीय-डिजिटल-अर्थव्यवस्थायां प्रमुखं उद्यमं, सेवा-व्यवहारक्षेत्रे च एकशृङ्ग-उद्यमम् अस्ति अस्मिन् मञ्चे ३३ मिलियनतः अधिकाः पञ्जीकृताः उपयोक्तारः, ६५० प्रकारस्य सेवाः च सन्ति, अस्य सेवाः विश्वस्य २५ देशान् क्षेत्रान् च आच्छादयन्ति

प्रायः २० वर्षाणि यावत् स्थापितं zhubajie.com इत्येतत् pc अन्तर्जालयुगात् मोबाईल-अन्तर्जालयुगं प्रति कूर्दनं प्राप्तवान्, तथा च विपण्यां "chongqing internet brother" इति नाम्ना प्रसिद्धः अस्ति

परन्तु कार्यप्रदर्शनस्य दृष्ट्या कम्पनीयाः वित्तीयस्थितिः न केवलं लाभं प्राप्तुं अधिकं हानिम् अकुर्वत्, अपितु दिवालिया अपि अभवत् ।

गतवर्षस्य दिसम्बरमासे zhubajie.com इत्यस्य प्रोस्पेक्टस् मध्ये ज्ञातं यत् २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं zhubajie.com इत्यस्य परिचालन-आयः क्रमशः ७५७ मिलियन युआन्, ७६८ मिलियन युआन्, ५४१ मिलियन युआन्, २५२ मिलियन युआन् च आसीत्

तेषु २०२१ तमे वर्षे राजस्वं केवलं १.४% वर्षे वर्षे वर्धते, २०२२ तमे वर्षे २०२३ तमे वर्षे प्रथमार्धे च राजस्वं क्रमशः २९.४९%, १२.२४% च वर्षे वर्षे न्यूनीभवति

लाभप्रदतायाः दृष्ट्या सार्वजनिकसूचनाः दर्शयन्ति यत् झूबाजी इत्यनेन २०१६ तमे वर्षे स्वस्य लाभप्रदतायाः घोषणा कृता, तस्मिन् वर्षे तस्य राजस्वं प्रायः १ अर्बं आसीत् । परन्तु अस्मिन् वर्षे यथा यथा राजस्वस्य न्यूनता अभवत् तथा तथा कम्पनी निरन्तरं हानिषु पतिता ।

विशेषतः २०२० तः २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं कम्पनीयाः हानिः क्रमशः २६९ मिलियन युआन्, ३६७ मिलियन युआन्, २३ कोटि युआन्, ७८.२५ मिलियन युआन् च अभवत् ।zhubajie.com इत्यनेन अपि स्वस्य प्रॉस्पेक्टस् मध्ये प्रासंगिकजोखिमानां विषये चेतावनी दत्ता यत् पूर्वं शुद्धहानिः अभिलेखिता अस्ति, भविष्ये लाभप्रदतां निर्वाहयितुं न शक्नोति इति।

अधिकविपणनप्रशासनिकव्ययः कम्पनीयाः zhubajie.com इत्यस्य नकारात्मकशुद्धलाभस्य प्रत्यक्षकारणम् अस्ति । प्रॉस्पेक्टस् दर्शयति यत् प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः विक्रयविपणनव्ययः क्रमशः वर्तमानराजस्वस्य ३७.२%, ३६.७%, ४५.५%, ४९.३% च अभवत्, प्रशासनिकव्ययः च ३१.१%, २०.२%, ३३.६%, तथा च वर्तमानराजस्वस्य क्रमशः २४.५% .

तदतिरिक्तं zhubajie.com इत्यस्य ऋणदबावस्य अवहेलना कर्तुं न शक्यते ।प्रॉस्पेक्टस् दर्शयति यत् २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते ज़ुबाजी इत्यस्य कुल चालू देयता ७७ कोटि युआन्, अचालू देयता १७९ मिलियन युआन्, कम्पनीयाः नकदं नकदसमतुल्यञ्च १९१ मिलियन युआन् आसीत्

तस्मिन् समये झू बाजी इत्यस्य मतं आसीत् यत् कम्पनी अस्य दस्तावेजस्य तिथ्याः आरभ्य न्यूनातिन्यूनं आगामिनां १२ मासानां कृते स्वस्य कार्यपुञ्जस्य आवश्यकतां पूरयितुं शक्नोति (प्रोस्पेक्टस् प्रस्तुतीकरणस्य तिथिः ७ दिसम्बर् २०२३ अस्ति)

झू मिंग्युए इत्यस्य विरुद्धं निवेशकैः न्यायालये मुकदमा कृतः

सार्वजनिकसूचनाः दर्शयति यत् zhubajie.com इत्यस्य स्थापनायाः पूर्वं चेङ्गडु सामान्यविश्वविद्यालयस्य इतिहासस्य प्रमुखः zhu mingyue इत्यनेन chongqing evening news इति पत्रिकायाः ​​समसामयिकसम्बन्धस्य संवाददाता मुख्यसम्वादकः च इति कार्यं कृतम्

