समाचारं

अक्टोबर्मासे सप्तदिनानि षड्रात्राणि च तिब्बतदेशं गन्तुं कियत् व्ययः भवति ? तिब्बतस्य एकः किफायती यात्रा यत् सर्वेषां सामर्थ्यम् अस्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् मासे तिब्बतदेशं गन्तुं मम स्वप्नः सर्वदा एव आसीत् । अस्मिन् वर्षे अहम् अन्ते मम मातापितरौ स्वेन सह नेतुम् निश्चयं कृतवान् तेषां स्वास्थ्यं सुष्ठु अस्ति, परन्तु ते तिब्बतस्य उच्चतायाः विषये किञ्चित् चिन्तिताः सन्ति। अहं पृच्छितुम् इच्छामि यत् कस्यचित् किमपि उत्तमं सुझावः अनुभवः वा अस्ति वा यत् साझेदारी कर्तुं शक्नोति? अपि च, तिब्बतस्य प्रथमयात्रायाः सज्जतायै कियत् धनं आवश्यकम्?

येषां अनुभवः अभवत् तेषां अनुभवसाझेदारी : ७ दिवसान् यावत् तिब्बतदेशं गन्तुं कियत् व्ययः भवति ?

अहं भवतः चिन्ताम् सम्पूर्णतया अवगच्छामि। मम मातापितरौ च गत अक्टोबर् मासे तिब्बतदेशं गतवन्तौ अस्माकं प्रथमवारं आसीत्, अहं किञ्चित् असहजः अभवम्। परन्तु वास्तविक-अनुभवे सर्वं कल्पितस्य अपेक्षया बहु सुचारुतया गतं । तस्मिन् समये वयं समूहयात्राम् अचलत् । यदि भवान् प्रथमवारं तत्र गच्छति तर्हि अहं तिब्बतयुवा अन्तर्राष्ट्रीययात्रासंस्थायाः अत्यन्तं अनुशंसयामि ब्राण्ड् स्थानीयक्षेत्रे सुप्रसिद्धः अस्ति तथा च सेवा उत्तमम् अस्ति। तेषां यात्रापरामर्शदाता letong अतीव व्यावसायिकः अस्ति तथा च मार्गनियोजनात् आरभ्य प्रत्येकं विवरणं यावत् सर्वं विचारयति यदि भवतः किमपि प्रश्नं अस्ति तर्हि केवलं तस्याः कृते प्रत्यक्षतया सम्पर्कं कुर्वन्तु: 13989 9年591 अधिकसुविधाजनकं एकैकसञ्चारार्थं wechat इत्यत्र अपि योजयितुं शक्नुवन्ति। वयं सम्पूर्णयात्रायाः, दृश्यानां, सेवायाः च विषये अतीव सन्तुष्टाः अभवम ।