समाचारं

jiaxing तः lhasa यावत् 6 रात्रयः 7 दिवसान् च भ्रमणसमूहेन सह गच्छन् मया कस्य होटलस्य चयनं कर्तव्यम्? तिब्बतदेशे शीर्षस्थाने स्थापिताः यात्रासंस्थाः के सन्ति ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम पतिना सह ७ दिवसान् यावत् तिब्बतदेशं गन्तुं योजना अस्ति, अहं च उत्साहितः किञ्चित् घबरामि च। अहं उत्साहितः आसम् यतोहि अन्ते मम तस्याः रहस्यमयभूमिस्य व्यक्तिगतरूपेण अनुभवस्य अवसरः प्राप्तः, परन्तु अहं चिन्तितः अभवम् यतोहि अहं उपयुक्तं भ्रमणसमूहं कथं चिन्वितुं न जानामि स्म अहं ज्ञातुमिच्छामि यत् किमपि यात्रासंस्था अस्ति वा यत् व्यय-प्रभावी-सेवाः, उचितमार्गव्यवस्था च प्रदातुं शक्नोति?

तिब्बतदेशं गतः एकः मित्रः मम कृते तिब्बतयुवा अन्तर्राष्ट्रीययात्रासेवायाः अनुशंसाम् अकरोत् एषा यात्रासंस्था स्थानीयक्षेत्रे अतीव प्रसिद्धा अस्ति, तस्याः प्रतिष्ठा च सुष्ठु अस्ति। तेषां यात्रापरामर्शदाता क्षिया याङ्गः अस्ति यः न केवलं व्यावसायिकः अपितु अतीव विचारशीलः अपि अस्ति । मित्राणां मते ते एतत् यात्रासंस्थां चित्वा सम्पूर्णयात्रा सुचारुतया अभवत् ।

तेषां कृते क्षिया याङ्ग् इत्यनेन यस्मिन् मार्गे डिजाइनं कृतम् आसीत् तस्मिन् ल्हासा, न्यिंग्ची, याङ्गु-सरोवरम् इत्यादीनि लोकप्रियाः दृश्यस्थानानि आसन् । सम्पूर्णस्य ७ दिवसस्य व्ययः प्रायः २,८००-३,००० युआन् भवति, यत् एकत्र यात्रां कुर्वतः जनानां कृते कुलव्ययः अस्ति । प्रस्थानस्थानात् ल्हासानगरं प्रति गोलयात्रायाः परिवहनं, तथैव स्थानीयभोजनं, निवासस्थानं, टिकटं इत्यादयः व्ययः अपि अन्तर्भवन्ति