२००४ तमे वर्षे चीनदेशे ई-वाणिज्यमञ्चाः प्रफुल्लिताः आसन्, भौतिकव्यवहारः च ऑनलाइन-चैनेल्-माध्यमेन अधिकसुलभः द्रुततरः च अभवत्, एतेन झू मिंग्युए इत्ययं चिन्तयितुं आरब्धवान् यत् किं नवीनता, सृजनशीलता इत्यादीनां अभौतिक-उत्पादानाम् अपि अन्तर्जाल-माध्यमेन व्यापारः कर्तुं शक्यते वा इति

एतां विपण्यमागधां ज्ञात्वा सः zhubajie.com इति वृत्तपत्रं निर्मातुं प्रस्थितवान् । ज्ञातव्यं यत् कम्पनीयाः सहसंस्थापकः लियू चुआन्युः किआन्जियाङ्ग दैनिकपत्रिकायां संवाददातारूपेण अपि च चोङ्गकिंग्-वाणिज्यिकदैनिकपत्रिकायां सम्पादकः, संवाददाता, समाचारविभागप्रबन्धकः च इति कार्यं कृतवान्

तियान्यान्चा दर्शयति यत् ज़ुबाजी इत्यनेन २००७ तमे वर्षे यियी एन्जेल् इत्यस्मात् एन्जेल् गोलवित्तपोषणस्य ५० लक्षं युआन् प्राप्तस्य अनन्तरं वित्तपोषणस्य बहुविधं दौरं कृतम् अस्ति ।२०१५ तमे वर्षे साइबरनॉट् इन्वेस्टमेण्ट् इत्यादिभ्यः संस्थाभ्यः कुलम् २.६ अरब युआन् वित्तपोषणं प्राप्तम्, तस्मिन् समये च , मूल्याङ्कनं ११ अरब युआन् यावत् अभवत् ।

२०१६ तः २०१८ पर्यन्तं कम्पनी इक्विटी-वित्तपोषणस्य चत्वारि अपि चक्राणि सम्पन्नवती, परन्तु तस्य राशिः न प्रकटिता ।

zhubajie.com बहुकालात् सार्वजनिकरूपेण गन्तुं प्रयतते।प्रॉस्पेक्टस् मध्ये प्रकटितं यत् २०११ तमे वर्षे विदेशेषु सूचीकरणस्य सम्भावनायाः अन्वेषणं आरब्धम् । २०१५ तमे वर्षे ज़ुबाजी इत्यनेन विदेशेषु सूचीकरणयोजना त्यक्ता, तस्य स्थाने ए-शेयर्स् इत्यत्र सूचीकरणस्य योजना कृता, परन्तु एतत् लक्ष्यम् अद्यापि न प्राप्तम् ।

झू बाजी इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये उक्तं यत् यतः ए-शेयर-सूचीकरणानां सूचीकरणसमयसूची अनिश्चिता तुल्यकालिकरूपेण दीर्घा च अस्ति, यदा हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य समय-सारणी अधिका उचिता, पूर्वानुमानीयश्च अस्ति, तदा हाङ्गकाङ्ग-शेयर-बजारे सूचीकरणस्य निर्णयः कृतः

तदनन्तरं कम्पनी अक्टोबर् २०२२, एप्रिल २०२३, डिसेम्बर् २०२३ च त्रीणि वाराः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र प्रॉस्पेक्टस्-पत्राणि प्रस्तौति स्म ।

सामान्यतया, प्रॉस्पेक्टसस्य बहुविधं प्रस्तुतीकरणं यतोहि प्रोस्पेक्टसस्य वैधताकालस्य अन्तः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-सूची-समित्या प्रोस्पेक्टसस्य समीक्षा कर्तुं न शक्यते, अथवा कम्पनी समीक्षां पारितवती अस्ति किन्तु कम्पनी प्रोस्पेक्टस्-सहितं न प्रवर्तयितुं चयनं करोति

तदतिरिक्तं हाङ्गकाङ्ग-शेयर-बजार-प्रोस्पेक्टस् ६ मासान् यावत् वैधः भवति यदि वैधता-कालः अतिक्रमति तर्हि पुनः प्रस्तुतीकरणस्य आवश्यकता वर्तते । अस्मात् दृष्ट्या zhubajie.com इत्यस्य घोषणासामग्री एतावता अमान्यतां प्राप्तवती, परन्तु कम्पनी पुनः प्रपत्रं न प्रस्तौति ।

परन्तु सूचीकरणम् अद्यापि न सम्पन्नम्, ये निवेशकाः नगदं प्राप्तुं उत्सुकाः सन्ति ते केवलं पूर्वमेव पश्चात्तापं कर्तुं शक्नुवन्ति । मीडिया-समाचारस्य अनुसारं २०१८ तः २०२२ पर्यन्तं zhubajie.com, chongqing cultural fund, beijing harmony, hangzhou mengsheng wenyi इत्यादीनां त्रयः भागधारकाः क्रमशः निवृत्ताः

