समाचारं

विश्वस्य एकमात्रं वाहक-आधारितं यूएवी: आक्रमणं ११ स्वतन्त्रं परीक्षणविमानं सम्पन्नम्, चीनस्य प्रौद्योगिक्याः अग्रणी

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, विश्वसंरचनायाः निरन्तरं परिवर्तनेन सह अन्तर्राष्ट्रीयसमुदायः अधुना सैन्यबलस्य विकासाय, विस्ताराय च महत् महत्त्वं ददाति अवश्यं, अस्माकं देशः अपवादः नास्ति, न केवलं सैन्यविकासस्य मार्गे आग्रहं करोति |. परन्तु अनेकानि उत्तम-उपार्जनानि अपि कृतवान् यत् विश्वस्य ध्यानं आकर्षितवान् फलतः अद्यतन-चीन-सैन्य-विज्ञान-प्रौद्योगिकी-क्षेत्रे एकेन प्रमुखेन सफलतायाः कारणात् चीनस्य ड्रोन्-प्रौद्योगिक्यां अग्रणीस्थानं पुनः सिद्धं जातम् |.

चीनदेशेन स्वतन्त्रतया विकसितः विश्वस्य एकमात्रः वाहक-आधारितः ड्रोन् "attack 11" इति कठोरपरीक्षणस्य श्रृङ्खलायाः अनन्तरं स्वतन्त्रपरीक्षणविमानं सफलतया सम्पन्नवान् एषा ऐतिहासिक सफलता चिह्नयति यत् चीनस्य ड्रोन्-क्षेत्रे प्रौद्योगिकी-शक्तिः अमेरिका-देशस्य सामर्थ्यं अतिक्रान्तवती अस्ति, न्यूनातिन्यूनं दशवर्षेभ्यः विश्वस्य नेतृत्वं च करोति |.

सैन्यक्षेत्रे अपि ड्रोन्-इत्यस्य प्रयोगः अतीव महत्त्वपूर्णः अस्ति । "attack 11" इति ड्रोन् चीनस्य सैन्यप्रौद्योगिक्याः नवीनतमः उपलब्धिः अस्ति न केवलं अस्माकं देशस्य ड्रोन् प्रौद्योगिक्याः क्षेत्रे सर्वोच्च उपलब्धिः, अपितु वैश्विकसैन्यप्रौद्योगिक्याः अपि एकः प्रमुखः सफलता अस्ति।