समाचारं

चिप औद्योगिकीकरणस्य "अन्तिममाइलम्" भङ्गयन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग यी
किं वयं उत्तमाः सस्तीः च चिप्स् निर्मातुं शक्नुमः ? इयं समस्या अस्ति यस्याः सह चीन इलेक्ट्रॉनिक्स इन्जिनियरिंग डिजाइन इन्स्टिट्यूट् कम्पनी लिमिटेड (अतः चीन इलेक्ट्रॉनिक्स इन्जिनियरिंग इन्स्टिट्यूट् इति उच्यते) इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी याङ्ग गुआङ्गमिंग् दीर्घकालं यावत् जूझति।
चिप्स् इति "डिजिटलजगत्स्य हृदयम्" इति उच्यते, साधारणे जलवितरके एकः चिप् निगूढः अस्ति, मोबाईलफोने दर्जनशः चिप्स् सन्ति, नूतन ऊर्जाकारस्य कृते १५००-३,००० चिप्स् आवश्यकाः सन्ति... ऊर्जाक्रान्तिः, बुद्धिः चिप्स-समर्थनात् विनिर्माणम् अन्ये च प्रौद्योगिकी-नवीनीकरणानि अविभाज्यानि सन्ति । परन्तु चिप्स् अपि मम देशस्य प्रथमक्रमाङ्कस्य आयातितवस्तु अस्ति ।
याङ्ग गुआंगमिंग् दशकैः उद्योगे गभीररूपेण संलग्नः अस्ति तस्य दृष्ट्या चिप्सस्य "अटकं गले" मुख्यतया उपभोक्तृक्षेत्रे विपण्यप्रतिस्पर्धायाः अभावे प्रतिबिम्बितम् अस्ति कुञ्जी प्रयोगशालातः यावत् धक्कायितुं समस्यायाः समाधानम् अस्ति बृहत्-परिमाणेन सामूहिक-उत्पादनं च औद्योगिकीकरणस्य मार्गं उद्घाटयति ।
चीन इलेक्ट्रॉनिक्स इन्स्टिट्यूट् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी याङ्ग गुआङ्गमिङ्ग् इत्यनेन अर्धचालक औद्योगीकरणस्य "अन्तिममाइलस्य" प्रचारः कथं करणीयः इति परिचयः कृतः । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
“अन्तिममाइल” किमर्थम् एतावत् कठिनम् अस्ति ?
"अङ्गुलीनखवत् विशालः चिप् ३० अरबं ट्रांजिस्टरं एकीकृत्य, अन्तः ताराः २० किलोमीटर् अधिकं दीर्घाः भवन्ति इति याङ्ग गुआङ्गमिङ्ग् इत्यनेन उक्तं यत् एतादृशेन सटीकतापूर्वकं प्रसंस्करणस्य कठिनता कल्पयितुं शक्यते
चिप्स् उत्पादयति यत् अर्धचालकनिर्माणसंस्थानं जटिलं विशालं च सटीकं निर्माणप्रणाली अस्ति । अस्य स्वचालनस्य उच्चपदवी, महत् औद्योगिकसाधनं, विशालनिवेशः, अत्यन्तं कठोरपर्यावरणस्य आवश्यकता च अस्ति, अस्य कृते अति-उच्च-सटीकतायुक्ताः स्वच्छकक्ष्याः, अतिशुद्धजलस्य आवश्यकता भवति यत्र किमपि धातु-आयनं अशुद्धिः च नास्ति, नित्यं तापमानं आर्द्रता च उत्पादनस्य स्थितिः, तथा च उच्च-सटीक-प्रक्रिया-उपकरणम् अस्य सूक्ष्म-कम्पन-वातावरण-नियन्त्रणस्य विषये अपि अत्यन्तं कठोर-आवश्यकताः सन्ति ।
