समाचारं

"जिन्जियाङ्गः पतितः" इति एकः उष्णः अन्वेषणविषयः अभवत्, यस्य वार्षिकं राजस्वं एक अरब युआन् अधिकं जातम्! त्वरितप्रतिक्रिया : उपयोक्तृभ्यः त्रुटिनिवेदनं स्थगयितुं कथ्यते।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्कस्य अपराह्णे बहवः नेटिजनाः "जिन्जियाङ्गः पतितः" इति पोस्ट् कृतवन्तः ।संजालसञ्चालकरेखाविफलतायाः कारणात्,एतेन केषुचित् क्षेत्रेषु उपयोक्तारः सामान्यतया प्रवेशं कर्तुं, क्रयणं कर्तुं वा पठितुं वा इत्यादिषु असमर्थाः भवितुम् अर्हन्ति ।कृपया त्रुटिनां सूचनां दातुं स्थगयन्तु प्रौद्योगिकी सम्प्रति आपत्कालीनसमन्वयस्य अधीनम् अस्ति तथा च वयं पुनर्प्राप्तेः अनन्तरं यथाशीघ्रं भवन्तं सूचयिष्यामः।

तदनन्तरं #jinjiangcollapse# इति विषयः वेइबो इत्यत्र ट्रेण्डिंग् अन्वेषणेषु शीर्षस्थाने अभवत् ।

केचन नेटिजनाः विनोदं कृतवन्तः यत् "चाइना मोबाईल्, चाइना यूनिकॉम, चाइना टेलिकॉम इत्येतयोः विषये मम संदेहः नास्ति, परन्तु ते भवन्तं न शङ्कयन्ति यत् केचन नेटिजनाः प्रश्नं कृतवन्तः यत् "एतावत् धनं स्वीकृत्य प्रतिदिनं दिवालियापनं भविष्यति" इति क्षेत्राणि?किं सम्भवति?"

सार्वजनिकसूचनाः दर्शयति यत् जिन्जियाङ्ग-साहित्य-नगरस्य स्थापना अगस्त २००३ तमे वर्षे अभवत्, महिला-अनलाईन-साहित्यस्य च एकः विशालः मौलिकः आधारः अस्ति ।

तियानन्चा इत्यस्य मते जिनजियांग-साहित्यनगरे ५४४ लक्षं तः अधिकाः ऑनलाइन-उपन्यासाः, प्रायः १०,००० प्रकाशिताः उपन्यासाः, २५०,००० तः अधिकाः हस्ताक्षरिताः प्रतिलिपिधर्म-कृतयः च सन्ति । पञ्जीकृतलेखकानां संख्या २४५ लक्षं, प्रतिदिनं अद्यतनशब्दानां औसतसंख्या ३६ मिलियनं, जालपुटे प्रकाशितशब्दानां सञ्चितसंख्या १२६.७ अर्बं च अधिका अस्ति

जिन्जियांग साहित्यनगरेण सह सम्बद्धा कम्पनी बीजिंग जिन्जियांग मूलजालप्रौद्योगिकी कं, लिमिटेड, यस्य स्थापना २००६ तमे वर्षे अभवत् तथा च शेन्झेन् लिटोङ्ग औद्योगिकनिवेशकोषस्य सदस्या अस्ति, एषा बीजिंगनगरे स्थिता अस्ति तथा च मुख्यतया प्रौद्योगिकीप्रवर्धनकार्य्ये संलग्नः उद्यमः अस्ति तथा च आवेदनसेवाः कम्पनीयाः पंजीकृतपूञ्जी 1110 दशसहस्रं युआन् अस्ति।

बीजिंग जिंजियांग मूल नेटवर्क प्रौद्योगिकी कं, लिमिटेड के 50% शंघाई hongwen नेटवर्क प्रौद्योगिकी कं, लिमिटेड (शांडा साहित्य) संस्थापक, अध्यक्ष तथा महाप्रबन्धक जिंजियांग, तथा लियू xudong, संस्थापक तथा अध्यक्षः, क्रमशः ३०%, २०% च धारयन्ति ।

ज्ञातव्यं यत् २०१४ तमे वर्षे टेन्सेन्ट् लिटरेचर इत्यनेन शाण्डा लिटरेचर इत्यस्य अधिग्रहणं कृत्वा संयुक्तरूपेण चाइना लिटरेचर ग्रुप् इति नूतना कम्पनी स्थापिता ।

चीनसाहित्यसमूहस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं जिन्जियाङ्ग-साहित्य-नगरस्य २०२३ तमे वर्षे १.४१६ अर्ब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत्र वर्षे ४५६ मिलियन-युआन्-रूप्यकाणां लाभः अभवत्

जनसूचनाआँकडानां अनुसारं २०२० तः २०२३ पर्यन्तं जिन्जियाङ्ग साहित्यनगरस्य राजस्वं क्रमशः १.०३६ अरब युआन्, १.२५ अरब युआन्, १.३१५ अरब युआन्, १.४१६ अरब युआन् च आसीत्, लाभः ३३० मिलियन युआन्, ४१८ मिलियन युआन्, ४५२ मिलियन युआन् आसीत् तथा ४५६ मिलियन युआन्, राजस्वं लाभं च वर्धमानम् अस्ति ।