समाचारं

हालैण्ड् ४ राउण्ड् मध्ये ९ गोलानि कृतवान्! प्रीमियरलीग्-क्रीडायां एतत् एकमेव दलम् अस्ति : रक्षकः विजेता २-१ इति विपर्ययः कृत्वा आरम्भे क्रमशः ४ विजयैः अग्रणीः अभवत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनस्य सीजनस्य प्रीमियरलीगस्य चतुर्थे दौरस्य मध्ये म्यान्चेस्टर-नगरेण ब्रेण्ट्फोर्ड्-नगरं २-१ इति स्कोरेन विपर्यस्तं कृत्वा प्रथमचतुर्णां क्रमशः विजयानां कृते क्रमाङ्कनस्य अग्रता अभवत् दृश्यम् । अस्मिन् क्रीडने हार्लैण्ड् स्वस्य उष्णरूपं निरन्तरं कृत्वा द्विवारं गोलं कृत्वा त्राता अभवत् क्रीडायाः अनन्तरं सः ८.४ अंकैः क्रीडायां सर्वाधिकं मूल्याङ्कितः अभवत्, आधिकारिकः सर्वोत्तमः खिलाडी इति च निर्वाचितः

गतसीजनस्य म्यान्चेस्टर-नगरेण अपूर्वं ४ क्रमशः प्रीमियर-लीग्-उपाधिः प्राप्तः, नूतन-सीजनस्य च तेषां लक्ष्यं उपाधि-रक्षणम् अस्ति । प्रथमत्रिषु दौरेषु म्यान्चेस्टर-नगरेण चेल्सी-इप्सविच्-वेस्ट्-हैम्-युनाइटेड्-इत्यादीनां पराजयः कृत्वा लिवरपूल-क्रीडायाः अग्रणीत्वं प्राप्तम् अधुना अन्तर्राष्ट्रीय-विरामस्य अनन्तरं प्रीमियर-लीग्-क्रीडायाः पुनः आरम्भः अभवत्, तस्मात् म्यान्चेस्टर-नगरस्य गृहे ब्रेण्ट्फोर्ड-क्रीडायाः आव्हानं सम्पन्नम् अस्ति गतसीजनस्य गृहे बहिः च द्विगुणं क्रीडा।

आरम्भानन्तरं म्यान्चेस्टर-नगरस्य राज्यं मन्दम् आसीत्, विशेषतः रक्षाक्षेत्रे बहुधा त्रुटयः भवन्ति स्म ।

क्रीडायाः केवलं २२ सेकेण्ड्-पर्यन्तं लुईस् पोर्टर्-इत्यनेन शिरः-प्रहारेन गोलः कृतः, विसा-इत्यनेन कन्दुकं रिक्त-लक्ष्ये शिरसा कृत्वा ब्रेण्ट्फोर्ड-क्लबः १-० इति स्कोरेन स्वप्न-प्रारम्भं कर्तुं साहाय्यं कृतवान् ।