याङ्ग गुआङ्गमिङ्ग् इत्यनेन तेषां भागं गृहीतस्य अर्धचालकनिर्माणरेखापरियोजनायाः उदाहरणं दत्तम् ।स्वच्छकक्षक्षेत्रं ३,००,००० वर्गमीटर् आसीत्, यत् प्रायः ४० तः अधिकानां फुटबॉलक्षेत्राणां परिमाणं भवति स्म प्रतिवर्षं प्रायः १.८ अर्ब किलोवाट्-घण्टाः विद्युत्-उपभोगः भवति, यत् २० लक्षजनसंख्यायुक्ते नगरे निवासिनः वार्षिकविद्युत्-उपभोगस्य समीपे अस्ति अर्धचालकनिर्माणे बहुविधसफाईप्रक्रियायाः आवश्यकता भवति तथा च प्रतिवर्षं प्रायः १५ मिलियन घनमीटर् जलस्य उपभोगः भवति, यत् पश्चिमसरोवरस्य जलस्य परिमाणस्य बराबरम् अस्ति "एतत् अस्माभिः जलस्य एकं बिन्दुं त्रिगुणं पुनःप्रयोगं कर्तुं विविधानि उपायानि कृतस्य परिणामः अस्ति कारखानम्" इति ।
"१०% बचतम् अथवा १०% अपव्ययः कम्पनीयाः विपण्यप्रतिस्पर्धायाः सम्बन्धी अस्ति, तथा च एतत् निर्धारयितुं शक्यते यत् कम्पनी लाभं करोति वा हानिः वा इति लाइनं कम्पनीयाः निर्माणव्ययस्य न्यूनीकरणं निरन्तरं कर्तुं इष्टतमं समाधानं ज्ञातव्यम्।
चीनविद्युत्संस्थानस्य कंपनप्रौद्योगिकीसंशोधनकेन्द्रस्य प्रमुखः जिन् चुनफेङ्गः अवदत् यत् अर्धचालकउद्योगे मूलचिपनिर्माणप्रक्रिया प्रकाशशिलालेखनम् अस्ति यदि प्रकाशशिलालेखनं मामूलीकम्पनेन बाधितं भवति तथा च विचलनं भवति तर्हि सम्पूर्णं चिप् नष्टं भविष्यति।
यथा यथा सटीकयन्त्रेषु सूक्ष्मकम्पननियन्त्रणस्य आवश्यकताः वर्धन्ते तथा तथा पारम्परिकः निष्क्रियः सूक्ष्मकम्पनविरोधी मोडः सटीकताआवश्यकतान् पूरयितुं न शक्नोति, स्पन्दनपृथक्करणस्य सक्रियनियन्त्रणं च आवश्यकं साधनं जातम्
जिन् चुनफेङ्ग् इत्यनेन उक्तं यत् एतत् प्रौद्योगिकी पूर्वं विदेशैः एकाधिकारं कृतवती अस्ति, अन्तर्राष्ट्रीयरूपेण यत् न्यूनतमं स्पन्दनवेगं प्राप्तुं शक्यते तत् प्रायः ०.१um/s भवति वर्षाणां प्रौद्योगिकीसञ्चयस्य अनन्तरं चीनस्य इलेक्ट्रॉनिक्ससंस्थायाः चीनस्य प्रथमं बृहत्-परिमाणं सक्रिय-नियन्त्रण-कम्पन-पृथक्करण-यन्त्रं विकसितम् अस्ति, यत् 1-100hz आवृत्ति-पट्टिकायां 0.05um/s स्पन्दन-वेगं प्राप्तुं शक्नोति, येन विदेशीय-एकाधिकारः एकस्मिन् एव झटके भङ्गः भवति तथा विश्वस्य अग्रणीस्तरं प्राप्तुं "अटितगले" समस्यायाः समाधानेन तान्त्रिकमूलं स्थापितं।
