समाचारं

दशकोटिरूप्यकाणां विपण्यमूल्यं निर्मूलितं, अयं स्टॉकः सूचीतः विमोचितः ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१६ जनवरीमासे १५३ युआन्/शेयरतः अद्य ०.१३ युआन्/शेयरपर्यन्तं लघुतमः ए-शेयर-स्टॉकः अन्तिमनिर्णयं प्राप्तवान् ।

१३ सितम्बर् दिनाङ्के *एसटी मेशाङ्ग् इत्यनेन शेन्झेन्-स्टॉक-एक्सचेंजतः घोषणा प्राप्ता यतः २० क्रमशः व्यापारिकदिनानि यावत् समापनमूल्यं १ युआन्-तः न्यूनम् आसीत्, तस्मात् स्टॉक्-व्यापार-वर्गस्य अन्तर्गतं बाध्य-सूची-विच्छेदन-स्थितेः सामनां कृतवान्, शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः निर्णयः अभवत् सूचीकरणं समाप्तं कुर्वन्ति तथा च शेयरबजारे प्रवेशं न कुर्वन्ति।

तस्मिन् एव काले शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः चिन्तापत्रम् अपि जारीकृतम् यत् *एसटी मेइशाङ्गस्य प्रोस्पेक्टस्, आवधिक-रिपोर्ट्-निर्गमन-दस्तावेजेषु च मिथ्या-अभिलेखाः सन्ति, तथा च आवश्यकतानुसारं सम्बन्धित-व्यवहारस्य पूंजी-कब्जस्य च प्रकटीकरणं कर्तुं असफलाः, तथा च कम्पनी तथा च सम्बन्धित-पक्षाः सन्ति प्रदर्शनपूर्वसूचनाविनियमानाम् उल्लङ्घनस्य शङ्का अपि बाह्यप्रतिश्रुतिविनियमानाम् अनुसारं अनुशासनात्मकप्रक्रियाः आरब्धाः सन्ति। चीनप्रतिभूतिनियामकआयोगेन अपि कम्पनीयाः संदिग्धसूचनाप्रकटीकरणस्य उल्लङ्घनस्य अन्वेषणं १९ एप्रिलमासात् पूर्वमेव आरब्धम्।

लघुतमाः स्टॉक्स् सूचीतः विमोचनं कर्तुं प्रवृत्ताः सन्ति

चतुर्मासाभ्यधिकं यावत् निलम्बितस्य *एसटी मेइशाङ्गस्य शेन्झेन्-स्टॉक-एक्सचेंजेन स्वस्य सूचीकरणं समाप्तुं निर्णयः कृतः । अस्मिन् वर्षे एप्रिल-मासस्य ८ दिनाङ्कात् मे-मासस्य ८ दिनाङ्कपर्यन्तं २० यावत् क्रमशः व्यापारदिनानि यावत् अस्य स्टॉकस्य समापनमूल्यं १ युआन्-तः न्यूनम् आसीत्, येन शेन्झेन्-स्टॉक-एक्सचेंजस्य प्रासंगिक-सूची-विच्छेदन-विनियमाः आरब्धाः, मे-मासस्य ९ दिनाङ्के मार्केट्-उद्घाटनात् व्यापारः स्थगितः च .

*एसटी मेइशाङ्ग इत्यनेन उक्तं यत् तया प्रायोजकप्रतिभूतिसंस्थारूपेण पैसिफिक सिक्योरिटीजः नियुक्तः अस्ति तथा च तया सह "एनट्रस्टेड् स्टॉक ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कृतम्, यत्र कम्पनीयाः कृते शेयर् हस्तांतरणसेवाः प्रदातुं तथा च शेयरनिष्कासनपञ्जीकरणं, स्टॉकपुनर्पुष्टिः, निष्कासनं च सम्भालितुं च न्यस्तम् अस्ति स्टॉक एक्सचेंज मार्केट रजिस्ट्रेशन तथा निपटान प्रणाली नगरपालिका क्षेत्र पञ्जीकरण तथा निपटान तथा अन्य सम्बन्धित विषयों।

पवनदत्तांशैः ज्ञायते यत् *एसटी मेशाङ्ग् वर्तमानकाले स्टॉकमूल्येन बाजारमूल्येन च लघुतमः ए-शेयर-कम्पनी अस्ति, नवीनतमं समापनमूल्यं ०.१३ युआन्/शेयरः अस्ति, यत् ए-शेयरेषु सर्वाधिकं न्यूनम् अस्ति, द्वितीयस्य आर्धेभ्यः अपि न्यूनम् -अन्तिमपर्यन्तं नवीनतमं विपण्यमूल्यं ८,७६६ युआन् अस्ति, यत् द्वितीयतः अन्तिमपर्यन्तं मूल्यस्य एकतृतीयभागात् न्यूनम् अस्ति ।