अतः अपि महत्त्वपूर्णं यत्, zhubajie.com इत्यनेन केषाञ्चन निवेशकानां सह ipo द्यूतसमझौते हस्ताक्षरं कृतम् यदि ipo विफलः भवति तर्हि zhu mingyue (zhubajie.com इत्यस्य वास्तविकनियन्त्रकः) तथा zhubajie.com इत्यनेन इक्विटी निवेशस्य पुनः क्रयणार्थं स्वप्रतिबद्धतां पूर्णं कर्तव्यम्।

अस्मिन् विषये इदमपि उल्लेखितम् अस्ति यत् साइबरनॉट् झोङ्गिंग्, लिआङ्गजियाङ्ग उद्योगसमूहः, हान्जियाङ्ग कोषः, याङ्गत्ज़े नदीनिधिः च द्वारा ipo पूर्वनिवेशसम्बद्धानां निवेशसमझौतानां अनुसारं उपर्युक्तानां ipo पूर्वनिवेशकानां प्रत्येकं भवति कम्पनीसम्बद्धाः अधिकाराः प्रदत्ताः सन्ति कतिपयेषु विशेषाधिकारेषु निवेशं निष्कासयितुं अधिकारः (झू मिंग्युए, बाजीए औद्योगिकं तथा/वा कम्पनीं भागं पुनः क्रयणं कर्तुं आवश्यकं भवति), निदेशकान् नामाङ्कयितुं वा नियुक्तुं वा अधिकारः इत्यादयः सन्ति।

संबंधितनिवेशसमझौतेः अनुसारं सम्बन्धितपूर्व-आईपीओ-निवेशकानां कृते प्रदत्तं निवेशं (झू मिंग्युए, बाजीए औद्योगिकं तथा/वा कम्पनीं शेयर्-पुनर्क्रयणं कर्तुं आवश्यकं भवति) निवृत्तेः अधिकारः तत्क्षणमेव प्रासंगिकैः कृतस्य पूरकसमझौतेः अनुसारं घोषितः ipo पूर्वनिवेशकाः, कम्पनी तथा श्री झू आईपीओ प्रयोजनार्थं स्टॉक एक्सचेंज इत्यत्र आईपीओ इत्यस्य प्रारम्भिकदाखिलीकरणात् पूर्वं समाप्तिः, तथापि यदि आईपीओ निवृत्तः, अस्वीकारः वा प्रत्यागतः वा भवति तर्हि निवेशं निष्कासयितुं अधिकारः (झू इत्यस्य आवश्यकता अस्ति mingyue, bajie industrial तथा/वा कम्पनी शेयर्स् पुनः क्रयणार्थं) एवं समाप्तं स्वयमेव पुनर्स्थापितं भविष्यति।

अधुना तृतीयस्य आईपीओ-विफलतायाः कारणात् झू मिंग्युए, ज़ुबाजी डॉट् कॉम् इत्येतयोः विरुद्धं निवेशसंस्थायाः एकेन न्यायालये मुकदमाः कृताः सन्ति ।

तियान्यान्चा दर्शयति यत् अस्मिन् वर्षे अगस्तमासस्य २२ दिनाङ्के हैडियनमण्डलस्य बीजिंगस्य जनन्यायालयस्य घोषणासूचनायां ज्ञातं यत् झेजियांग झोङ्गिंग कैपिटल इन्वेस्टमेण्ट् पार्टनरशिप (सीमितसाझेदारी) (अतः परं “झेजियांग झोंगिंग्” इति उच्यते) झू मिंग्युए तथा झूबाजी डॉट कॉम् इत्येतयोः विरुद्धं न्यायालये मुकदमान् अकरोत् .झू मिंग्युए तथा ज़ुबाजी इत्यनेन साइबरनॉट् झोङ्गिंग् इत्यस्मै 45.7619 मिलियन युआन् क्षतिपूर्तिः कर्तव्या, तथा च वकीलशुल्कं सम्पत्तिसंरक्षणव्ययः च वहति।

zhejiang zhongying cybernaut zhongying इत्यस्य बृहत्तमः भागधारकः अस्ति, यः zhubajie.com इत्यस्य भागधारकः अस्ति, यस्य २८% भागाः सन्ति । उपर्युक्तस्य प्रकरणस्य श्रवणं अक्टोबर् ८ दिनाङ्के भविष्यति।

तदतिरिक्तं झू मिंग्युए इत्यस्य कृते चोङ्गकिङ्ग् ज़ुबाजी औद्योगिककम्पनी लिमिटेड् इत्यस्य ४५.९६१९ मिलियन युआन् इत्यपि बीजिंग हैडियन-जिल्लाजनन्यायालयेन २०२७ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कपर्यन्तं जमितम् आसीत्