अर्धचालकचिपस्य उत्पादनं प्रसंस्करणं च स्वच्छकक्षेषु अवश्यं करणीयम्, येषु धूलिकणानां निष्कासनं, मानवकेशस्य व्यासात् १०० गुणाधिकं धूलिस्य ग्रहणं च आवश्यकम् चीन इलेक्ट्रॉनिक्स संस्थानं स्वच्छप्रौद्योगिक्याः क्षेत्रे दशकशः अनुभवं संचितवान् अस्ति यत् एतत् न केवलं स्वच्छवातावरणस्य कृते उच्चापेक्षायुक्तान् भागान् सटीकरूपेण नियन्त्रयितुं शक्नोति, अपितु स्वच्छकक्षनिर्माणे निवेशं न्यूनीकर्तुं शक्नोति तदतिरिक्तं स्वतन्त्रतया सपाट-प्लेट-रासायनिकं विकसितवान् अस्ति filters and chemical filtration units , चीनदेशे प्रथमं वाणिज्यिकं रासायनिक छानने उपकरणम् अस्ति, यस्य प्रसंस्करणदक्षता ९८% अस्ति, यत् घरेलुप्रौद्योगिक्याः अन्तरं पूरयति
अस्पतालस्य स्वच्छप्रौद्योगिकीविशेषज्ञः यान् डोङ्गः अवदत् यत् परियोजनायाः प्रारम्भिकपदे सटीकनिर्माणस्य निर्माणस्य च अतिरिक्तं परियोजनायाः संचालनकाले बुद्धिमान् निदानसेवानां पूर्णचक्रसेवागारण्टी अपि प्रदातुं शक्यते यत् अधिकं सुधारं प्राप्नुयात् उपजस्य दरः ।
परियोजना स्वच्छकक्षस्य अन्तः साक्षात्कारिभिः प्रदत्तः फोटो
कठिनतायाः निवारणाय युवानां रिले
चीन इलेक्ट्रॉनिक्स इन्स्टिट्यूट् इत्यस्य डिजिटल टेक्नोलॉजी सेण्टर् इत्यस्य कर्मचारी बाई फैन् इत्यस्य स्मरणं भवति यत् एकस्मिन् दिने चतुर्वर्षपूर्वं एकः नवीनतमः घरेलुः मोबाईल-फोनः यः आदेशं दत्त्वा उद्धर्तुं शक्यते स्म सः अचानकं अमूल्यः अभवत्, उपलब्धः अभवत्, परन्तु तस्य कारणेन स्टॉक्-तः बहिः अभवत् अमेरिकीसरकारस्य वर्धमानाः प्रतिबन्धाः स्थितिः आसीत् यत् सः मूलतः स्वपितरं सप्ततितमजन्मदिनस्य जन्मदिनस्य उपहारं दातुं योजनां कृतवान् ।
एकः साधारणः उपभोक्ता इति नाम्ना बाई फैन् प्रथमवारं जीवने पाश्चात्यप्रौद्योगिकीनाकाबन्दीयाः प्रभावं यथार्थतया अनुभवति स्म । अर्धचालकक्षेत्रे वैज्ञानिकसंशोधकः इति नाम्ना सः वर्तमानस्थितेः विषये तात्कालिकतां अनुभवति यत् देशस्य उच्चस्तरीयचिप्सः बाधिताः सन्ति।
लघुप्रतीतस्य चिप् इत्यस्य उत्पादनम् अत्यन्तं जटिलं भवति । यदि कारखानस्य निर्माणात् पूर्वं कारखानस्य निर्माणानन्तरं वास्तविकं उत्पादनस्य स्थितिं प्रस्तुतुं मॉडलस्य उपयोगः कर्तुं शक्यते तर्हि अनावश्यकपरिचलनं परिहर्तुं शक्यते तथा च उत्पादनदक्षतायां महती उन्नतिः कर्तुं शक्यते
सः स्वभागं कर्तुम् इच्छति स्म। यत्र बाई फैन् कार्यं करोति तत्र डिजिटलप्रौद्योगिकीकेन्द्रम् अस्य कार्यस्य उत्तरदायी अस्ति - अर्धचालककारखानानां निर्माणं त्वरितुं, उत्पादनरेखाविन्यासस्य अनुकूलनार्थं, निवेशस्य रक्षणाय च डिजिटलरूपेण वास्तविककारखानानां उत्पादनस्य अनुकरणं करोति तस्मिन् समये ४० सदस्यानां एषः युवा दलः, यस्य औसतवयः ३४ वर्षाणाम् न्यूनः आसीत्, सः तान्त्रिकसमस्यानां निवारणाय कालस्य विरुद्धं दौडं कुर्वन् आसीत् ।