*एसटी मेइशाङ्ग, पूर्वं "मेइशाङ्ग इकोलॉजी" इति उच्यते, एकः पारिस्थितिक परिदृश्यनिर्माणकम्पनी अस्ति, एषा २०१५ तमस्य वर्षस्य अन्ते जीईएम इत्यत्र सूचीबद्धा आसीत् २०१६ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के एकदा स्टॉकस्य मूल्यं १५३ युआन्/शेयर (अाधिकार-पुनर्स्थापनम्) इत्येव उच्चं प्राप्तम्, ए-शेयरस्य कुलविपण्यमूल्यं १० अरब युआन् अधिकं भवति

परन्तु २०२१ तमस्य वर्षस्य मे-मासे यतः २०२० तमस्य वर्षस्य वित्तीयप्रतिवेदने लेखापरीक्षाप्रतिवेदनं निर्गतं यत्र कोऽपि मतः नासीत्, तथा च नियन्त्रण-शेयरधारकः, सम्बद्धाः पक्षाः च कम्पनीयाः निधिषु प्रायः ९० कोटि-युआन्-अधिकारं धारयन्ति इत्यादीनि समस्यानि आसन्, तस्मात् मेइशाङ्ग-इकोलॉजी जोखिम-चेतावनीयाः सम्मुखीभूता अभवत् स्थितिः, तथा च स्टॉकसंक्षेपः "*st beauty" इत्यत्र परिवर्तनम् अपि आसीत् ।

ततः परं *एसटी मेइशाङ्गः नकारात्मकवार्ताभिः पीडितः अस्ति, तस्य स्टॉकमूल्यं च क्षीणं जातम् अधुना नवीनतमं समापनमूल्यं प्रतिशेयरं केवलं १३ सेण्ट् अस्ति, यत् इतिहासस्य सर्वोच्चमूल्यात् (अधिकारस्य पुनर्स्थापनानन्तरं गणना कृता) ९९.५% न्यूनता अस्ति ). प्रथमत्रिमासिकप्रतिवेदने ज्ञायते यत् मार्चमासस्य अन्ते यावत् कम्पनीयाः २१,००२ भागधारकाः सन्ति, यत् पूर्वमासात् १,२१२ न्यूनता अस्ति प्रत्येकं गृहे धारितं औसतं स्टॉकमूल्यं ३२,४०० युआन् अस्ति, ततः परं एते स्टॉक्स् अधिकतया भविष्यन्ति पत्रं।

कम्पनी स्वस्य नवीनतमघोषणायां अपि लिखितवती यत्, “न्यायिकरूपेण जमेन कृतस्य व्यवसायस्य कृते यः स्टॉकस्य विसूचीकरणस्य विसूचीकरणक्षेत्रस्य प्रारम्भिकपञ्जीकरणस्य समाप्तेः च मध्ये समाप्तः भविष्यति, तस्य कृते अनुशंसितं यत् सक्षमः प्राधिकारी फ्रीजस्य नवीकरणं पूर्वमेव माध्यमेन सम्पादयति स्टॉकस्य औपचारिकतानां सूचीकरणात् पूर्वं मूलसहायताप्राप्तनिष्पादनचैनलम्"।

नियामकप्राधिकारिणः मिलित्वा उत्तरदायित्वस्य अनुसरणं कुर्वन्ति

१३ सितम्बर् दिनाङ्के शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन अपि *एसटी मेइशाङ्ग् इत्यस्मै चिन्तापत्रं जारीकृतम् । अतः पूर्वं चीनप्रतिभूतिनियामकआयोगेन प्रभारीणां, नियन्त्रणभागधारकाणां, कम्पनीयाः च विषये डिसेम्बर् २०२१, जुलै २०२२, अप्रैल २०२४ च इत्येतयोः विषये अन्वेषणं आरब्धम् आसीत्

"भवतः कम्पनीयाः, प्रासंगिकसंस्थानां, सम्बन्धितपक्षस्य च उल्लङ्घनस्य प्रतिक्रियारूपेण अस्माकं फर्मेण नियमानाम् अनुसारं अनुशासनात्मकप्रक्रियाः आरब्धाः सन्ति।" उपर्युक्तानां उल्लङ्घनानां कृते निदेशकाः, पर्यवेक्षकाः, वरिष्ठाः पर्यवेक्षकाः, प्रायोजकाः, लेखासंस्थाः, विधिसंस्थाः, तत्सम्बद्धाः कर्मचारिणः च अपि उत्तरदायी भवन्ति दैनिकनिरीक्षणकाले अस्माभिः एतदपि अवलोकितं यत् कम्पनीयाः सम्बन्धितपक्षेषु च कार्यप्रदर्शनपूर्वसूचने नियमानाम् उल्लङ्घनस्य, बाह्यपक्षेभ्यः गारण्टीप्रदानस्य च शङ्का आसीत्

जून २०२३ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन कम्पनीं सुधारं कर्तुं आदेशः दत्तः, चेतावनी दत्ता, *एसटी मेइशाङ्गस्य अवैधसूचनाप्रकटीकरणे, धोखाधड़ीपूर्णनिर्गमने च १३.३ मिलियनयुआन् दण्डः अपि कृतः , निदेशकानां मध्ये एकः चेतावनी दत्ता, तदानीन्तनस्य निदेशकस्य वास्तविकनियन्त्रकाणां च एकः जू जिंग् इत्यस्मै चेतावनी दत्ता, ५३०,००० युआन् दण्डः च दत्तः

अस्मिन् वर्षे फरवरीमासे वाङ्ग यिंग्यान् इत्यस्याः कम्पनीयाः स्टॉकमूल्ये हेरफेरं कर्तुं निजीइक्विटी इत्यनेन सह सहकार्यं कृत्वा चीनप्रतिभूतिनियामकआयोगेन जारीकृतः "प्रशासनिकदण्डनिर्णयः" अपि प्राप्तः चीनप्रतिभूतिनियामकआयोगेन निर्धारितं यत् वाङ्ग यिंग्यान् हेरफेरस्य प्रवर्तकः निर्णयकर्त्ता च आसीत्, व्यापारस्य मार्जिनस्य व्यवस्थां कृतवान्, केषाञ्चन खातानां ऋणग्रहणस्य उत्तरदायी आसीत्, निजीइक्विटीकानूनीव्यक्तिः जी यूं च अग्रणीभूमिकां निर्वहति स्म हेरफेरस्य अपराधी आसीत् तथा च केषाञ्चन लेखानां ऋणग्रहणस्य उत्तरदायी आसीत् गौणदायित्वं गृह्णातु। अन्ततः द्वयोः क्रमशः ५० लक्षं युआन्, ३० लक्षं युआन् च दण्डः अभवत् ।

अस्मिन् वर्षे एप्रिलमासे, प्रॉस्पेक्टस्, आवधिकप्रतिवेदनानि, निर्गमनदस्तावेजाः च मिथ्या अभिलेखानां कारणात्, आवश्यकतानुसारं सम्बन्धितव्यवहारानाम्, पूंजीकब्जानां च प्रकटीकरणं न कृत्वा, शेन्झेन्-स्टॉक-एक्सचेंजेन अपि सार्वजनिकरूपेण निर्धारितं यत् वाङ्ग यिंग्यान् निदेशकरूपेण आजीवनं उपयुक्तः नास्ति, पर्यवेक्षकः, अथवा सूचीकृतकम्पन्योः वरिष्ठकार्यकारी *एसटी मेई शाङ्ग, वाङ्ग यिंग्यान्, जू जिंग च सार्वजनिकरूपेण फटकारिताः।

तदतिरिक्तं *एसटी मेइशाङ्गस्य निहितार्थस्य कारणात् २०१८ तमे वर्षे कम्पनीयाः असार्वजनिकप्रस्तावस्य कम्पनीयाः प्रायोजकं हस्ताक्षरप्रायोजकं च चीनप्रतिभूतिनियामकआयोगेन सुधारं कर्तुं आदेशं दत्तवान्, चेतावनी दत्ता, १० तः अधिकं दण्डं च दत्तवान् मिलियन युआन् जुलाई २०२३ तः २०१२ तः २०१६ पर्यन्तं लेखापरीक्षा एजेन्सी तथा वार्षिकप्रतिवेदने हस्ताक्षरकर्ता लेखाधिकारी अपि अगस्त २०२४ तमे वर्षे जियांगसू प्रतिभूति नियामक ब्यूरो द्वारा चेतावनीपत्रं जारीकृतम्