अधुना, तेषां वैज्ञानिकसंशोधनपरिणामाः विशिष्टपरियोजनासु प्रयुक्ताः येन अर्धचालककम्पनीभ्यः अधिक उन्नत-इञ्जिनीयरिङ्ग-डिजाइन-समाधानं प्रदातुं शक्यते ।
नवीनतमं डिजिटल-युग्म-कारखान-समाधानं प्रक्रिया-स्रोतानां कारखान-प्रणालीनां च मध्ये विच्छेद-बिन्दु-समस्यायाः समाधानं करोति । चीन इलेक्ट्रॉनिक्स इन्स्टिट्यूट् इत्यस्य महाप्रबन्धकः ज़िया लिआन्कुन् इत्यनेन उक्तं यत् अभ्यासस्य अनन्तरं अनुमानं कृतम् अस्ति यत् कारखानस्य परिचालनदक्षता ५% अधिकं वर्धिता, प्रणाली ८% अधिकं अनुकूलीकृता, निवेशः च अधिकतया न्यूनीकृतः 12% इत्यस्मात् अधिकं स्थानीयलिङ्कानां अनुकूलनस्य अनन्तरं वार्षिकसञ्चालनव्ययः प्रायः एककोटियुआन् न्यूनीकर्तुं शक्यते ।
“देशस्य यत्किमपि आवश्यकं तत् वयं आक्रमणं करिष्यामः” इति चीन-इलेक्ट्रॉनिक्स-संस्थायाः प्राचीन-पीढीयाः वैज्ञानिकाः अद्यापि स्मर्यन्ते यत् तस्मिन् समये तेषां वैज्ञानिक-संशोधन-विषयाः सर्वे देशस्य प्रमुख-आवश्यकतानां आधारेण आसन् चीन-इलेक्ट्रॉनिक्स-संस्थायाः जन्म राष्ट्रिय-"प्रथम-पञ्च-वर्षीय-योजना"-काले अभवत्, तस्मिन् समये चीन-देशस्य औद्योगिक-आधारः दुर्बलः आसीत्, केचन रिक्ताः अपि आसन् । चीनस्य इलेक्ट्रॉनिक्स-उद्योगे अभियांत्रिकी-प्रौद्योगिक्याः अग्रणीरूपेण सः परिश्रमं कृतवान्, इलेक्ट्रॉनिक्स-उद्योगस्य क्षेत्रे अनेके "प्रथम-स्थानानि" च प्राप्तवान्, येन कठोर-कोर-इलेक्ट्रॉनिक्स-उद्योगः देशस्य आत्मविश्वासः अभवत्
दर्जनशः जनानां प्रारम्भिक-डिजाइन-दलात् अधुना ६,००० तः अधिकाः जनानां यावत्, डिजाइन-वैज्ञानिक-संशोधनं च एकीकृत्य, अभियंतानां भावनायाः कारणात् युवानां वैज्ञानिक-प्रौद्योगिकी-कार्यकर्तृणां पीढयः देशस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य सेवां निरन्तरं कर्तुं प्रेरिताः सन्ति अद्यत्वे चिप् उद्योगस्य "अन्तिममाइल" निरन्तरं अनुकूलितं सुस्पष्टं च भवति । याङ्ग गुआङ्गमिङ्ग् इत्यनेन उक्तं यत् चिप्स् इत्यस्य स्वतन्त्रं नियन्त्रणं प्राप्तुं बहु दूरं गन्तव्यम् अस्ति, परन्तु आगामिषु कतिपयेषु वर्षेषु अधिकानि सफलतानि प्राप्यन्ते इति तस्य दृढः विश्वासः अस्ति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया